समाचारं

एवरग्राण्डे जियायुआन् विद्यालयः शरदऋतौ स्वच्छे ईमानदारसंस्कृतेः नूतनं अध्यायं उद्घाटयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (रिपोर्टरः qi yixuan, xu wenxiu संवाददाता long wenli) नवीनशरदसत्रे वुहान हेङ्गडा जियायुआन विद्यालयेन परिसरे अखण्डतायाः संस्कृतिं एकीकृत्य स्वच्छं वातावरणं निर्मातुं रङ्गिणः क्रियाकलापानाम् एकां श्रृङ्खला आरब्धा अस्ति .एकं सीधां शिक्षणवातावरणं।
विद्यालयः शिक्षकानां नीतिशास्त्रस्य आचरणस्य च निर्माणाय सर्वोच्चप्राथमिकताम् अयच्छति, तथा च "अखण्डताशिक्षा" इति मूलरूपेण शिक्षकनीतिशास्त्रप्रशिक्षणक्रियाकलापानाम् आयोजनं करोति उपसचिवः लियू येहुआ विद्यालये सर्वेषां शिक्षकानां नेतृत्वं कृतवान् यत् ते शिक्षकनीतिशास्त्रस्य प्रबन्धनस्य च विषये महत्त्वपूर्णदस्तावेजानां गहनतया अध्ययनं कृतवन्तः, तथा च शिक्षणदृष्टिकोणानां, व्यवहारमान्यतानां, अखण्डतायाः, आत्मअनुशासनस्य च आवश्यकताः स्पष्टीकृतवन्तः। सः प्रस्तावितवान् यत् शिक्षकाः न केवलं ज्ञानं प्रदातुम्, अपितु स्ववचनेन कर्मणा च सकारात्मकशक्तिं प्रसारयन्तु, छात्राणां उत्तरदायित्वस्य अनुशासनस्य च भावः संवर्धनं कुर्वन्तु। अस्मिन् प्रशिक्षणे शिक्षकाणां कृते स्पष्टाचारसंहिताः मार्गदर्शनं च प्राप्यते स्म, येन एकः सीधाः इमान्दारः च शिक्षकः निर्मितः ।
२९ अगस्त दिनाङ्के द्वितीयतः नवमश्रेण्याः छात्राः विद्यालयं प्रत्यागतवन्तः । प्रत्येकं वर्गं नूतनसत्रस्य व्यक्तिगतअध्ययनयोजनानि निर्मातुं छात्राणां मार्गदर्शनाय ग्रीष्मकालीनसारांशसमागमं करोति, तथा च छात्रान् कक्षासु स्वच्छतां कर्तुं शिक्षणसामग्रीसङ्ग्रहं कर्तुं च संगठयति। शिक्षकाः छात्रान् शिक्षणसंसाधनानाम् पोषणार्थं मार्गदर्शनं कुर्वन्ति, परिश्रमस्य, मितव्ययस्य च सद्नैतिकचरित्रं संवर्धयन्ति, संयुक्तरूपेण च अखण्डतायाः वकालतम् कुर्वन् शिक्षणवातावरणं निर्मान्ति।
अगस्तमासस्य ३१ दिनाङ्के विद्यालयेन प्रथमवर्षस्य छात्राणां स्वागतं कृतम् । स्वयंसेवकानां मार्गदर्शनेन नवीनाः छात्राः अविनाशी तडागः, अविनाशी सांस्कृतिकभित्तिः इत्यादीनां परिसरस्य आकर्षणस्थानानां भ्रमणं कृत्वा अविनाशीसंस्कृतेः प्रभावं अनुभवन्ति स्म विद्यालयेन नवीनछात्राणां अभिभावकानां कृते आदानप्रदानसभा अपि आयोजिता सचिवः झाङ्ग जियानः विद्यालयस्य शिकायतपद्धतिं घोषितवान् तथा च अभिभावकान् स्वच्छपरिसरस्य निर्माणार्थं संयुक्तरूपेण पर्यवेक्षणं कर्तुं मिलित्वा कार्यं कर्तुं च आमन्त्रितवान्।
२ सेप्टेम्बर् दिनाङ्के विद्यालयस्य उद्घाटनसमारोहः अभवत् । झाङ्ग ज़ियान् विगतविद्यालयवर्षस्य कार्यस्य सारांशं दत्त्वा स्वच्छस्य ईमानदारस्य च संस्कृतिस्य निर्माणस्य उपलब्धिषु केन्द्रितः। ओलम्पिकक्रीडकान् उदाहरणरूपेण गृहीत्वा सा अखण्डतायाः संस्कृतिं ओलम्पिकभावनाया सह संयोजयित्वा छात्रान् सम्यक् मूल्यानि स्थापयितुं प्रेरयितुं अखण्डतां च नूतनसत्रस्य सर्वाधिकं विशिष्टा पृष्ठभूमिं कृतवती
प्रतिवेदन/प्रतिक्रिया