समाचारं

डुबकी-अनन्तरं एन्विडिया-संस्थायाः अन्यत् अमेरिकी-विश्वास-विरोधी-सम्मेलनं प्राप्तम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के अमेरिकी-चिप्-निर्मातृकम्पन्योः एन्विडिया-इत्यस्य स्टॉक् ९.५% न्यूनीकृतः, तस्य विपण्यमूल्यं च रात्रौ एव २७९ अरब-डॉलर्-पर्यन्तं संकुचितं जातम्, येन अमेरिकी-कम्पन्योः इतिहासे सर्वाधिकं एकदिवसीय-क्षयः स्थापितः, अन्येषां चिप्-समूहानां तस्मिन् दिने क्षयः अभवत् .रायटर्स् इत्यनेन ज्ञापितं यत् अगस्तमासस्य नवीनतमः अमेरिकी आपूर्तिप्रबन्धनसंस्थायाः निर्माणक्रयणप्रबन्धकानां सूचकाङ्कः सर्वसम्मति-अपेक्षायाः अपेक्षया न्यूनः आसीत्, येन आर्थिकवृद्धेः विषये निवेशकानां चिन्ता उत्पन्ना, समग्ररूपेण विपण्यप्रदर्शने मन्दता च अभवत् निवेशकाः चिन्तिताः सन्ति यत् कृत्रिमबुद्धेः (ai) वास्तविकं प्रभावं ठोसप्रतिफलं च द्रष्टुं अधिकं समयः भवितुं शक्नोति।अधिकं दुर्गतिम् अकुर्वन् तस्मिन् दिने एनवीडिया इत्यनेन अमेरिकीन्यायविभागात् आह्वानपत्रं प्राप्तम् । ब्लूमबर्ग् इत्यनेन चतुर्थे दिनाङ्के ज्ञापितं यत् एनवीडिया इत्यस्य न्यासविरोधी उल्लङ्घनस्य प्रमाणं संग्रहयति अमेरिकीन्यायविभागेन कम्पनीं अन्येभ्यः एआइ-दिग्गजेभ्यः च सबपोना जारीकृतम्। विषये परिचितजनानाम् अनुसारं अमेरिकीन्यायविभागेन पूर्वं कम्पनीभ्यः प्रश्नावलीः निर्गताः, अधुना कम्पनीभ्यः प्रासंगिकसूचनाः प्रदातुं कानूनीरूपेण बाध्यकारीनिवेदनानि निर्गच्छन्ति, यस्य अर्थः अस्ति यत् औपचारिकरूपेण मुकदमान् दातुं सर्वकारः एकं पदं समीपे अस्ति। अस्मिन् विषये एनवीडिया-प्रवक्ता अवदत् यत्, "एनवीडिया बलेन विजयं प्राप्नोति, यत् अस्माकं ग्राहकानाम् कृते बेन्चमार्क-परिणामेषु मूल्ये च प्रतिबिम्बितम् अस्ति, ये तेषां कृते यत् समाधानं सर्वोत्तमरूपेण कार्यं करोति तत् चिन्वितुं शक्नुवन्ति।प्रतिवेदनानुसारं यद्यपि गतसप्ताहे द्वितीयत्रिमासे कम्पनीयाः वर्षे वर्षे १२२% राजस्ववृद्धिः अभवत् तथापि वृद्धेः मन्दतायाः संकेताः विशेषतः तस्य अग्रिमपीढीयाः कृत्रिमबुद्धिचिप्सस्य सम्भावनाः निवेशकाः चिन्तिताः सन्ति। परन्तु वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​कथनमस्ति यत् एनवीडिया-समूहः सामान्यतया सेप्टेम्बरमासे सर्वाधिकं दुष्टं प्रदर्शनं करोति तथापि स्टॉक् अद्यापि वर्धयितुं शक्नोति। (झियाओ झेडोंग)▲
प्रतिवेदन/प्रतिक्रिया