समाचारं

अन्तर्जालस्य प्रसिद्धः लुओ डामेई अपहृत्य २० लक्षं धनं चोदितवान् ततः मौनम् अभवत् अन्तः कथा : मुख्यः अपराधी द्विवारं कारागारं गतः, द्यूतस्य व्यसनं च कृतवान् सः म्यान्मारदेशं पलायितवान्, चोरितं धनं द्यूतेन अधिकांशं हारितवान्।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के कोटि-कोटि-प्रशंसकैः सह लोकप्रियः अन्तर्जाल-प्रसिद्धः लुओ-दामेइ-इत्यस्य लुण्ठनं कृत्वा मारितः । एकवर्षात् अधिककालानन्तरं हेनान् प्रान्तस्य नान्याङ्गनगरस्य मध्यन्यायालये बहुविधसंदिग्धानां विवादः भवितुं प्रवृत्तः अस्ति। अपस्ट्रीम न्यूज रिपोर्टर् इत्यनेन बहुभिः साक्षात्कारेभ्यः ज्ञातं यत् अस्मिन् प्रकरणे मुख्यः अपराधी यू मौशेङ्ग् इति नामकः अस्ति, यस्य उपनाम यू दावा इति सः ४२ वर्षीयः आसीत्, तस्य कृते द्विवारं चोरीकृत्य दण्डः दत्तः आसीत् । लुओ दमेइ इत्यस्य वधात् पूर्वं यु मौशेङ्ग् इत्यस्य ऋणं पूर्वमेव आसीत् ।

२०२३ तमस्य वर्षस्य जुलैमासस्य ५ दिनाङ्के यू मौशेङ्ग् इत्यनेन लुओ दमेइ इत्यनेन सह वु किङ्ग् (छद्मनाम) इत्यस्य माध्यमेन नान्याङ्ग-नगरे किराये गृहे नियुक्तिः कृता । लुओ डामेइ इत्यस्य बद्धस्य अनन्तरं यू तस्य सहवासिनः महिला लियू फी (छद्मनाम) च लुओ डामेइ इत्यस्य नान्झाओ काउण्टी इत्यस्य दूरस्थे गृहे निगूढवान् । ततः, सः हिंसकसाधनानाम् उपयोगेन लुओ डामेइ इत्यस्य २० लक्षं युआन्-अधिकं स्थानान्तरणं कर्तुं बाध्यः अभवत्, ततः यू मौशेङ्ग् इत्यनेन लुओ डामेइ इत्यस्याः हत्यां कृत्वा मधुर-आलू-कोष्ठे तस्याः शरीरं निगूढम्

यु मौशेङ्गः भयभीतः आसीत् यत् एषा घटना उजागरिता भविष्यति, अतः सः लुओ डामेई इत्यस्य परिवाराय बहुविधसन्देशान् प्रेषयितुं लुओ डामेई इत्यस्य मोबाईल-फोनस्य उपयोगं कृतवान्, येन परिवारः भ्रान्त्या विश्वासं कृतवान् यत् "लुओ डामेई इत्यनेन स्वकारेन कस्यचित् प्रहारः कृतः, पलायनार्थं च बहिः गतः" इति २०२३ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्कपर्यन्तं न परिवारः पुलिसं आहूतवान् । लुओ डामेई इत्यस्य परिवारेण पुलिसं आहूतुं पूर्वं यू मौशेङ्गः पूर्वमेव म्यान्मारदेशं प्रति पलायितः आसीत्, कैसिनो-मध्ये कतिपयान् दिनानि यावत् बहुधा द्यूतं कृतवान्, अपहृतं धनं च अधिकांशं नष्टवान्

लुओ डामेई इत्यस्य परिवारस्य मतं यत् क्रूरहत्यारां कठोरदण्डं दातुं शक्नोति तदतिरिक्तं परिवारः प्रतिवादीविरुद्धं आपराधिकं आकस्मिकं नागरिकमुकदमम् अपि दास्यति।

