समाचारं

नूतनं जेनेसिस् gv70 पूर्वविक्रयणार्थं उद्घाट्यते यस्य पूर्वविक्रयमूल्यं २९८,०००-३९८,००० भवति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार नवीनं जेनेसिस् gv70 आधिकारिकतया विक्रयपूर्वं आरब्धम् अस्ति, यत्र विलासितासंस्करणं प्रमुखसंस्करणं च सहितं द्वौ मॉडलौ अस्ति, यत्र विक्रयपूर्वमूल्यानि क्रमशः २९८,००० युआन्, ३९८,००० युआन् च सन्ति नवीनकारः अद्यापि अत्यन्तं ज्ञातुं शक्यते इति पारिवारिकशैल्याः बाह्यविन्यासभाषां निरन्तरं करोति, अपि च द्वौ बाह्यशैल्याः प्रदाति: फेन्या संकुलं तथा च क्रीडासंकुलम् आन्तरिकं २७-इञ्च् oled एकीकृत-स्मार्ट-काकपिट्, नप्पा-चर्म-सीट् इत्यादिभिः विन्यासैः सुसज्जितम् अस्ति शक्तिदृष्ट्या अस्य कारस्य अधिकतमं उत्पादनं ३०४ अश्वशक्तियुक्तं २.५t इञ्जिनं भवति ।

नवीन उत्पत्ति gv70 आधिकारिक पूर्व विक्रय मूल्य
कार मॉडल विक्रयपूर्वमूल्यं (१०,००० युआन्) २.
डीलक्स संस्करण 29.80
परमसंस्करणम् 39.80
सारणीकरणम् : अन्तर्जालसूचना एजेन्सी

(नवीन उत्पत्ति gv70 fengya किट)

रूपस्य दृष्ट्या नूतनं genesis gv70 अद्यापि परिवारशैल्याः डिजाइनभाषां निरन्तरं करोति, तथा च बाह्यशैल्याः द्वयोः उपलभ्यते: fengya संकुलं, क्रीडासङ्कुलं च तेषु फेङ्ग्या-सङ्कुलस्य अग्रमुखं द्वि-रेखा-जाल-संरचना हीरक-मात्रिका-विस्तृत-जालपुटेन सुसज्जितम् अस्ति, यदा तु क्रीडा-सङ्कुलस्य मध्ये गहरे क्रोम-प्लेटेड् द्वि-स्तरीय-स्टैक्ड्-विस्तृत-जालस्य उपयोगः भवति, यत्र द्वि-रेखा-अति-पतली-माइक्रोलेन्स-सहितम् अस्ति उभयतः सरणी प्रौद्योगिकी (mla) हेडलाइट्स् दृढं मान्यतां जनयन्ति।

(नवीन उत्पत्ति gv70 क्रीडा संकुल)

(नवीन उत्पत्ति gv70 fengya किट)

नवीनं जेनेसिस् gv70 इत्यस्य पार्श्वाकारः पूर्णतरः अस्ति तथा च बहु-कटि-रेखा-निर्माणं स्वीकुर्वति बृहत्-आकारस्य चक्रैः सह मिलित्वा किञ्चित् बहिः स्थिताः चक्र-कमानाः मांसपेशीभिः परिपूर्णाः सन्ति, विवरणेषु च क्रोम-तत्त्वानि दृश्य-अनुभवे अधिकं परिष्कृतानि भवन्ति तस्मिन् एव काले फेङ्ग्या-सङ्कुलं २१-इञ्च्-पर्यन्तं कृष्णसुवर्ण-स्पटर-चक्रैः सुसज्जितं भवितुम् अर्हति, तथा च क्रीडा-सङ्कुलं अनन्य-२१-इञ्च्-ओब्सिडियन-चक्रैः, बृहत्-कृष्ण-कैलिपर्-भिः च सुसज्जितम् अस्ति

(नवीन उत्पत्ति gv70 क्रीडा संकुल)

नवीनस्य जेनेसिस् gv70 इत्यस्य पृष्ठभागस्य आकारः तुल्यकालिकरूपेण सरलः गोलः च अस्ति । तदतिरिक्तं फेङ्ग्या-सङ्कुलं v-आकारस्य गुप्त-निष्कासन-पाइप्-सहितं भवति, यदा तु क्रीडा-सङ्कुलं द्विपक्षीय-एक-निष्कासन-पाइप्-इत्यस्य, अन्धकार-क्रोम-विध्वंसकस्य च उपयोगः भवति

(नवीन उत्पत्ति gv70 fengya संकुलस्य आन्तरिकम्)

(नवीन उत्पत्ति gv70 sports package interior)

आन्तरिकभागे नूतनं जेनेसिस् gv70 27-इञ्च् oled एकीकृत-स्मार्ट-काकपिट्-सहितं सुसज्जितम् अस्ति यत् पूर्ण-एलसीडी-यन्त्रं तथा केन्द्रीय-नियन्त्रण-पर्दे एकीकृत्य केन्द्र-कन्सोल्-मध्ये स्पर्श-पटलं तथा च बुद्धिमान् अङ्गुली-अग्र-अन्तरक्रियाशील-प्रणाली अपि एकं प्रबलं भावं जनयति तन्त्रज्ञान। । तस्मिन् एव काले नूतनं कारं नप्पा-चर्म-आसनैः, ६४-रङ्गैः परिवेश-प्रकाशैः अन्यैः विन्यासैः अपि सुसज्जितम् अस्ति ।

शक्तिविषये नूतनकारः २.५ लीटर टर्बोचार्जड् इञ्जिनेण सुसज्जितः अस्ति, यस्य मेलनं ८-गतिस्वचालितसंचरणेन सह भवति, यस्य अधिकतमं उत्पादनं ३०४ अश्वशक्तिः, शिखरटोर्क् च ४२२ एन.एम. तदतिरिक्तं नूतनं जेनेसिस् gv70 इत्येतत् पूर्व-संवेदन-इलेक्ट्रॉनिक-नियन्त्रित-निलम्बनम्, इलेक्ट्रॉनिक-सीमित-स्लिप्-विभेदक-इत्यादिभिः विन्यासैः अपि सुसज्जितम् अस्ति, तथा च एतत् awd पूर्णकालिक-चतुश्चक्र-चालन-प्रणाल्याः, अन्तः निर्मितेन terrain terrain mode-इत्यनेन च सुसज्जितम् अस्ति . ज्ञातव्यं यत् एतत् कारं १४ चालनसहायताप्रणालीभिः सह मानकरूपेण अपि आगच्छति ।

(फोटो/पाठः झाङ्ग जिओयी द्वारा)