समाचारं

८० प्राथमिक-माध्यमिकविद्यालयस्य छात्राः "लघुपरीक्षण-इञ्जिनीयर्-रूपेण" परिणताः, चिकित्सा-उपकरणानाम् अत्याधुनिक-प्रौद्योगिक्या सह निकटसम्पर्कं च कृतवन्तः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झेंग जिंगजिंग

संवाददाता शेन जून ली लिजुआन

सूक्ष्मदर्शकेन जीवाणुनाम् अवलोकनम्

६ सितम्बर् दिनाङ्के औषधसुरक्षाप्रचारसप्ताहस्य सन्दर्भे हुबेई चिकित्सासाधनगुणवत्तानिरीक्षणनिरीक्षणसंस्थायाः "अहं किञ्चित् निरीक्षणइञ्जिनीयरः अस्मि" इति विषयेण निरीक्षणाभ्यासस्य अध्ययनक्रियाकलापः सफलतया आयोजितः, सिमेईतः, वुहाननगरस्य कुलम् ताङ्ग प्राथमिकविद्यालयस्य तथा गुआङ्गु नम्बर १ जूनियर उच्चविद्यालयस्य ८० प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां मध्ये एकत्रितरूपेण उच्चस्तरीयचिकित्सायन्त्रनिरीक्षणस्य परीक्षणस्य च अन्वेषणार्थं लोकप्रियविज्ञानयात्रायां प्रवृत्ताः।

विद्युतस्थैतिक निर्वहन प्रतिरक्षा प्रयोग

आयोजनस्य आरम्भे हुबेई-प्रान्तीय-चिकित्सा-उपकरण-गुणवत्ता-निरीक्षण-निरीक्षण-संस्थायाः "चिकित्सा-उपकरणानाम् वर्गीकरणस्य विषये अल्प-ज्ञानम्" इति विषये सजीव-लोक-विज्ञान-व्याख्यानस्य माध्यमेन बालकानां कृते चिकित्सा-उपकरणानाम् रहस्यस्य अनावरणं कृतम् कर्मचारिणः चिकित्सायन्त्राणां परिभाषा, उत्पादवर्गीकरणम् इत्यादीनि मूलभूतज्ञानं सरलतया सुलभतया च व्याख्यातवन्तः भौतिकप्रदर्शनानां माध्यमेन ते बालकान् पञ्जीकरणसङ्ख्यायाः परिचयं कथं कर्तव्यमिति, प्रामाणिकतायाः जाँचार्थं अन्तर्जालस्य उपयोगः कथं करणीयः इति च शिक्षयन्ति स्म उत्पादस्य ।

विद्युतस्थैतिक निर्वहन प्रतिरक्षा प्रयोग

तदनन्तरं शोधकार्यस्य मुख्यविषयस्य आधिकारिकरूपेण मञ्चनं कृतम् । ८० छात्राः "लघुनिरीक्षण-इञ्जिनीयर्-रूपेण" परिणताः, विद्युत्-स्थिर-निर्वाह-प्रतिरक्षा-परीक्षणं, सूक्ष्मदर्शिकायाः ​​अधीनं जीवाणु-निरीक्षण-प्रयोगाः, अल्ट्रासोनिक-रोबोट्-इत्यस्य दूरनियन्त्रण-प्रयोगाः च अनुभवन्ति स्म अभियंतानां सावधानीपूर्वकं मार्गदर्शनेन बालकाः न केवलं प्रत्येकस्य प्रयोगस्य सिद्धान्तान्, संचालनविधिं च अवगच्छन्ति स्म, अपितु तस्य अभ्यासं कुर्वन्ति स्म, प्रौद्योगिक्याः शक्तिं आकर्षणं च अनुभवन्ति स्म

