समाचारं

कुलमाइलेजः २.२६ अरब किलोमीटर् अस्ति! ली ऑटो अगस्तमासस्य स्मार्टड्राइविंग् यात्राप्रतिवेदनं प्रकाशयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन ६ सितम्बर् दिनाङ्के ली ऑटो इत्यनेन अद्यैव २०२४ तमस्य वर्षस्य अगस्तमासस्य स्मार्टड्राइविंग् यात्राप्रतिवेदनं प्रकाशितम् ।

प्रतिवेदने उक्तं यत्...अगस्तमासे ली ऑटो इत्यस्य कुलस्मार्टड्राइविंग्-माइलेजः २० कोटिकिलोमीटर्-पर्यन्तं वर्धितः, सञ्चित-माइलेजः च २.२६ कोटि-किलोमीटर्-पर्यन्तं प्राप्तवान्, एषा संख्या पृथिव्याः विषुववृत्तस्य परितः ५६,३९४ गुणानां बराबरम् अस्ति

उपयोक्तृवृद्धेः दृष्ट्या अगस्तमासे ली ऑटो इत्यनेन ४४,००० स्मार्टड्राइविंग् उपयोक्तारः योजिताः, येन उपयोक्तृणां कुलसंख्या ९०८,००० अभवत् ।

नगरीयबुद्धिमत्वाहनमाइलेजस्य दृष्ट्या अगस्तमासे २४.०२ मिलियनकिलोमीटर् योजितम्, येन कुलनगरीयबुद्धिमत्वाहनमाइलेजः १८ कोटिकिलोमीटर् अभवत्

तदतिरिक्तं ली ऑटो इत्यस्य स्वचालित आपत्कालीन ब्रेकिंग प्रणाली (aeb) अगस्तमासे ८२६,००० सम्भाव्य टकरावं सफलतया परिहरति स्म, यत्र प्रत्येकं ३,००,००० किलोमीटर् मध्ये १ इत्यस्मात् न्यूनं मिथ्या ट्रिगर-दरं भवति, यत् तस्य बुद्धिमान् चालन-सुरक्षा-प्रणाल्याः कार्यक्षमतां प्रभावशीलतां च सिद्धयति

स्मार्टपार्किङ्गस्य दृष्ट्या अगस्तमासे ली ऑटो इत्यस्य स्मार्टपार्किङ्गसमयः ५५५ गुणान् वर्धितः, येन कुलवारं ४७.४३ मिलियनं जातम् ।

तस्मिन् एव काले अधिकारी इदमपि घोषितवान् यत् स्मार्टड्राइविंग् चयनं कुर्वतां टेस्ट्ड्राइव-उपयोक्तृणां अनुपातः ५५% यावत् अभवत्, यत् दर्शयति यत् अधिकाधिकाः उपयोक्तारः स्मार्ट-ड्राइविंग्-प्रौद्योगिक्यां रुचिं विश्वासं च प्रकटितवन्तः

वितरणदत्तांशस्य दृष्ट्या ली ऑटो इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासे ४८,१२२ नवीनकाराः वितरिताः, येन वर्षे वर्षे ३७.८% वृद्धिः अभवत् ।

२०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं ली ऑटो इत्यनेन कुलम् २८८,१०३ नूतनानि वाहनानि वितरितानि ।

२०२४ तमे वर्षे अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं ली ऑटो इत्यस्य सञ्चितवितरणमात्रा ९२१,४६७ वाहनानि यावत् अभवत् ।