मुख्य अपराधी दण्डद्वयं व्यतीतवान् परन्तु तस्य दुर्व्यवहारं न परिवर्तयति

नगरे पुनर्वासगृहे गमनात् पूर्वं यू मौशेङ्गस्य मातापितरौ नान्झाओ-मण्डलस्य पर्वतस्थानेषु निवसतः ।

यु मौशेङ्गस्य पिता एकस्मिन् साक्षात्कारे अवदत् यत् सः दारिद्र्यात् बहिः उत्थापनस्य पूर्वं तस्य परिवारः जीवनयापनार्थं कृषिकार्यस्य उपरि अवलम्बते स्म, वर्षभरि मांसभक्षणं कठिनम् आसीत् यु मौशेङ्गः परिवारे ज्येष्ठः पुत्रः अस्ति, तस्य परिवारः तं "बृहत् शिशुः" इति कथयति । यु मौशेङ्गस्य दुर्भावः अस्ति सः ४२ वर्षीयः अस्ति सः कनिष्ठविद्यालयस्य प्रथमश्रेणीं समाप्तुं पूर्वं विद्यालयं त्यक्तवान् सः औषधसामग्रीः संग्रहीतुं पर्वतं गतः, पोप्सिकल् विक्रीतवान्, पश्चात् कार्यं कर्तुं बहिः गतः ।

यु इत्यनेन सह सङ्घर्षं कृतवान् लियू के (छद्मनाम) एकदा कारागारात् मुक्तः सन् सः सुधारं कृत्वा अधुना लघुव्यापारं चालयति । सः परिचयं दत्तवान् यत् यु मौशेङ्गः १.६ मीटर् इत्यस्मात् किञ्चित् अधिकः ऊर्ध्वः, किञ्चित् स्थूलः, दक्षिणबाहौ कृष्णगण्डः गोदना कृतवान् इति । यदा सः षोडशसप्तदशवर्षीयः आसीत् तदा यु नान्याङ्ग-नगरस्य एकस्मिन् वीडियो-हॉल-मध्ये कार्यं कृतवान् सः ताश-क्रीडां रोचते स्म, तस्मात् अधिकं हारितवान् च । "तदा तस्य धनं बहु नासीत्, अतः सः लघुक्रीडाः क्रीडति स्म । पश्चात् सः बृहत्तरं बृहत्तरं पणं करोति स्म, तस्य द्यूतविधयः अधिकाधिकं विविधाः अभवन् ।"

लियू के इत्यनेन उक्तं यत् २००० तमे वर्षे एकस्मिन् दिने युः टैक्सीयानं आरुह्य दूरस्थं क्षेत्रं गत्वा चालकस्य कतिपयानि शतानि युआन्-रूप्यकाणि छूरेण लुण्ठितवान् । यु मौशेङ्ग् इत्यनेन एतादृशीनां तकनीकानां उपयोगेन बहवः अपराधाः कृताः, तस्य गृहीतस्य अनन्तरं १० वर्षाणाम् अधिकं कारावासस्य दण्डः अपि दत्तः । कारागारात् मुक्तस्य बहुकालानन्तरं पुनः एकं टैक्सीचालकं लुण्ठित्वा पुनः दण्डः दत्तः ।

लियू के इत्यनेन उक्तं यत् कारावासस्य दण्डद्वयस्य अनुभवः यु इत्यस्य जीवने "राजधानी" अभवत्, सः च "मिश्रसमाजस्य तुल्यकालिकः प्रसिद्धः व्यक्तिः" इति निश्चितः अस्ति स्वस्य रूपस्य अलङ्कारार्थं यु मौशेङ्गः युद्धक्षेत्रं उद्घाट्य कस्मिन्चित् बारमध्ये भागं धारयति इति गर्वम् अकरोत् । लियू के इत्यनेन उक्तं यत् यू मौशेङ्ग् इत्यनेन खलु लैण्ड् रोवर-बीएमडब्ल्यू-काराः चालिताः, परन्तु तानि काराः तस्य न आसन्, भाडेन वा ऋणं वा । "जेलगमनम् अपि तं परिवर्तयितुं न शक्नोति। सः गम्भीराणि कार्याणि न करोति, केवलं पार्श्वप्रकल्पान् एव अनुसृत्य गच्छति।"

