समाचारं

विश्वस्य प्रथमं स्वचालितं घूर्णमानपर्दे ai pc: lenovo thinkbook auto twist अवधारणा मशीनस्य अनावरणं कृतम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् लेनोवो इत्यनेन ifa 2024 berlin consumer electronics show इत्यस्मिन् thinkbook auto twist इति नोटबुकं प्रक्षेपणं कृतम् तथा "विश्वस्य प्रथमः स्वचालितः घूर्णनपर्दे ai pc" अस्ति ।

लेनोवो विज्ञापयति यत् thinkbook auto twist लैपटॉप् विद्युत् हिन्ज् तन्त्रेण सुसज्जितम् अस्ति यत् स्वयमेव यः कोऽपि लैपटॉपं पश्यति तस्य समीपं गन्तुं शक्नोति। अन्येषु शब्देषु, अस्य नोटबुकस्य पटलः कक्षे जनानां स्थितिनानुसारं परिभ्रमितुं शक्नोति, यत् वीडियो सम्मेलनादिदृश्यानां कृते अधिकं सुलभं भवति

तदतिरिक्तं thinkbook auto twist ai रिकार्डिङ्ग् विश्लेषणं समर्थयति तथा च chatgpt-सदृशं ध्वनिसहायकं एकीकृत्य यत् ध्वनि-आदेशानां उपयोगेन प्रदर्शनं चालयितुं शक्नोति ।

यदि उपयोक्ता विस्तारितावधिपर्यन्तं नोटबुकात् दूरं भवति तर्हि thinkbook auto twist इत्यस्य स्वचालितं परिभ्रमणं निष्क्रियं भवति ।

अवधारणा उत्पादरूपेण लेनोवो इत्यस्य thinkbook auto twist इत्यस्य विपण्यं प्रति आनेतुं योजना नास्ति, न च उपकरणस्य तकनीकीविनिर्देशानां विषये किमपि सूचना प्रदत्ता अस्ति तदनन्तरं तकनीकीप्रगतेः अनुवर्तनं it हाउस् करिष्यति।