समाचारं

एआइ उद्योगस्य सशक्तिकरणं निवेशस्य च अवसराः कुत्र सन्ति? अस्मिन् एआइ नवीनतासम्मेलने निवेशगुरुभिः एतत् उक्तम्!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआङ्गबन् दैनिक" सितम्बर ६ (संवाददाता चेन मेई) २. ५ सितम्बर् दिनाङ्के शङ्घाई वित्तीयसमाचारसमूहेन विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन दैनिकेन च आयोजितः, एआइ दैनिकेन ब्लू व्हेल न्यूजेन च सह-आयोजितः "'इन् एआई·इन्फिनिट फ्यूचर' इनोवेशन सम्मेलनम्" बण्ड् सम्मेलने प्रकटितम्

"एआई उद्योगसशक्तिकरणं निवेशावकाशाः च" इति गोलमेजचर्चायां उद्योगस्य निवेशप्रकाशकानां च समूहेन "एआई-प्रौद्योगिकीमार्गाः, व्यावसायिकपरिदृश्याः, एआइ-सशक्तिकरणं च" इति विषये गहन-आदान-प्रदानं कृतम् अस्य गोलमेजस्य आतिथ्यं टीएमटी-संस्थायाः मुख्यसम्पादकः, वित्तीयसङ्घस्य एआइ दैनिकस्य प्रमुखः च माओ मिंगजियाङ्गः कृतवान् ।

मिनीमैक्स इत्यस्मिन् एन्जिल् इन्वेस्टररूपेण,युन्की कैपिटल इत्यस्य भागीदारः चेन् यूअधुना यावत् बृहत्-माडल-विकासेन सह युन्की-कैपिटल-संस्थायाः बृहत्-माडल-व्यापारिक-अनुप्रयोगानाम् वर्गीकरणं कृत्वा 2b, 2c, मूर्त-बुद्धिः इति त्रयः प्रमुखाः पटलाः इति विश्वासः अस्ति

"बृहत् मॉडल्-आशीर्वादेन 2b क्षेत्रे सॉफ्टवेयरस्य बुद्धिः बहु उन्नता अभवत्, येन निगमस्य उत्पादकतायां महती उन्नतिः अभवत्। एषा अतीव स्पष्टा दिशा अस्ति; 2c इत्यस्मिन् भावनात्मकसहचरता, क्रीडाः, उपभोक्तृविद्युत्-विज्ञानं च त्रयः प्रमुखाः सन्ति directions यथा, अनुवादहेडसेट्, स्मार्टचक्षुषः इत्यादीनां नूतनानां एआइ उपभोक्तृविद्युत्सामग्रीणां हार्डवेयरमध्ये बृहत्परिमाणस्य मॉडलस्य कार्यान्वयनानन्तरं नूतनाः अवसराः सृज्यन्ते इति अपेक्षा अस्ति।”.

युन्की कैपिटल इत्यस्य भागीदारः चेन् यू

मूर्तबुद्धेः दृष्ट्या चेन् यू इत्यस्य मतं यत् पूर्ववर्ती रोबोट् सामान्यीकरणीयाः नासीत्, ते केवलं एकं कार्यं कर्तुं शक्नुवन्ति स्म । "किन्तु मूर्तबुद्ध्या रोबोट् शीघ्रमेव भिन्नानि क्रियाणि शिक्षितुं शक्नुवन्ति, एकस्मिन् यन्त्रे बहुकार्यं च प्राप्तुं शक्नुवन्ति। एषः अपि नूतनप्रौद्योगिकीभ्यः उद्भूतः नूतनः अवसरः अस्ति।

जिनशाजिआङ्ग वेञ्चर कैपिटल इत्यस्य भागीदारः झोउ युटोङ्गःए.आइ.निवेशस्य अवसरानां विषये वदन् सः अवदत् यत् 2b तथा 2c इति क्षेत्रेषु विदेशेषु च सॉफ्टवेयरं हार्डवेयरं च सन्ति येषु जिनशाजियाङ्ग वेञ्चर् कैपिटलः केन्द्रीक्रियते।

जिनशाजिआङ्ग वेञ्चर कैपिटल इत्यस्य भागीदारः झोउ युटोङ्गः

उद्योगस्य दृष्ट्या सर्वप्रथमं ई-वाणिज्यं विपणनं च 2b क्षेत्रे द्रुततरं वर्धमानं व्यावसायिकीकरणपरिदृश्यं भवति । "एतेषु परिदृश्येषु एतावता उच्चसटीकतायाः आवश्यकता नास्ति, तथा च दोषसहिष्णुतायाः दरः तुल्यकालिकरूपेण अधिकः अस्ति। एआइ द्वारा एतादृशे उद्योगे आनयिता व्ययस्य न्यूनीकरणं कार्यक्षमतावृद्धिः च अतीव स्पष्टा अस्ति, तथा च आरओआइ (निवेशस्य प्रतिफलनम्) इत्यनेन मापनं कर्तुं शक्यते।

