समाचारं

पीआईसीसीतः नवीनतमः घोषणा, अध्यक्षः राजीनामा दत्तवान्!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina





वाङ्ग टिङ्के इत्यस्य दलसचिवपदस्य त्यागपत्रस्य सप्ताहत्रयानन्तरं चीनदेशस्य जनबीमाकम्पनी वाङ्ग टिङ्के इत्यस्य अध्यक्षपदस्य त्यागपत्रस्य आधिकारिकरूपेण घोषणां कृतवती ।






६ सेप्टेम्बर् दिनाङ्के सायं पीआईसीसी इत्यनेन घोषितं यत् कम्पनीयाः संचालकमण्डलेन वाङ्ग टिङ्के इत्यस्य त्यागपत्रं प्राप्तम् । वाङ्ग टिङ्के इत्यनेन कार्यस्य आवश्यकतायाः कारणात् कम्पनीयाः कार्यकारीनिदेशकस्य, बोर्डस्य अध्यक्षस्य, निदेशकमण्डलस्य रणनीतिनिवेशसमितेः अध्यक्षस्य च पदाधिकारः दत्तः राजीनामा २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्कात् प्रभावी भविष्यति ।


पूर्वं अगस्तमासस्य १७ दिनाङ्के चीनस्य जनबीमाकम्पन्योः आधिकारिकजालस्थले घोषितं यत् वाङ्ग टिङ्के चीनदेशस्य जनबीमाकम्पन्योः दलसमितेः सचिवत्वेन कार्यं न करिष्यति इति


नवीनतमघोषणायां चीनस्य जनबीमाकम्पनी उक्तवती यत् कम्पनीयाः अध्यक्षत्वेन स्वस्य कार्यकाले वाङ्ग टिङ्के एकीकृत्य समूहस्य कार्यकर्तारः कर्मचारिणश्च वित्तीयकार्यस्य राजनैतिकजनप्रधानप्रकृतेः पालनार्थं नेतृत्वं कृतवान्, ठोसरूपेण " पञ्च प्रमुखलेखाः" वित्तस्य, तथा च व्यावहारिकरूपेण उत्तमरणनीतयः अनुकूलनं प्रवर्धयन्ति। अष्टानां रणनीतिकसेवानां गहनकार्यन्वयनं, जोखिमनिवारणस्य नियन्त्रणस्य च तलरेखायाः पालनम्, कम्पनीयाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयति, तथा च 1990 तमे वर्षे उत्तमं परिणामं प्राप्तुं जटिलं नित्यं परिवर्तमानं च बाह्यवातावरणं समूहस्य कार्यस्य अग्रिमपदस्य ठोसमूलं स्थापितवान् अस्ति।


"स्वस्य कार्यकाले वाङ्ग टिङ्के महोदयः स्वकर्तव्यं यत्नपूर्वकं निर्वहति, सत्यवादी व्यावहारिकः च अभवत्, अखण्डतां नवीनतां च समर्थितवान्, समूहस्य सुधाराय विकासाय च बहु फलप्रदं कार्यं कृतवान्। कम्पनीयाः निदेशकमण्डलं व्यक्तं करोति कम्पनीयां महत्त्वपूर्णं योगदानं दत्तवान् श्री वाङ्ग टिङ्के इत्यस्मै तस्य हार्दिकं कृतज्ञता!" picc घोषणा।


