समाचारं

राष्ट्रीयपदकक्रीडाप्रशिक्षकः क्षमायाचनां करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि प्रशिक्षकः पूर्वरात्रौ क्रीडायाः परिणामे दयां कृत्वा प्रशंसकानां कृते क्षमायाचनां कृतवान्। परन्तु चीनीयदलं कुशलं भविष्यति इति अद्यापि सः दृढतया विश्वसिति। इवान् अपि आग्रहं कृतवान् यत् चीनीयदलस्य शीर्ष-१८ समूहे चतुर्थस्थानं प्राप्तुं प्रयत्नस्य लक्ष्यं न परिवर्तितम् इति ।
५ सेप्टेम्बर्-दिनाङ्के सायं टोक्यो-नगरे विदेशक्रीडायां ७ गोलैः जापानी-दलेन सह पराजितः अभवत्, ततः चीनीय-पुरुष-फुटबॉल-दलः ६ दिनाङ्के अपराह्णे डालियान्-नगरं प्रत्यागत्य १० दिनाङ्के शीर्ष-१८-क्रीडायाः आगामि-द्वितीय-परिक्रमस्य सज्जतां कृतवान् , सऊदीदलस्य विरुद्धं गृहक्रीडा ।
क्रीडायाः सज्जतायाः महत्त्वपूर्णकार्यस्य कारणात् होटेले आगमनस्य किञ्चित्कालानन्तरं ते चीनदेशं प्रत्यागत्य प्रथमप्रशिक्षणार्थं तस्याः रात्रौ डालियान् बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रं गतवन्तः प्रशिक्षणस्य आरम्भात् पूर्वं मुख्यप्रशिक्षकः इवान्कोविच् मीडियाभिः सह साक्षात्कारं स्वीकृतवान् ।
यद्यपि प्रशिक्षकः पूर्वरात्रौ क्रीडायाः परिणामे दयां कृत्वा प्रशंसकानां कृते क्षमायाचनां कृतवान्। परन्तु चीनीयदलं कुशलं भविष्यति इति अद्यापि सः दृढतया विश्वसिति। इवान् अपि आग्रहं कृतवान् यत् चीनीयदलस्य शीर्ष-१८ समूहे चतुर्थस्थानं प्राप्तुं प्रयत्नस्य लक्ष्यं न परिवर्तितम् इति । सः अपि अवदत् यत् सः लॉकर-कक्षस्य नियन्त्रणं नष्टं कर्तुं चिन्तितः नास्ति, तदनन्तरं प्रशिक्षणकार्यं च चीनीय-फुटबॉल-सङ्घस्य, क्रीडकानां च समर्थनं निरन्तरं प्राप्तुं शक्नोति इति दृढतया विश्वसिति।
चीन-जापान-क्रीडायाः उत्तरार्धे राष्ट्रिय-फुटबॉल-दलस्य परिवर्तनस्य विषये, "चतुर्णां रक्षकाणां" "त्रयस्य केन्द्रीयरक्षकाणां" कृते इवान् व्याख्यातवान् यत् "समायोजनं रक्षां सुदृढं कर्तुं इवानः प्रशंसकानां विषये अवगमनं प्रकटितवान् क्रोधः कृत्वा अवदत् यत् सः दलस्य नेतृत्वं निरन्तरं करिष्यति, अग्रिमे क्रीडायां उत्तमं क्रीडितुं च प्रयतते इति। तदतिरिक्तं ६ दिनाङ्के सायंकाले सर्वे २७ अन्तर्राष्ट्रीयक्रीडकाः प्रशिक्षणे भागं गृहीतवन्तः ।
स्रोत |. @北青体育
प्रतिवेदन/प्रतिक्रिया