२०१९ तमे वर्षे यु मौशेङ्ग् इत्यस्य "विवाहः" अभवत् किन्तु प्रमाणपत्रं न प्राप्तम् । यु इत्यस्य जीवनस्य विषये कथयन्ती सा महिला निराशापूर्णा आसीत् यत् "सः प्रायः मनोरञ्जनस्थलेषु लम्बते, रात्रौ बहिः तिष्ठति, प्रायः द्यूतं करोति च" इति

द्यूतं दुष्टाभ्यासः यत् युः स्वजीवने त्यक्तुं न शक्नोति। अन्तःस्थजनानाम् अनुसारं तस्य "पूर्वपत्न्या" विरहस्य अनन्तरं यू मौशेङ्गः महिला च लियू फी (छद्मनाम) च नान्याङ्ग-नगरे गृहं भाडेन स्वीकृतवन्तौ, ते च एकत्र निवसन्ति स्म, वस्तुतः यू मौशेङ्गः प्रायः लियू-इत्यस्य साहाय्यं करोति स्म फेइ वेश्यान् परिचययति, तस्य नियन्त्रितं धनं च प्राप्तवान्। घटनायाः पूर्वं यु मौशेङ्गः पूर्वमेव गभीरं ऋणग्रस्तः आसीत् ।

अन्तःस्थः - पीडितः “स्वधनं प्रकाशितवान्” ।

लुओ डामेई इत्यनेन परिचितः चेन् ली (छद्मनाम) इत्यनेन परिचयः कृतः यत् लुओ डामेई इत्यस्य वास्तविकं नाम शाङ्ग मौमौ इति अस्ति सा १९९३ तमे वर्षे जन्म प्राप्य हेनान्-नगरस्य युझोउ-पर्वतेषु निवसति । लुओ दमेई इत्यस्याः परिवारः युवावस्थायां दरिद्रः आसीत्, अतः सा कनिष्ठ उच्चविद्यालयात् स्नातकपदवीं प्राप्तुं पूर्वं वस्त्रकारखाने कार्यं कर्तुं गता । लुओ दमेई इत्यस्याः गायनस्य प्रतिभा अस्ति । शिक्षणस्य पर्याप्तं सञ्चयार्थं सः प्रायः वाणिज्यिकप्रदर्शनेषु भागं ग्रहीतुं बार-नाट्यगृहेषु गच्छति स्म ।

चेन् ली इत्यनेन उक्तं यत् यदा सः अधुना एव स्नातकपदवीं प्राप्तवान् तदा लुओ डामेई केवलं कार्यं कर्तुं परिभ्रमति स्म, ग्राम्यक्षेत्रेषु विवाहेषु विवाहेषु च भागं गृह्णाति स्म, मासे केवलं द्वौ त्रीणि सहस्राणि युआन्-रूप्यकाणि अपि अर्जयितुं शक्नोति स्म २०१७ तमे वर्षे लाइव स्ट्रीमिंग् मञ्चाः उद्भूताः, लुओ डामेई इत्यनेन एकदा रात्रौ एव एकलक्षाधिकाः अनुयायिनः प्राप्ताः, सः प्राचीनवेषेण सुन्दरीरूपेण वेषं धारयन् पुरुषस्वरस्य "मूषकविषम्" इति गीतं गायितवान् विशालः विपरीतता।

२०१९ तमे वर्षे लुओ डामेइ इत्यस्य प्रशंसकाः दशलाखं अतिक्रान्तवन्तः, ततः सः सौन्दर्यप्रसाधनविक्रयणार्थं लाइव् स्ट्रीमिंग् आरब्धवान् । सः दिवसे द्विवारं प्रसारणं करोति, प्रशंसकान् मेकअपं कथं कर्तव्यमिति, लाइव प्रसारणकक्षे प्रसाधनसामग्रीणां उपयोगः च शिक्षयति सः प्रशंसकाः यत् किमपि याचन्ते तत् गायिष्यति, भवेत् तत् ओपेरा वा पॉप् गीतम्। धनेन लुओ डामेई-परिवारस्य जीवनं परिवर्तितम् अस्ति सः स्वमातापितृणां कृते विलासपूर्णानि काराः, वाणिज्यिकगृहाणि, काराः च क्रीतवन् यत् तस्य ज्ञातयः महाविद्यालये अध्ययनं कर्तुं शक्नुवन्ति ।

