समाचारं

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् चीन-आफ्रिका-साझेदारी-वर्णनं कृत्वा एकं पदं स्थापितवान् यत् -

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ६.स्थानीयसमये ५ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् सामाजिकमञ्चेषु प्रकाशितवान् यत् चीन-आफ्रिका-साझेदारी दक्षिण-दक्षिण-सहकार्यस्य मुख्यस्तम्भः अस्ति।
"चीन-आफ्रिका-साझेदारी दक्षिण-दक्षिण-सहकार्यस्य मुख्यस्तम्भः अस्ति। अद्य बीजिंग-नगरे अहं संयुक्तराष्ट्रसङ्घस्य अस्मिन् सहकार्यस्य प्रतिबद्धतायां बलं दत्तवान्, वैश्विकवित्तीयवास्तुकलायां गहनसुधारस्य आवश्यकता वर्तते यत् विकासः कोऽपि पृष्ठतः न त्यजति इति सुनिश्चितं कृतवान्। " गु. ट्रेस् लिखितवान् ।
चित्रस्य स्रोतः : गुटेरेस् इत्यस्य सामाजिकमाध्यमानां स्क्रीनशॉट्
संयुक्तराष्ट्रस्य आधिकारिकजालस्थलस्य अनुसारं गुटेरेस् इत्यनेन २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य उद्घाटनसमारोहे ५ दिनाङ्के दर्शितं यत् दक्षिण-दक्षिण-सहकार्यं क्षमतानिर्माणाय, साधारणविकासलक्ष्याणां साकारीकरणाय च महत्त्वपूर्णम् अस्ति। चीन-आफ्रिका-देशयोः साझेदारी दक्षिण-दक्षिण-सहकार्यस्य मुख्यस्तम्भः अस्ति । संयुक्तराष्ट्रसङ्घस्य चार्टर्-आधारेण चीन-आफ्रिका-देशयोः संयुक्तप्रयत्नाः आफ्रिका-देशस्य विकासाय नूतनं गतिं सृजितुं शक्नुवन्ति ।
गुटेरेस् इत्यनेन उक्तं यत् चीनदेशः आफ्रिकादेशस्य दीर्घकालीनः बृहत्तमः च व्यापारिकः भागीदारः अस्ति । सः चीन-देशेन चीन-आफ्रिका-देशस्य दश-प्रमुख-साझेदारी-सङ्घटनस्य घोषणायाः प्रशंसाम् अकरोत् यत् तेन संयुक्तरूपेण आधुनिकीकरणस्य प्रवर्धनं कृतम् ।
सः अवदत् यत् चीनदेशेन दरिद्रतानिवारणे उल्लेखनीयाः उपलब्धयः प्राप्ताः, समृद्धः अनुभवः व्यावसायिकज्ञानं च सञ्चितः अस्ति। चीन-आफ्रिका-साझेदारी नवीकरणीय ऊर्जाक्रान्तिं चालयितुं शक्नोति तथा च आफ्रिकादेशे “खाद्यव्यवस्थासु, डिजिटलसंपर्कस्य च महत्त्वपूर्णपरिवर्तनस्य उत्प्रेरकः” भवितुम् अर्हति तथा च आफ्रिका "व्यापारः, आँकडाप्रबन्धनम्, वित्तं, प्रौद्योगिकी च इत्यादिषु विविधक्षेत्रेषु समर्थनं दातुं चीनस्य क्षमतां अधिकतमं कर्तुं शक्नोति।"
प्रतिवेदन/प्रतिक्रिया