समाचारं

६ "वृद्धाः गावः तरुणतृणं खादन्ति" अभिनेत्री, ते सर्वे सुन्दराः समृद्धाः च सन्ति, परन्तु ते तरुणानां नवमांसस्य कृते तत् स्थापयितुं न शक्नुवन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् विचित्रे मनोरञ्जनजगति प्रेम सर्वदा नाटकापेक्षया अधिकं नाटकीयं दृश्यते । अद्य वयं महिलाप्रसिद्धानां जगति गच्छामः ये वयसः सीमां लङ्घयितुं सत्यं प्रेम्णः अनुसरणं कर्तुं साहसं कुर्वन्ति, मनोरञ्जन-उद्योगे षट्-सुन्दरीनां वृत्तान्तं गृह्णामः ये युवानां प्रेम्णि पतितुं रोचन्ते, पश्यामः च ते कथं प्रेम्णः उपयोगं कुर्वन्ति | "वयः समस्या नास्ति, सच्चा प्रेम एव महत्त्वपूर्णम्" इति वचनस्य व्याख्यां कुर्वन्ति ।

1. याङ्ग मी: यु जी ताजा मांसेन सह, माधुर्यं सीमातः परम् अस्ति

मनोरञ्जन-उद्योगे "ताज-मांस-कर्षकस्य" विषये वदन् वयं कथं याङ्ग-मि-इत्यस्य उल्लेखं न कर्तुं शक्नुमः ? प्रारम्भिकेषु दिनेषु लियू कैवेई इत्यस्मात् आरभ्य पश्चात् वेई डाक्सुनपर्यन्तं याङ्ग मी इत्यस्य प्रेमसहभागिनः सर्वे युवानः सुन्दराः च युवकाः आसन् । अद्वितीयेन आकर्षणेन, प्रौढस्वभावेन च सा अनेकेषां युवानां प्रतिभानां ध्यानं सफलतया आकर्षितवती अस्ति । जनसामान्यस्य सम्मुखे तस्याः अल्पैः ताजाभिः मांसैः सह अन्तरक्रियाः सर्वदा गुलाबीबुद्बुदैः परिपूर्णाः भवन्ति, येन जनाः ईर्ष्याम् अनुभवन्ति ।

2. एल्वा ह्सियाओ : ताजा मांस कटनकर्ता, प्रेमस्य राज्ञी

यदि कोऽपि अस्ति यः "किञ्चित् ताजामांसस्य प्रेम्णि पतनं" लेबलरूपेण परिणतुं शक्नोति तर्हि सः एल्वा ह्सियाओ अस्ति । तया सह डेटिङ्ग् कृताः प्रायः सर्वे भागिनः तस्याः अपेक्षया कतिपयवर्षेभ्यः कनिष्ठाः सुन्दराः बालकाः आसन् । तस्याः प्रेमदृष्टिः स्वतन्त्रा मुक्ता च अस्ति, येन जनाः निःश्वसन्ति यत् "सा सत्यमेव प्रेमराज्ञी अस्ति, तस्याः प्रतिस्पर्धां कोऽपि न कर्तुं शक्नोति!"

3. झाङ्ग युकी : एकः दबंगः महिला यः ताजां मांसं अपि प्रेम्णा पश्यति

पर्दायां प्रेम्णः द्वेषं च कर्तुं साहसं कुर्वती प्रबलः महिला झाङ्ग युकी अपि एकान्ते स्वप्रेमस्य अनुसरणं कर्तुं साहसी अस्ति । यद्यपि तस्याः प्रेमजीवनं विवर्तैः परिपूर्णं भवति तथापि प्रतिवारं सा ये भागिनः चिनोति ते आश्चर्यैः परिपूर्णाः सन्ति, विशेषतः नवयुवकयुवकैः सह तस्याः रोमान्स्, ये अधिकं दृष्टिगोचराः सन्ति झाङ्ग युकी इत्यनेन स्वकर्मणा सिद्धं कृतं यत् भवतः वयः कियत् अपि भवति चेदपि भवतः प्रेमस्य माधुर्यं, अनुरागं च भोक्तुं अधिकारः अस्ति।