द्वितीयं, वित्त, विधि, चिकित्सा, उद्योग इत्यादिषु व्यावसायिकक्षेत्रेषु बृहत्प्रतिमानाः सशक्ताः भवन्ति, परन्तु बृहत्परिमाणेन अनुप्रयोगस्य प्रक्रिया अन्यक्षेत्राणाम् अपेक्षया किञ्चित् मन्दं भवितुम् अर्हति यतोहि एते उद्योगाः अधिककठोराः सन्ति

2c इत्यस्य दृष्ट्या chatgpt इत्यादीनि विविधानि उत्पादनानि क्रमेण मूलसन्धानस्य आवश्यकतानां स्थाने स्थापितानि सन्ति । भावनात्मकसहचरता-अनुप्रयोगेषु केचन c-end उत्पादाः पूर्वमेव कतिपयानां उपयोक्तृणां आवश्यकतां पूरितवन्तः । उपयोक्तृदत्तांशतः न्याय्यं चेत्, झोउ युटोङ्गः मनोरञ्जन-उद्योगे बृहत्-माडलस्य अनुप्रयोगस्य विषये अतीव आशावादी अस्ति । सा मन्यते यत् मनोरञ्जन-उद्योगः साधारण-उपयोक्तृणां कृते निर्माण-व्ययः, सीमाः च न्यूनीकर्तुं शक्नोति, भविष्ये च उपयोक्तारः सामग्री-आवश्यकतासु ध्यानं दत्त्वा अधिकं समयं व्यतीतुं शक्नुवन्ति

यिदा राजधानी इत्यस्य भागीदारः झोउ झेएतत् विषयं साझां कुर्वन् सः अवदत् यत् निवेशप्राथमिकतानां दृष्ट्या यिदा कैपिटलः "प्रौद्योगिकीगुणानां" "बाजारकर्षणस्य" च विषये अधिकं ध्यानं ददाति। "उदाहरणार्थं तापविसर्जनक्षेत्रे बृहत्माडलविकासेन सह तापविसर्जनं चिप् उद्योगे वेदनाबिन्दुः जातः, माङ्गलिका च महती अस्ति। उद्योगप्रवृत्तिषु एषा नूतना माङ्गलिका अस्ति।

यिदा राजधानी इत्यस्य भागीदारः झोउ झे

प्रकाशीयमॉड्यूलक्षेत्रे अपि तथैव भवति । अन्तर्जालस्य, औद्योगिक-अन्तर्जालस्य, एआर/वीआर-इत्यादीनां नूतनानां प्रौद्योगिकीनां क्रमिक-अनुप्रयोगेन औद्योगिकीकरणेन च, आँकडा-केन्द्राणां बृहत्-परिमाणेन केन्द्रीकृत-आँकडा-केन्द्रेषु परिवर्तनेन च, प्रकाशिक-मॉड्यूलस्य माङ्गल्यस्य विस्तारः निरन्तरं भवति

झोउ झे इत्यस्य दृष्ट्या ठोससञ्चारजालम् अभिनव-अनुप्रयोगानाम् आधारं प्रदाति । "प्रत्येकं प्रौद्योगिकी-उत्प्लवं मेघस्य, पाइपस्य, अन्त्यस्य च उन्नयनेन सह भवति, नूतनयुगं च निर्माति। उदाहरणार्थं, 2g तथा मोबाईल-फोनेन मोबाईल-स्वर-युगस्य निर्माणं कृतम्, येन जनाः कदापि कुत्रापि च संवादं कर्तुं शक्नुवन्ति; 3g इत्यनेन सूचना सुलभा कृता; तथा च 4g मोबाईलफोनस्य आगमनेन डौयिन् इत्यादीनां अभिनव-अनुप्रयोगानाम् उद्भवः प्रवर्धितः, येन स्मार्टफोनाः सर्वाधिकं प्रतिनिधि-टर्मिनल्-यन्त्रं जातम्” इति ।

रेडपॉइण्ट् वेञ्चर् कैपिटलस्य प्रबन्धनिदेशकः लु हुआङ्गक्सियनःआदानप्रदानस्य समये सः अवदत् यत् बृहत् मॉडलनिवेशेषु रेडपॉइण्ट् वेञ्चर्स् इत्यनेन पूर्वं एआइ चिप्स् नियोजिताः। यथा, suiyuan technology तथा hanbo semiconductor इत्येतयोः निवेशः chatgpt इत्यस्य व्यापकं ध्यानं आकर्षितुं पूर्वं कृतम् आसीत् ।