अन्तर्जालस्य प्रसिद्धः luo damei. चित्रस्रोतः : साक्षात्कारिणा प्रदत्तं चित्रम्

चेन् ली इत्यस्य दृष्टौ लुओ डामेई दयालुः व्यक्तिः अस्ति । एकदा चेन् ली, लुओ डामेई च भोजनं कृत्वा किञ्चित् भोजनं समायोजयित्वा पुनः सहकारिणां समीपं गतवन्तौ । गृहं गच्छन् लुओ दमेई सहसा चेन् ली इत्यस्मै कारं निवारयितुं आहूय मार्गपार्श्वे मलिनतां कुर्वतः वृद्धाय भोजनं दत्तवान् । अन्यदा एकः नेटिजनः यस्य सा कदापि न मिलितवती, सः लुओ डामेइ इत्यस्मै निजसन्देशं प्रेषितवान्, यत्र तस्याः दुःखस्य विषये उक्तवान् । चेन् ली इत्यनेन लुओ डामेइ वञ्चितः इति चिन्तितम्, लुओ डामेइ इत्यनेन उक्तं यत् यदि सत्यं भवति तर्हि किम्? अन्येषां तात्कालिकानाम् आवश्यकतानां समाधानं करोति। धनेन लुओ दमेई समाजाय पुनः दातुं कदापि न विस्मरति हेनान्-नगरे महामारी-जलप्रलययोः समये लुओ-दामेई धनं सामग्रीं च दानं कृतवान् ।

चेन् ली इत्यनेन उक्तं यत् यदा लुओ डामेई विलासपूर्णानि काराः, गृहाणि, ब्राण्ड्-नाम-वस्त्राणि च क्रीणाति तदा सा प्रायः wechat moments इत्यत्र पोस्ट् करोति, सा च स्वस्य आयस्य, बचतस्य च विषये स्वस्य सम्यक् परिचितैः जनानां सह वक्तुं न लज्जते "सः स्वस्य धनं दर्शयति वा, अथवा बहु धनं नास्ति इति कारणेन स्वस्य धनं दर्शयति वा।"

जनान् हत्वा शवनिगूह्य वस्तूनि उजागरितानि भविष्यन्ति इति भीतः

यु मौशेङ्गः नाम बहु ऋणी द्यूतकर्ता लुओ दमेइ इत्यस्य उपरि दृष्टिम् अस्थापयति, यः स्वस्य धनं दर्शयति ।

चेन् ली इत्यनेन उक्तं यत् यू मौशेङ्ग्, लुओ डामेई च परस्परं जानन्ति । पूर्वं लुओ डामेई विवादकारणात् सामाजिककर्मचारिभिः उलझिता आसीत्, एकदा सा यू मौशेङ्ग् इत्यस्मै प्रकरणस्य निराकरणार्थं अग्रे आगन्तुं धनं दत्तवती । परन्तु पश्चात् मया यु मौशेङ्गः कठिनः व्यक्तिः इति अनुभूतं, तस्मात् जानी-बुझकर दूरं स्थापितं च ।

अपस्ट्रीम-समाचार-सम्वादकाः ज्ञातवन्तः यत् लुओ-दामेइ-इत्येतत् पृच्छितुं यू मौशेङ्ग् वु किङ्ग् इत्यस्य समीपं गत्वा तस्य "धननिर्माणस्य" योजनायाः विषये अस्पष्टरूपेण चर्चां कृतवान्, परन्तु वू किङ्ग् इत्यनेन स्पष्टतया अङ्गीकारः न कृतः वू किङ्ग् नान्याङ्ग-नगरस्य चिकित्सासौन्दर्य-कम्पनीयाः कर्मचारी अस्ति सः एकदा समाजे यू-इत्यस्य अनुसरणं कृतवान्, वु किङ्ग् च कश्चन अस्ति यस्य विश्वासः लुओ डामेई अस्ति ।