वाङ्ग टिङ्के इत्यस्य जन्म अक्टोबर् १९६४ तमे वर्षे अभवत् ।तस्य व्यावसायिकः अनुभवः विश्वविद्यालयेषु, बैंकिंग्, बीमा उद्योगेषु च व्याप्तः अस्ति । २०२० तमस्य वर्षस्य एप्रिलमासे सः सिनोसुरेतः चीनदेशस्य जनबीमाकम्पन्योः पार्टीसमितेः उपसचिवपदे स्थानान्तरितः अभवत्, तदनन्तरं २०२३ तमस्य वर्षस्य एप्रिलमासस्य २१ दिनाङ्के सः जनबीमाकम्पनीयाः "शीर्षनेता" इति पदोन्नतः अभवत् चीनस्य जनबीमाकम्पन्योः पार्टीसमितेः सचिवः अभवत् २०२३ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के वाङ्ग टिङ्के आधिकारिकतया चीनस्य जनबीमाकम्पन्योः पार्टीसमितेः सचिवरूपेण कार्यं कृतवान् सः अन्यः पीआईसीसी-नेता अपि अस्ति यः मियाओ जियान्मिन् इत्यस्य अनन्तरं प्रत्यक्षतया द्वितीय-कमाण्ड्-तः प्रथम-इन्-कमाण्ड्-पर्यन्तं पदोन्नतः अभवत् ।


पीआईसीसी इत्यस्मात् पूर्वं वाङ्ग टिङ्के अन्ययोः उपमन्त्रालयस्तरीयबीमाकम्पनीषु कार्यं कृतवान् । २०१५ तमस्य वर्षस्य फरवरीमासे सः चीन-ताइपिङ्ग्-समूहस्य उपमहाप्रबन्धकरूपेण स्थानान्तरितः, २०१८ तमस्य वर्षस्य जूनमासे च सः पार्टी-समितेः उपसचिवः, चीन-ऋण-बीमा-निगमस्य महाप्रबन्धकत्वेन च स्थानान्तरितः पूर्वं वाङ्ग टिङ्गे इत्यस्य एवरब्राइट् सिस्टम्स् इत्यस्मिन् प्रायः २० वर्षाणां अनुभवः आसीत् । तेषु सः १९९५ तमस्य वर्षस्य जुलै-मासतः २००९ तमस्य वर्षस्य मार्च-मासपर्यन्तं चीन-एवरब्राइट्-बैङ्के कार्यं कृतवान्, २००९ तमस्य वर्षस्य मार्च-मासतः २०१५ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं चाइना-एवरब्राइट्-समूहे कार्यं कृतवान् ।


दलाली चीनस्य एकस्य संवाददातुः मते चीनस्य जनबीमाकम्पनीयां कार्यकाले वाङ्ग टिङ्के इत्यस्य उत्तमसमीक्षाः प्राप्ताः। अगस्तमासस्य १७ दिनाङ्के सः दलसमित्याः सचिवत्वेन कार्यं न करिष्यति इति वार्ता पीआईसीसी-व्यवस्थायाः अन्तः बहुधा अनुभूयते स्म ।


पीआईसीसी न्यू चीनदेशे बीमाउद्योगस्य "ज्येष्ठपुत्रः" इति प्रसिद्धः अस्ति प्रबन्धनम्, बीमाप्रौद्योगिकी इत्यादीनि क्षेत्राणि। पीआईसीसी इत्यस्य स्वामित्वं ६०.८४% वित्तमन्त्रालयस्य, १२.६८% भागः सामाजिकसुरक्षाकोषस्य राष्ट्रियपरिषदः स्वामित्वे च अस्ति । २०१२ तमे वर्षे पीआईसीसी समूहनिगमस्य नेतृत्वदलं केन्द्रीयप्रबन्धनस्य अधीनं स्थापयित्वा केन्द्रसर्वकारेण नियुक्तम् ।


२०२३ तमे वर्षे पीआईसीसी इत्यनेन मूलकम्पनीयाः कारणं २२.७७३ अरब युआन् शुद्धलाभः, ५०३.९ अरब युआन् बीमासेवाआयः, ६६१.७ अरब युआनतः अधिकं मूलबीमाप्रीमियमआयः च प्राप्तः २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते पीआईसीसी इत्यस्य कुलसम्पत्तयः १.६५ खरब युआन् आसीत् ।


सम्पादकः : १.सामरिक नित्य

प्रूफरीडिंग : वांग जिन्चेंग

प्रतिवेदन/प्रतिक्रिया