समाचारं

के वेन्झे निग्रहे अस्ति, जनपक्षस्य विस्तारिता सभा भवति, कार्यवाहकाध्यक्षस्य विषये च सम्प्रति चर्चा न क्रियते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट् प्रशिक्षु संवाददाता मेंग युआन्] ताइवान यूनाइटेड् न्यूज नेटवर्क् तथा "केन्द्रीय न्यूज एजेन्सी" इत्येतयोः ५ सितम्बर् दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं ताइवान पीपुल्स पार्टी इत्यस्य अध्यक्षः ताइपे इत्यस्य पूर्वमेयरः च के वेन्झे बीजिंग हुआचेन् घोटाले सम्मिलितः आसीत् in taipei.the taipei district court in september निरोधन्यायालयः ५ दिनाङ्के पुनः उद्घाटितः अभवत् तथा च के वेन्झे इत्यस्य निरोधः निषिद्धः इति निर्णयः कृतः। तस्याः रात्रौ जनपक्षस्य आपत्कालीनप्रतिक्रियादलस्य सभा कृता, ततः ६ दिनाङ्के प्रातःकाले अग्रिमकार्यविषये चर्चां कर्तुं विस्तारिता सभा कृता कार्यवाहकदलस्य अध्यक्षस्य नियुक्तिः करणीयः वा इति विषये पीपुल्स पार्टी प्रवक्ता वु यिक्सुआन् ५ दिनाङ्के अवदत् यत् पीपुल्स पार्टी इत्यस्य निर्णयः सम्प्रति आपत्कालीनप्रतिक्रियादलेन सामूहिकरूपेण क्रियते, कार्यवाहकपक्षस्य अध्यक्षस्य विषयः नास्ति।

प्रतिवेदने उल्लेखितम् अस्ति यत् के वेन्झे इत्यस्य निरोधस्य विषये जनदलस्य केन्द्रीयसमितिः के वेन्झे इत्यस्य दण्डविषये चर्चां कर्तुं सभां करिष्यति इति जनपक्षस्य केन्द्रीयसमित्याः सदस्यः ५ दिनाङ्के सायंकाले अवदत् यत् गतदिनद्वये केन्द्रीयसमित्याः समागमः न भविष्यति। समाचारानुसारं सम्पूर्णः जनदलः अद्यापि के वेन्झे इत्यस्य निर्दोषतायां विश्वासं करोति, तत्कालीनरूपेण के वेन्झे इत्यस्य भ्रष्टाचारप्रकरणे चर्चां कर्तुं केन्द्रीयसमित्याः सभां न करिष्यति।

कार्यवाहकअध्यक्षपदस्य उम्मीदवारस्य विषये चर्चा कर्तव्या वा इति विषये प्रतिवेदने उक्तं यत् जनपक्षस्य केन्द्रीयसमितेः सदस्यः जियाङ्ग हेशुः अवदत् यत् के वेन्झे इदानीं अवकाशं याचते, तथा च कार्यवाहकदलस्य अध्यक्षस्य नामाङ्कनं केन्द्रीयसमित्या अवश्यं करणीयम् . तदतिरिक्तं वु यिक्सुआन् इत्यनेन अपि उक्तं यत् जनदलस्य अन्तः निर्णयनिर्माणस्य वर्तमानं तन्त्रं आपत्कालीनप्रतिक्रियासमूहेन सामूहिकरूपेण क्रियते, चर्चाप्रक्रिया च सर्वसम्मतिनिर्णयः एव वर्तमानकाले कार्यवाहकपक्षस्य अध्यक्षस्य कोऽपि विषयः नास्ति प्रथमं सैन्यस्य मनोबलं स्थिरं कुर्वन्तु ततः परं किं कर्तव्यमिति चर्चां कुर्वन्तु।

ताइवानस्य "केन्द्रीयसमाचारसंस्थायाः" अनुसारं के वेन्झे इत्यस्य निरोधः कृतः, तस्य समागमस्य निषेधः च कृतः, येन ताइवानस्य राजनैतिकक्षेत्रं स्तब्धं जातम्, दलस्य स्थापनायाः अनन्तरं जनपक्षस्य बृहत्तमं संकटं च अभवत् न केवलं पूर्वलेखासंकटस्य समाधानं न जातम्, अपितु इदानीं यदा दलस्य अध्यक्षः के वेन्झे जिंग्हुआ-नगरस्य प्रकरणस्य सन्दर्भे निरुद्धः अस्ति, तदा जनपक्षः राजनैतिक-तूफानं सहितुं शक्नोति वा इति परीक्षणं कर्तव्यम् अस्ति |.

समाचारानुसारं पूर्वं यदा के वेन्झे द्वितीयनिरोधन्यायालये "जमानतरहितं प्रत्यागच्छति स्म" तदा सः कुओमिन्ताङ्गस्य महासचिवं झोउ युक्सिउ इत्यस्मै अवदत् यत् "पक्षीयकार्याणि स्थिराः भवेयुः", परन्तु निर्णयः कथं कृतः इति अधिकं न व्याख्यातवान् सम्प्रति जनदलः अद्यापि दलस्य अध्यक्षत्वेन कार्यं कर्तुं परिहरति, ततः प्रथमं सैन्यस्य मनोबलं स्थिरं कर्तव्यं ततः तदनन्तरं आक्रामकं रक्षात्मकं च विषयं चर्चां कर्तव्यम्।

"केन्द्रीयसमाचार एजेन्सी" इत्यनेन उक्तं यत् जनपक्षस्य सामूहिकनिर्णयपद्धतिः अल्पकाले एव प्रतिक्रियां दातुं समर्था भवेत् तथापि न्यायिककार्यवाही दीर्घकालं यावत् भवति with ko wenzhe detained and cut off from the outside world, where the people's party will go will test the collective wisdom of the people's party in public office, and more ताइवानस्य राजनैतिकक्षेत्रे तृतीयबलस्य दीर्घकालीनविकासेन सह सम्बद्धम् अस्ति।