२०२३ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के सायं वु किङ्ग् इत्यनेन लुओ डामेइ इत्यस्मै मिलितुं बहिः आगन्तुं आमन्त्रितम् । वू किङ्ग् इत्यनेन लुओ डामेइ इत्यस्य यु मौशेङ्ग्, लियू फेइ इत्येतयोः किरायागृहे आनयत् । लुओ दमेइ इत्यस्य दर्शनानन्तरं यू मौशेङ्ग् इत्यनेन लियू फेइ, वु किङ्ग् च अधः गन्तुं पृष्टम् । पश्चात् लियू फेइ इत्यनेन वीचैट् मार्गेण वू किङ्ग् इत्यस्मै "कठिनकार्यशुल्कस्य" कतिपयानि शतानि युआन् स्थानान्तरितम् । धनं प्राप्य वु किङ्ग् इत्ययं प्रस्थितवान् ।

तस्मिन् समये किरायागृहे यू मौशेङ्गः लुओ डामेइ इत्यस्य बन्धनं कृत्वा मौनम् अकरोत् । तत्क्षणमेव यू, लियू च नान्याङ्ग-नगरस्य किरायेण गृहात् नान्झाओ-मण्डलस्य पर्वतग्रामं प्रति गतवन्तौ, ततः ते एकस्य परित्यक्तस्य गृहस्य समीपे स्थगितवन्तौ, ततः लुओ डामेई गृहे नीतः

६ जुलै दिनाङ्के प्रातःकाले यू मौशेङ्ग् इत्यनेन लुओ डामेइ इत्यस्य कृते १० लक्षं युआन् इत्यस्मात् अधिकं धनं लियू फेइ इत्यस्य बैंककार्ड्, वीचैट्, अलिपे इत्यत्र स्थानान्तरयितुं बाध्यं कृतम् । यतः स्थानान्तरणं सीमां अतिक्रान्तवान्, जुलैमासस्य ७ दिनाङ्के यू मौशेङ्ग् इत्यनेन पुनः लुओ डामेइ इत्यस्मै उपर्युक्तखाते प्रायः १० लक्षं युआन् स्थानान्तरणं कर्तुं धमकी दत्ता

विषये परिचितानाम् अनुसारं यु मौशेङ्गः २० लक्षं युआन् अधिकं प्राप्य लुओ डामेइ इत्यस्मै न त्यक्तवान् । ७ जुलै दिनाङ्के यू मौशेङ्ग् इत्यनेन एतत् प्रकरणं उजागरितम् इति भीता लुओ डामेइ इत्यस्याः निर्ममतापूर्वकं वधं कृत्वा गृहस्य पार्श्वे स्थिते मधुर आलूकोष्ठे तस्याः शरीरं पातितवान्

लुओ दमेइ हता, तस्याः शरीरं अत्र निगूढम् आसीत् । चित्रस्य स्रोतः : sanlian life weekly

मुख्यः अपराधी म्यान्मारदेशं प्रति पलायितवान्, चोरितधनस्य अधिकांशं नष्टवान्

लुओ डामेई इत्यस्य परिवारः २०२३ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के पुलिसं आहूतवान् ।अस्मिन् समये लुओ डामेइ इत्यस्य अन्तर्धानात् ५० दिवसाधिकाः अभवन् ।

लुओ डामेई इत्यस्य परिवारस्य मते तस्मिन् वर्षे जुलै ६ दिनाङ्के लुओ डामेई इत्यनेन स्वपरिवाराय क्रमेण वीचैट् सन्देशाः प्रेषिताः यत् “अहं मम कारेन कस्मैचित् प्रहारं कृतवान्”, “फोन-कॉलं मा कुरुत, वीडियो-कॉलं मा कुरुत”, इति । “मया बहिः गत्वा दिवसद्वयं यावत् निगूढं कर्तव्यम्”, “अद्यापि मम निरीक्षणं न कृतम्, अहं एतत् वाहनम् अद्यापि कुण्डलितम् अस्ति अहं तत् सुरक्षिते स्थाने निक्षिप्य कश्चन दूरं प्रेषयिष्यामि” इति सः अवदत् तत्र अद्यापि न उद्धारिताः सन्ति तथा च यावत् सः विषयस्य पालनं न करोति तावत् वनस्पतिस्थितिः भवितुम् अर्हति," "अम्ब, विश्वासं कुरु, त्वं सम्यक् वदसि," इत्यादि।

