समाचारं

हुवावे : विगतवर्षे ४० नूतनाः पेटन्ट-अनुज्ञापत्र-सम्झौताः हस्ताक्षरिताः, २२ फॉर्च्यून ५००-कम्पनयः च हुवावे-अनुज्ञापत्रधारकाः अभवन् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् हुवावे इत्यनेन अद्य पञ्चमः नवीनता बौद्धिकसम्पत्त्याः च मञ्चः आयोजितः। समागमे हुवावे मुख्यकानूनाधिकारी सोङ्ग लिउपिङ्ग् अवदत् यत् "आगामिषु दशविंशतिवर्षेषु हुवावे पूर्णतया सम्बद्धस्य बुद्धिमान् समाजस्य दिशि त्वरिततां करिष्यति। संचारः कम्प्यूटिंग् च भविष्यस्य जगतः महत्त्वपूर्णौ आधारशिलाद्वयम् अस्ति। बाह्यः कथंपि भवतु environment changes, इदं huawei इत्यस्य मुक्ततायाः, सहकार्यस्य, नवीनतायाः च दृढनिश्चयं विश्वासं च न परिवर्तयिष्यति” इति ।

समाचारानुसारं २०२३ तमे वर्षे हुवावे इत्यस्य नवीनतया प्रकटितानि पेटन्ट्-पत्राणि ३६,००० यावत् भविष्यन्ति, यत् इतिहासस्य सर्वेभ्यः वर्षेभ्यः अतिक्रान्तम् अस्ति ।२०२३ तमस्य वर्षस्य अन्ते हुवावे इत्यनेन ३३६,००० तः अधिकाः पेटन्ट् प्रकाशिताः, घरेलुविदेशीयमानकसङ्गठनेषु १३०,००० तः अधिकाः तकनीकीप्रस्तावः योगदानं दत्तः, ६,००० तः अधिकाः शैक्षणिकपत्राणि च प्रकाशितानि openharmony समुदायस्य सहनिर्मातृभिः मुक्तस्रोतसङ्केतस्य ११ कोटिभ्यः अधिकाः पङ्क्तयः प्रस्तूयन्ते ।

बौद्धिकसम्पत्तिविभागस्य हुवावे-उपाध्यक्षः निदेशकः च फैन ज़ियोङ्गः मन्यते यत् बौद्धिकसम्पत्त्याः अनुज्ञापत्रं प्रौद्योगिकी-मुक्ततां प्रवर्तयितुं महत्त्वपूर्णां भूमिकां निर्वहति उदाहरणार्थं, अनुज्ञापत्र-आयः नवीनतां आकर्षयितुं शक्नोति यत् ते उद्घाटित-तकनीकी-मानकेषु आविष्कारेषु योगदानं दातुं शक्नुवन्ति सः मञ्चे अवदत् यत् - "गतवर्षे हुवावे-कम्पनी ४० नूतनानि पेटन्ट-अनुज्ञापत्र-सम्झौतानि हस्ताक्षरितवती । सम्प्रति २२ फॉर्च्यून ५००-कम्पनयः हुवावे-संस्थायाः अनुज्ञापत्रधारकाः अभवन्

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं विश्वबौद्धिकसम्पत्तिसङ्गठनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत्,चीनस्य हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड्, दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्स, अमेरिकादेशस्य क्वालकॉम इन्क च २०२३ तमे वर्षे विपो इत्यस्य अन्तर्राष्ट्रीयपेटन्टप्रणाल्याः विश्वस्य प्रमुखाः उपयोक्तारः सन्ति

huawei technologies co., ltd. इत्यस्य pct (wipo patent cooperation treaty) अनुप्रयोगाः 2023 तमे वर्षे विश्वे प्रथमस्थानं प्राप्तवन्तः एकम्‌।