समाचारं

विदेशीयमाध्यमाः : एप्पल् wechat इत्यस्मै iphone 16 इत्यत्र एप् शुल्कस्य उपयोगं कर्तुं अनुमतिं ददाति, वार्ता अद्यापि वर्तते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् एप्पल् इत्यनेन आईफोन् १६ इत्यस्य कृते वीचैट् इत्यस्य अनुमोदनं कृतम्, परन्तु एप् स्टोर् शुल्कस्य विषये द्वयोः पक्षयोः मध्ये वार्ता अद्यापि प्रचलति ।

विषये परिचिताः जनाः अवदन् यत् iphone 16 इत्यस्य प्रक्षेपणात् पूर्वं एप्पल् इत्यनेन अस्मिन् सप्ताहे tencent इत्यनेन प्रदत्तस्य ios इकोसिस्टम् इत्यस्य wechat अपडेट् अनुमोदितम्। नवीनतमं संस्करणं wechat moments इत्यत्र नूतनानि सुविधानि योजयति तथा च लाइव प्रसारणं करोति।

एप्पल् इत्यनेन wechat इत्यस्य अद्यतनस्य अनुमोदनं कृतम्, येन एप्पल् नवीनतम iphone इत्यत्र wechat इत्यस्य उपयोगं प्रतिषिद्धं कर्तुं शक्नोति इति मार्केट् अनुमानं दूरीकृतवान् ।

"एप्पल् तथा वीचैट्" इत्येतयोः विवादस्य कारणं अस्ति यत् वीचैट् लघुकार्यक्रममञ्चे लघुकार्यक्रमः एप्पल् इत्यस्य भुगतानप्रणालीं त्यक्त्वा एप्पल् इत्यस्य भुक्तिप्रणालीं त्यक्त्वा एप्पल् इत्यस्य भुक्तिप्रणालीं प्रयोक्तुं अर्हति स्म तथा च एप्पल् सामान्यतया ३०% आयोगं गृह्णाति

यथा वयं सर्वे जानीमः, एप्पल् एकः बन्दः मञ्चः अस्ति, एप्पल् एप् स्टोर् इत्यत्र सर्वेषां अनुप्रयोगानाम् डिजिटलसामग्रीणां उपभोगे १५% तः ३०% यावत् आयोगं गृह्णाति । यदा कदापि एप्पल्-उपयोक्ता एप्पल्-एप्-भण्डारस्य माध्यमेन एप्-अवलोकनार्थं भुङ्क्ते वा एप्-अन्तर्गतं डिजिटल-वस्तूनि/सेवाः क्रीणाति, तदा एप्पल् लेनदेन-राशिस्य भागं "टोल्"रूपेण निरोधयिष्यति ततः अवशिष्टं धनं तत्सम्बद्धं एप्-विकासकं प्रति स्थानान्तरयिष्यति

एप्पल् इत्यनेन अद्यैव वीचैट् इत्यस्य निलम्बनस्य उपयोगः टेन्सेन्ट् इत्यस्य उपरि दबावं कर्तुं सौदामिकीचिप् इत्यस्य रूपेण कृतः, यतः तस्य बाह्यभुगतानप्रणाल्यां लूपहोल् प्लग् करणीयम् अस्ति ततः परं पक्षद्वयं गतिरोधं कृत्वा बहुवारं वार्तायां प्रारब्धम् । ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् एप्पल् इत्यनेन टेन्सेण्ट् इत्यनेन लघुक्रीडासु बाह्यभुगतानसेवानां लिङ्क् अवरुद्धुं कथितं तथा च कम्पनीं क्रीडायाः अन्तः सन्देशप्रसारणं पूर्णतया निष्क्रियं कर्तुं पृष्टम्, परन्तु टेन्सेण्ट् इत्यनेन एतत् कदमम् अतीव कठोरं मन्यते, एप्पल् इत्यस्य अनुरोधं च अङ्गीकृतम् एप् स्टोर् दर्शयति यत् wechat इत्यस्य नूतनं संस्करणं खलु मासद्वयं यावत् "स्थगितम्" अस्ति।

विषये परिचिताः जनाः अवदन् यत् यद्यपि वर्तमानवार्तालापेषु प्रतिरोधः अभवत् तथापि टेन्सेन्ट् अद्यापि एप्पल्-सङ्गठनेन सह अनन्तरं अपडेट्-कृते सम्भाव्य-समझौतानां विषये चर्चां कुर्वन् अस्ति प्रेससमयपर्यन्तं एप्पल्, टेन्सेण्ट् च टिप्पणीं न कृतवन्तौ ।

ज्ञातव्यं यत् एप्पल् इत्यनेन iphone 16 इत्यस्य विमोचनात् पूर्वमेव wechat update इत्यस्य अनुमोदनस्य वार्ता प्रकाशिता।

एप्पल् इत्यस्य २०२४ तमस्य वर्षस्य शरदऋतौ नूतनं उत्पादप्रक्षेपणसम्मेलनं बीजिंगसमये १० सितम्बर् दिनाङ्के प्रातः १ वादने भविष्यति इति सूचना अस्ति। cfra research इत्यस्य तकनीकीविश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् अधिककृत्रिमबुद्धिविशेषतानां योजनस्य कारणेन iphone 16 श्रृङ्खलायाः मूल्यं सर्वत्र वर्धयितुं शक्नोति।