अल्ट्रासाउंड रोबोट रिमोट कंट्रोल प्रयोग

तदतिरिक्तं बालकाः अनेकव्यावसायिकप्रयोगशालासु अपि भ्रमणं कृतवन्तः यथा एनेकोइकप्रयोगशाला, जलवायुपर्यावरणप्रयोगशाला, विद्युत्चुम्बकीयसंगतताप्रयोगशाला, निष्क्रियचिकित्सायन्त्रपरीक्षणकक्षः, चिकित्सा अल्ट्रासाउण्डविज्ञानस्य आधारः, जैवसामग्रीसमाजविज्ञानस्य आधारः च एतानि समृद्धानि भ्रमणाः सामग्रीः बहुधा विस्तृता अभवत् तेषां क्षितिजं कृत्वा चिकित्सायन्त्राणां निरीक्षणपरीक्षणप्रक्रियायाः अधिकं सहजं गहनं च अवगमनं दत्तवान् ।

चिकित्सायन्त्रवर्गीकरणविषये लोकप्रियज्ञानविषये व्याख्यानम्

ज्ञातस्य ज्ञानस्य समेकनार्थं क्रियाकलापेन ज्ञानसमीक्षा, प्रश्नोत्तरप्रतियोगितासत्रं च स्थापितं भवति । बालकाः सक्रियरूपेण प्रश्नानाम् उत्तरं दातुं हस्तौ उत्थाप्य प्रातःकाले यत् किमपि ज्ञातवन्तः तस्य प्रभावीरूपेण समीक्षां कृतवन्तः, प्रतियोगितायाः उत्तरदायित्वद्वारा च समेकितवन्तः। एषः मनोरञ्जकः शैक्षिकः च उपायः न केवलं बालकानां शिक्षणस्य रुचिं उत्तेजयति, अपितु तेषां कृते आरामदायके आनन्ददायके च वातावरणे ज्ञानं प्राप्तुं शक्नोति।

चीन चिकित्सा अल्ट्रासाउंड विज्ञान आधारस्य भ्रमणं व्याख्यानं च

क्रियाकलापस्य अनन्तरं छात्राः बहु लाभं प्राप्तवन्तः इति प्रकटितवन्तः। ते अवदन् यत् अस्य निरीक्षणस्य, अभ्यासस्य, अध्ययनयात्रायाः च माध्यमेन तेषां न केवलं चिकित्सायन्त्राणां अत्याधुनिकप्रौद्योगिकी-उत्पादैः सह निकटसम्पर्कः अभवत्, अपितु चीनस्य चिकित्सा-उपकरण-उद्योगस्य तीव्र-विकासः, प्रौद्योगिकी-नवीनीकरणस्य अनन्त-आकर्षणं च, अपि च अग्रे अपि अनुभूतम् | उपकरणानां सुरक्षितप्रयोगस्य विषये तेषां जागरूकता वर्धिता। तस्मिन् एव काले एषा क्रियाकलापः तेषां वैज्ञानिक-अन्वेषणे रुचिं स्वप्नानि च उत्तेजितवान्, तेषां भविष्यस्य वृद्धेः ठोस-आधारं च स्थापितवान् ।

प्रश्नोत्तरी प्रश्नोत्तरी

पार्टीसमितेः सचिवः हुबेई-चिकित्सायन्त्रगुणवत्तानिरीक्षणनिरीक्षणसंस्थायाः अध्यक्षः च जू याङ्गः अस्मिन् कार्यक्रमे स्वागतभाषणं कृतवान् सः आशास्ति यत् एतादृशानां क्रियाकलापानाम् माध्यमेन बालकाः विज्ञानप्रेमम् अन्वेषणस्य भावनां च प्रेरयिष्यन्ति, तेषां वृद्धौ सफलतायां च योगदानं दास्यन्ति इति।

दलसमितेः सचिवः हुबेई चिकित्सासाधनगुणवत्तानिरीक्षणनिरीक्षणसंस्थायाः अध्यक्षः च जू याङ्गः स्वागतभाषणं कृतवान्

(चित्रं संवाददातृणा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया