समाचारं

प्रायः १ मीटर् व्यासस्य क्षुद्रग्रहः पृथिव्यां पतितः : सः फिलिपिन्स्-देशस्य उपरि आकाशं भग्नः भूत्वा स्वच्छः दग्धः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यस्य वार्तानुसारं ६ सेप्टेम्बर् दिनाङ्के एकः अलौकिकः आगन्तुकः पृथिव्यां आगतः, दुर्भाग्येन सः पर्याप्तं बलवान् नासीत्, तस्मात् सः गृहे प्रवेशात् अपि पूर्वं दग्धः अभवत् ।

५ सितम्बर दिनाङ्कस्य स्थानीयसमये प्रातःकाले २.फिलिपिन्स्-देशस्य लुजोन्-द्वीपस्य समीपे प्रायः १ मीटर् व्यासस्य क्षुद्रग्रहः पृथिव्याः वायुमण्डले दुर्घटनाम् अकरोत्, केचन निवासी पतनस्य क्षणं गृहीतवन्तः।

तस्मिन् भिडियायां दृश्यते यत् क्षुद्रग्रहः वायुमण्डले नीलवर्णीयं ज्वालापुच्छं कर्षितवान्, ततः ज्वालारूपेण परिणतः, श्वेतप्रकाशं उत्सर्जितवान्, अचिरेण एव परितः क्षेत्रं पुनः अन्धकारे पतितम्

अस्य क्षुद्रग्रहस्य नाम २०२४ आरडब्ल्यू१ इति कथ्यते ।पृथिव्यां पतितुं घण्टाभिः पूर्वं खगोलशास्त्रज्ञाः तस्य लेशान् आविष्कृतवन्तः, पृथिव्यां प्रहारं करिष्यति इति वार्तां च निवेदितवान् ।

४ सितम्बर् दिनाङ्के एकः नवनिर्मितः क्षुद्रग्रहः शीघ्रमेव खगोलीयसमुदायस्य केन्द्रबिन्दुः अभवत् “२०२४ आरडब्ल्यू१।”

यूरोपीय-अन्तरिक्ष-संस्थायाः अनुमानानाम् अनुसारं २०२४ आरडब्ल्यू१ यदा पृथिव्यां प्रहारं करोति तदा विशिष्टः समयः अमेरिकादेशस्य पूर्वसमये ५ सितम्बर् दिनाङ्के प्रायः १२:३९ वादनम् अस्ति, यत् फिलिपिन्स्-समये प्रातः ०:३९ वादने भवतिउत्तर-फिलिपिन्स-देशस्य उपरि प्रायः २०.८ किलोमीटर् प्रति सेकण्ड्-वेगेन वायुमण्डलं प्रविश्य तत्क्षणमेव दग्धम्