समाचारं

iphone 16 श्रृङ्खलायां के प्रमुखाः उन्नयनाः भविष्यन्ति? एकः लेखः भवन्तं सेकेण्ड्-मात्रेषु अवगन्तुं साहाय्यं करिष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[cnmo technology news] यथा यथा एप्पल् इत्यस्य शरदऋतुसम्मेलनं समीपं गच्छति तथा तथा iphone 16 श्रृङ्खलायाः विषये अफवाः क्रमेण स्पष्टाः भवन्ति। नूतनस्य दूरभाषस्य अनावरणं १० सितम्बर् दिनाङ्के पत्रकारसम्मेलने भविष्यति, येन नेत्रयोः आकर्षकं उन्नयनस्य श्रृङ्खला आगमिष्यति। iphone 16 श्रृङ्खलायाः मुख्यानि विन्यासस्य मुख्यविषयाणि निम्नलिखितरूपेण सन्ति ।

iphone 16 & iphone 16 plus:

नवीनं एक्शन् तथा कैप्चर बटन्स् : एतौ द्वौ फ़ोनौ प्रथमवारं iphone 15 pro श्रृङ्खलायां action बटनं परिचययिष्यन्ति मूलम्यूट् कार्यं निर्वाहयितुम् अतिरिक्तं, एतत् बटनं सिस्टम् सेटिंग्स् मार्गेण अपि अनुकूलितं कृत्वा एप्लिकेशन्स् लॉन्च कर्तुं शक्यते, चालू कर्तुं शक्यते टॉर्च इत्यादीनि शॉर्टकट्-सञ्चालनानि . तस्मिन् एव काले नूतनं capture बटनं शीघ्रं कॅमेरा अथवा तत्सम्बद्धानि शूटिंग् कार्याणि प्रारम्भं कर्तुं सुलभः उपायः भविष्यति इति अपेक्षा अस्ति ।

a18 चिप् : पूर्वतः भिन्नम् अस्मिन् वर्षे iphone 16 तथा 16 plus इत्येतयोः कृते पूर्वपीढीयाः pro श्रृङ्खलायाः अवनतितचिप् इत्यस्य उपयोगः न भविष्यति, परन्तु नूतनेन a18 सिस्टम्-स्तरस्य चिप् इत्यनेन सुसज्जितः भविष्यति, येन विशेषतया सशक्ततरं प्रदर्शनं ai क्षमता च आनयिष्यति उपयोक्तृभ्यः चतुरतरं अनुभवं प्रदातुं apple intelligence कार्यं समर्थयति ।

iphone 16 pro & iphone 16 pro मैक्स:

a18 pro चिप् : प्रमुखमाडलरूपेण iphone 16 pro तथा pro max अधिकशक्तिशालिनः a18 pro चिप् इत्यनेन सुसज्जिताः भविष्यन्ति, यत् अधिकजटिलग्राफिक्स् प्रोसेसिंग् तथा गेमिंग आवश्यकतानां सामना कर्तुं अतिरिक्तग्राफिक्स् प्रोसेसिंग् कोर्स् इत्यनेन सुसज्जितं भवति, येन समग्रप्रदर्शने अधिकं सुधारः भविष्यति।

अति-बृहत् प्रदर्शनम् : iphone 16 pro max इतिहासस्य बृहत्तमेन 6.9-इञ्च् प्रदर्शनेन सुसज्जितः भविष्यति इति अपेक्षा अस्ति, तथा च बेजलं अपि 1.15mm यावत् महत्त्वपूर्णतया न्यूनीकृतम् अस्ति, येन अधिकः आश्चर्यजनकः दृश्य-अनुभवः प्राप्तः iphone 16 pro इत्यस्य स्क्रीन आकारः अपि 6.3 इञ्च् यावत् वर्धते इति अपेक्षा अस्ति ।

छायाचित्रणप्रणाली उन्नयनम् : प्रो-माडलद्वयं छायाचित्रणक्षेत्रे अपि प्रमुखं उन्नयनं प्राप्स्यति, यत्र छायाचित्रणस्य, विडियो-रिकार्डिङ्गस्य च गुणवत्तायां अधिकं सुधारं कर्तुं उन्नत-अति-विस्तृत-कोण-लेन्सः अपि अस्ति