रेडपॉइण्ट् वेञ्चर् कैपिटलस्य प्रबन्धनिदेशकः लु हुआङ्गक्सियनः

दीर्घकालं यावत् लु हुआङ्गक्सियन इत्यस्य मतं यत् एआइ इत्यस्य सामान्यदिशायां सट्टेबाजी सम्यक् अस्ति । "एकतः एनवीडिया इत्यादीनां कम्पनीनां पटले उद्भवः अस्मिन् क्षेत्रे स्थानं विशालं करोति; अपरतः उत्तमः संस्थापकदलः अतीव महत्त्वपूर्णः अस्ति।"

"सुइयुआन् प्रौद्योगिक्याः, हानबो अर्धचालकस्य च संस्थापकदलानि उदाहरणरूपेण गृह्यताम्। प्रासंगिकः अनुभवः, संसाधनं, संचयः च वर्तमानपर्यन्तं द्वयोः कम्पनीयोः विकासस्य आधारशिलाः सन्ति। प्रौद्योगिक्याः अतिरिक्तं एआइ चिप्स् इत्यस्य कृते दलानाम् उच्चवित्तपोषणक्षमता आवश्यकी भवति। समर्थनम् अपि अत्यावश्यकम्” इति ।

लु हुआङ्गक्सियनः अवदत् यत्, "एआइ चिप्स् अन्येभ्यः चिप्-भ्यः भिन्नाः सन्ति । सॉफ्टवेयर-एल्गोरिदम्-इत्यस्य अनुपातः महत्त्वं च अतीव अधिकम् अस्ति । परियोजना-कार्यन्वयने बहुधा ऑपरेटर्-अनुकूलनम् अन्तर्भवति । जीपीयू आर्किटेक्चरस्य अन्तर्गतं अन्त्यग्राहकैः सह गहनसञ्चारस्य आवश्यकता वर्तते अतः बृहत् निर्मातारः तथा च the support from strategic industry parties इत्यनेन द्वयोः कम्पनीयोः r&d तथा commercialization इत्येतयोः महती सहायता अभवत्।

चाङ्गलेई कैपिटलस्य प्रबन्धकसाथी फेङ्ग बोबृहत् आदर्शेषु निवेशः वस्तुतः संज्ञानात्मकप्रौद्योगिक्याः क्षमतासीमा एव इति मन्यते । यदा निवेशकाः उद्यमिनः च संवादं कुर्वन्ति तदा उद्यमिनः भविष्यस्य विकासविचारानाम् निर्णयानां च पूर्वानुमानं भवति । अस्मिन् विषये चाङ्गलेई कैपिटलः 2b सॉफ्टवेयर्, टर्मिनल् हार्डवेयर् इत्येतयोः विषये केन्द्रितः अस्ति ।

चाङ्गलेई कैपिटलस्य प्रबन्धकसाथी फेङ्ग बो

अन्ते वित्तीयकम्पनीरूपेण .झू जियानपिंग, कैथे संपत्ति एवं दुर्घटना बीमा कं, लिमिटेड के सीटीओ।सः अवदत् यत् कृत्रिमबुद्ध्या पूर्वमेव उद्योगस्य महती सशक्तिकरणं जातम्। “कृत्रिमबुद्धेः उपयोगेन, अस्माभिः मूलतः उपयोक्तृणां कृते पूर्णप्रक्रियाबुद्धिमान् सेवाः साक्षात्कृताः, यत्र विपणन, बीमा, दावाः, ग्राहकसेवा च सन्ति, उत्पादनवीनीकरणं, जोखिमनियन्त्रणं, विमाशास्त्रीयविज्ञानं, वित्तं च इत्यादिषु प्रमुखेषु क्षेत्रेषु अपि प्रविष्टा अस्ति

झू जियानपिंग, कैथे संपत्ति बीमा कं, लिमिटेड के सीटीओ।

"उद्योगे बृहत्-माडल-प्रवेशानन्तरं एकतः उपयोक्तृ-अनुभवे महती उन्नतिः अभवत्; अपरतः व्ययस्य महती न्यूनता, कार्यक्षमतायाः च वृद्धिः अभवत् । कम्पनी प्रतिवर्षं दशकशः प्रतिशतं वृद्धि-दरं निर्वाहितवती अस्ति , which is much higher than the industry average." zhu jianping believes , नियमानाम् अनुपालनं कथं कर्तव्यम् इति अपि बृहत् मॉडल् विकासाय एकं चुनौती अस्ति।

उपर्युक्तानां सहभागिसंस्थानां अतिरिक्तं, huangpu river capital, qiming venture capital, jiangdu capital, yaotu capital, xiaomiao langcheng, तथा च उद्यम पूंजीविदः सहितं 10 तः अधिकाः निवेशसंस्थाः अपि अस्मिन् "in ai·infinite future" नवीनता सम्मेलने भागं गृहीतवन्तः गोलमेज दृश्य।