८ जुलै दिनाङ्के लुओ डामेइ इत्यस्य मोबाईलफोने त्रीणि अपि चित्राणि स्थानानि च प्रेषितानि । स्थानानुसारं लुओ दमेई इत्यस्य परिवारः नान्याङ्ग-नगरं आगत्य कारं दूरं कृतवान् । लुओ दमेई इत्यस्य परिवारः भूलवशं मन्यते स्म यत् लुओ दमेई मत्तं वाहनं चालयित्वा कस्यचित् प्रहारं कृत्वा स्वयमेव दुर्घटनायाः निवारणं करोति स्म, अतः ते समये एव पुलिसं न आहूतवन्तः

तदतिरिक्तं सहकर्मी लुओ डामेइ इत्यपि एतादृशान् सन्देशान् प्राप्तवान् यथा "मम गृहे किमपि अस्ति, तस्य निवारणाय मया पुनः गन्तुम् आवश्यकम्" इति । वस्तुतः एते सन्देशाः यु मौशेङ्ग् इत्यनेन लुओ डामेइ इत्यस्य मोबाईलफोनस्य उपयोगेन प्रेषिताः ।

लुओ दमेई इत्यस्य प्रदर्शनस्य पुरातनाः छायाचित्राः। चित्रस्रोतः : साक्षात्कारिणा प्रदत्तं चित्रम्

अपस्ट्रीम न्यूज-पत्रकाराः ज्ञातवन्तः यत् लुओ डामेई-परिवारस्य सहकारिणां च स्थिरीकरणानन्तरं यु मौशेङ्ग् इत्यनेन केचन खातानि ज्ञातिभिः सह गोपिताः (सम्प्रति तस्य ज्ञातयः आपराधिक-आयस्य आच्छादनं गोपनं च कृत्वा निरुद्धाः सन्ति), ततः सः म्यान्मार-देशस्य एकस्मिन् कैसिनो-नगरं पलायितवान्, बहु द्यूतं च कृतवान् कतिपयेषु दिनेषु एव सः अधिकांशं चोरितं धनं नष्टवान् ।

२०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के यदा यू मौशेङ्गः म्यान्मारदेशात् सीमां लुब्धतया पारं गत्वा वार्तानां अन्वेषणार्थं नान्याङ्ग-नगरं प्रत्यागन्तुं सज्जः अभवत् तदा सः सीमापुलिसैः गृहीतः, तदनन्तरं सः नान्झाओ-पुलिसस्य हस्ते समर्पितः यू मौशेङ्ग् इत्यस्य ग्रहणात् पूर्वं नान्याङ्ग-नगरे लियू फी, वु किङ्ग् च गृहीतौ ।

अपस्ट्रीम न्यूजस्य संवाददातृभिः ज्ञातं यत् यू विदेशेषु पलायितुं समर्थः अभवत् यतोहि कश्चन तस्य सीमापारं तस्करीं कर्तुं साहाय्यं कृतवान्, पुलिस च अग्रे अन्वेषणं कुर्वती अस्ति।

लुओ डामेई परिवारस्य मेरुदण्डः अस्ति, तस्याः परिवारस्य आशा च एकवर्षात् अधिकं यावत् परिवारः शोके अस्ति । लुओ डामेई इत्यस्य परिवारः अवदत् यत् - "यु मौशेङ्ग् मम पुत्रस्य धनं लुण्ठितवान्, मम पुत्रं मारितवान्, मम परिवारं च नाशितवान्। वयं सर्वदा सहिष्णुतां संयमं च धारयामः, तथा च मन्यामहे यत् नियमः तेभ्यः यत् दण्डं अर्हति तत् दास्यति।

अपस्ट्रीम न्यूज रिपोर्टर शेन् दु