समाचारं

२०२४ तमे वर्षे युआन्हाङ्ग-वाई६ सेडान्-इत्येतत् "द्विचक्रचालकप्रीमियमसंस्करणं चतुर्चक्रचालकप्रीमियमसंस्करणं च" मॉडल् योजयति: ७२० तथा ६२० किलोमीटर् इत्यस्य अनुरूपम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् yuanhang universiade group इत्यनेन अद्य घोषितं यत् सः स्वस्य yuanhang y6 sedan इत्यस्मिन् २ नवीनविन्यासाः योजितवान्, यथा "७२० कि.मी. द्विचक्रचालितप्रीमियम संस्करणम्" तथा "६२० कि.मी. it house मूल्यसूचना निम्नलिखितरूपेण व्यवस्थिता अस्ति।

७२० कि.मी.द्विचक्रचालकप्रीमियमसंस्करणम् : २८९,८०० युआन्

६२० कि.मी.चतुष्चक्रचालनम् अनन्यसंस्करणम् : ३२९,८०० युआन्

समाचारानुसारं, एतत् कारं "अति-विलासिता डी-वर्गस्य कार्यकारी सेडान्" इति नाम्ना प्रसिद्धम् अस्ति तथा च चतुर्णां वर्णानाम् उपलभ्यते: अरोरा ब्लू, ग्लेज़ गोल्ड, ग्रेफाइट् ब्लैक, स्नो टॉप व्हाइट् च बाह्यभागे ग्रिल-रहितं डिजाइनं स्वीकृतम् अस्ति तथा च a gradient fastback shape , समग्रशैल्याः गतिशीलतायाः विलासितायाः च निश्चितः भावः अस्ति ।

काकपिट् इत्यस्य दृष्ट्या अस्य कारस्य १२.३ इञ्च् एलसीडी इन्स्ट्रुमेण्ट् पैनल्, १७.३८ इञ्च् वर्टिकल् सेन्ट्रल् कण्ट्रोल् स्क्रीन् च अस्ति । alios स्मार्ट-काकपिट्-प्रणाल्या (qualcomm snapdragon 8155) इत्यनेन सुसज्जितं एतत् l2-स्तरीय-सहायक-वाहनचालनस्य समर्थनं करोति । तदतिरिक्तं, अस्मिन् कारस्य अन्तः १९-स्पीकर-विमर्श-ध्वनि-प्रणाली अपि अस्ति, यत् बुद्धिमान् बहु-रङ्ग-परिवेश-प्रकाशेन (२५६ वर्णाः) सुसज्जितम् अस्ति, तथा च नप्पा-चर्म-आसनानां उपयोगः भवति

विनिर्देशानां दृष्ट्या मॉडल्-श्रृङ्खलायाः लम्बता, विस्तारः, ऊर्ध्वता च ५२७०x२०००x१५०० मि.मी., तथा च चक्रस्य आधारः ३१३० मि.मी ४०० एनएम इत्यस्य टोर्क्, तथा च ०-१०० कि.मी./घण्टायाः वेगः ५.९ सेकेण्ड् भवति ।