समाचारं

rtx 5090d तथा rtx 5080d china विशेषसंस्करणं उपलब्धम् अस्ति! ५०८० पराजयितुं न शक्नोति ?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् ब्लैकवेल्-आधारित-आरटीएक्स-५० श्रृङ्खला-ग्राफिक्स्-कार्ड्-इत्येतत् आगामिवर्षस्य आरम्भे ces 2025-काले पदार्पणं कर्तुं शक्यते चीनस्य मुख्यभूमिविपण्ये?

प्रथमं यत् पुष्टिः कर्तुं शक्यते तत् अस्ति यत्,एतावता कोऽपि aic निर्माता rtx 50 श्रृङ्खलायाः कृते प्रासंगिकः डिजाइनसूचना न प्राप्तवान्, परन्तु ते सर्वे तापविसर्जनमॉड्यूल् विकसितवन्तः, अर्थात् विद्युत् उपभोगस्य, तापनस्य, तापविसर्जनस्य डिजाइनस्य च अन्वेषणं प्राथमिकताम् अददात्

पूर्वं दावाः आसन् यत् rtx 5090 इत्यस्य कुलकार्डशक्ति-उपभोगः (tgp) 550w भवितुम् अर्हति, परन्तु नवीनतमवार्तायां उक्तं यत् एतत् 600w इत्यस्य उपरि सीमां प्राप्तुं शक्नोति, यदा तु उप-प्रमुखस्य rtx 5080 इत्यस्य कुल-कार्ड-शक्ति-उपभोगः 400w यावत् भविष्यति

मॉड्यूलनिर्मातृणां समाचाराः सूचितवन्तः यत् सम्प्रति न्यूनातिन्यूनं पञ्च सम्बद्धाः परियोजनाः प्रचलन्ति पूर्वं वास्तवमेव 400w शीतलनमॉड्यूलस्य डिजाइनः आसीत्, परन्तु अधुना तत् रद्दं कृतम् अथवा निलम्बितम् अस्ति।

सम्प्रति .600w तथा 400w केवलं क्रमशः rtx 5090 तथा rtx 5080 रेडिएटर् इत्येतयोः चरम डिजाइनः भवितुम् अर्हति यत् वास्तविकं विद्युत् उपभोगं न प्राप्तव्यम् इति अनुमानं भवति यत् ते क्रमशः 550w तथा 350w इत्येतयोः परितः सन्ति।

यदि आश्चर्यं नास्ति तर्हि rtx 5090, rtx 5090d, rtx 5080, rtx 5080d च सर्वे सितम्बरमासे प्रासंगिकं डिजाइनं सम्पन्नं करिष्यन्ति, तथा च aic निर्मातारः अपि कार्यवाहीम् आरभुं शक्नुवन्ति।

rtx 5090d इत्यस्य पूर्वं पुष्टिः कृता अस्ति, परन्तु rtx 5080d इत्यस्य प्रथमवारं निश्चितवार्ता अस्ति, यत् आश्चर्यं न भवति।

इदानीं समस्या अस्ति यत्,यदि rtx 5080 इत्यस्य कार्यक्षमता अपि अमेरिकीसरकारस्य सीमां अतिक्रमति तर्हि अनिवार्यतया एतादृशी स्थितिः भविष्यति यत्र rtx 5090d इत्यस्य कार्यक्षमता rtx 5080 इत्यस्मात् न्यूनं भवति, तथा च rtx 5080d इत्यस्य कार्यक्षमता rtx 5070 इत्यस्मात् अधिकं भवितुमर्हति

एतेन लाओ हुआङ्गस्य उत्तमखड्गकौशलस्य कृते अत्यन्तं तीव्रं आव्हानं जातम् ।