समाचारं

आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य पतनेन चिकित्साकर्मचारिणः घातिताः इति हैको जनचिकित्सालये प्रतिक्रिया दत्ता

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हैकोउ नगरपालिकायाः ​​जनचिकित्सालये उक्तं यत्, ६ सेप्टेम्बर् दिनाङ्के अन्तर्जालमाध्यमेन वार्ता आसीत् यत् अस्माकं चिकित्सालये एकः पुरुषः ऊर्ध्वतः पतितेन वस्तुना "भग्नः" अभवत्, तस्य "समग्रशरीरे क्षीणभङ्गः" अभवत् सत्यापनानन्तरं एषा वार्ता मिथ्यासूचना एव। वास्तविकस्थितिः एतादृशी अस्ति यत् सः पुरुषः अस्माकं चिकित्सालयस्य चिकित्साकर्मचारिणः अस्ति सः प्रातःकाले कार्यं कर्तुं गमनसमये ऊर्ध्वतः पतितस्य वस्तुनः कारणेन स्वस्य मुखस्य मृदु ऊतकं क्षतिग्रस्तः अभवत् .तस्य चोटः सम्प्रति स्थिरः अस्ति न तु प्राणघातकः । अस्माकं चिकित्सालयः सुरक्षाप्रबन्धनं अधिकं सुदृढं करिष्यति यत् पुनः एतादृशाः घटनाः न भवन्ति। यदा तूफानः आगतवान् तदा अस्माकं चिकित्सालयस्य चिकित्साकर्मचारिणः स्वपदेषु अटन्ति स्म, सर्वेषां रक्षणार्थं स्वगृहाणि त्यक्त्वा जनानां जीवनस्य, स्वास्थ्यस्य, सुरक्षायाः च रक्षणार्थं सर्वप्रयत्नाः कृतवन्तः, वैद्याः, रोगिणः च मिलित्वा कष्टानि दूरीकर्तुं कार्यं कृतवन्तः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य । वयं सर्वेभ्यः स्मारयितुम् इच्छामः यत् प्रचण्ड-आन्ध्र-प्रकोपस्य समये यावत् आवश्यकं तावत् बहिः न गच्छन्तु, उच्च-उच्चस्थानात् वस्तुनां पतनस्य जोखिमे च ध्यानं दातव्यम् |. कृपया तर्कसंगतं तिष्ठन्तु, असत्यापितसूचनाः न विश्वसन्तु, अपि च महत्त्वपूर्णं यत्, अफवाः न प्रसारयन्तु, विश्वासं न कुर्वन्तु, न वा प्रसारयन्तु!

जिमु न्यूज इत्यनेन पूर्वं ज्ञापितं यत् १७ स्तरीयः सुपर-टाइफन् "मकर" इति ६ सितम्बर् दिनाङ्के प्रायः १६:०० वादने हैनान्-प्रान्तस्य वेन्चाङ्ग्-नगरे अवतरत्, येन हैनान्-द्वीपस्य अधिकांशेषु भागेषु प्रचण्डवृष्टिः अभवत् तस्मिन् दिने प्रातःकाले हैकोउ-जनचिकित्सालये पतनेन फलकेन एकः वैद्यः पातितः ।

अन्तर्जालस्य विडियो स्क्रीनशॉट्

6 सेप्टेम्बर् दिनाङ्के प्रायः ७:४० वादने एकः पुरुषः चिकित्सालयस्य पार्किङ्गस्थाने विद्युत्साइकिलयानं चालयन् आसीत्, तस्मात् सः पुरुषः तस्य वाहनस्य च पातनं कृतवान्

६ दिनाङ्के अपराह्णे हाइको-नगरस्य चिकित्साविभागस्य कर्मचारिणः जिमु न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् एतस्य विषयः हाइको-जनचिकित्सालये एव निबद्धः इति ।

हाइको जनचिकित्सालये कार्यरताः कर्मचारिणः पुष्टिं कृतवन्तः यत् एषा घटना कार्यसमये अभवत् तथा च चिकित्सालये एकः वैद्यः आहतः अभवत् तस्य चोटाः गम्भीराः न सन्ति, तस्य जीवनं च संकटग्रस्तं नास्ति।