4. लिन् चिलिंग् : एकः सौम्यः देवी यः ताजां मांसं प्रेम्णा पश्यति

ताइवानदेशस्य मनोरञ्जनक्षेत्रे सौम्यदेवीरूपेण लिन् चिलिंग् इत्यस्याः प्रत्येकस्मिन् सम्बन्धे बहु ध्यानं आकर्षयति । यद्यपि अन्ते सा जापानी-कलाकारेन कुरोसावा र्योहेइ-इत्यनेन सह विवाहं कृतवती तथापि ततः पूर्वं जिओ क्षियान्रो-इत्यनेन सह तस्याः काण्डाः अभवन् । लिन् चिलिंग् इत्यस्याः सौम्यता, बौद्धिकता च प्रेमविपण्ये तां समानरूपेण आकर्षकं करोति, बालकाः अपि तस्याः आकर्षणं प्रतिरोधयितुं न शक्नुवन्ति ।

5. किन लैन : बौद्धिक देवी, अनन्त प्रेम

किन् लान् "स्टोरी आफ् यान्क्सी पैलेस्" इत्यस्मिन् सम्राज्ञी फुचा इत्यस्य भूमिकायाः ​​कारणात् पुनः लोकप्रियः अभवत्, तस्याः प्रेमजीवनं च सर्वदा मीडियायाः ध्यानस्य केन्द्रं भवति लु चुआन् इत्यस्मात् आरभ्य तस्याः कनिष्ठप्रेमीपर्यन्तं किन् लान् इत्यस्य प्रत्येकं सम्बन्धः विषयैः परिपूर्णः आसीत् । सा प्रौढस्य स्त्रियाः अद्वितीयं आकर्षणं दर्शयन्त्याः बौद्धिकेन, भव्येन च प्रतिबिम्बेन बहवः बालकानां अनुग्रहं प्राप्तवती अस्ति ।

6. झोउ क्सुनः स्मार्ट चलचित्रराज्ञी, प्रेमस्य सीमाः नास्ति

अभिनयकौशलेन प्रेक्षकान् जित्वा झोउ क्सुन नामिका चलच्चित्रराज्ञी अपि प्रेमविषये स्वदृष्टिकोणानां कृते प्रशंसनीया अस्ति । पु शुतः ली यापेङ्गपर्यन्तं, अनन्तरं गाओ शेङ्गयुआन् यावत्, तथैव सद्यः एव निवेदितः नूतनः सम्बन्धः, झोउ क्सुनः प्रत्येकं विकल्पं अप्रत्याशितम् अस्ति । सा सच्चिदानन्दस्य अनुसरणं कर्तुं साहसं करोति, लौकिकमतेभ्यः च न बिभेति क्षियाओ क्षियान्रो इत्यनेन सह तस्याः सम्बन्धः तां कनिष्ठं, अधिकं ऊर्जावानं च दृश्यते । झोउ क्सुन स्वस्य अनुभवस्य उपयोगेन अस्मान् वदति यत् प्रेम्णः कोऽपि नियतः प्रतिमानः नास्ति यावत् द्वौ जनाः सुखिनः सन्ति तावत् एषा एव सर्वोत्तमा व्यवस्था।

अस्मिन् द्रुतगतियुगे प्रेम अधिकाधिकं द्रुतभोजनं भवति इव । परन्तु एतेषु षट् स्त्रीतारकेषु वयं वयसः सीमां अतिक्रम्य प्रेम्णः सच्चिदानन्दस्य निरन्तर-अनुसन्धानं च पश्यामः । ते अस्मान् स्वकर्मणा वदन्ति- प्रेमस्य सम्मुखे वयसः वस्तुतः महत्त्वं नास्ति। तान् मिलित्वा आशीर्वादं दद्मः, आशास्महे च यत् प्रत्येकः सम्बन्धः प्रफुल्लितः फलं दातुं शक्नोति, स्वस्य सुखं च लप्स्यते।