समाचारं

एकः भागः : सामान्यः क्षयः ! अपराह्णे बृहत्तरः सुधारः भविष्यति वा विपण्यम् अतीव असामान्यम् अस्ति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य ए-शेयर-विपण्यं अतीव असामान्यम् अस्ति, ४,४६८ स्टॉक्-अङ्काः पतिताः, शङ्घाई-कम्पोजिट्-सूचकाङ्कः केवलं किञ्चित् पतितः । भवतः हानिः विपण्यसूचकाङ्कस्य उपरि न दोषं ददातु, अपितु विपण्यस्य उद्योगस्य परिभ्रमणतालस्य उपरि दोषं ददातु।

क्षियाओफान् कदापि न जानाति यत् वृषभविपण्यनेता शेङ्गलाङ्गः कदा आगमिष्यति, कदाचित् कदापि न आगमिष्यति। यदि भवान् ज्ञातुमिच्छति यत् मूल्यं कदा वर्धते तर्हि किमर्थं न भाग्यकथनं करोति वा मुद्रां प्लवति वा न्यूनातिन्यूनं विश्लेषकाणां अपेक्षया अधिकं सटीकं भविष्यति। xiaofan इत्यस्य मूलदृष्टिकोणः कदापि स्टॉक्स् इत्यत्र अनुमानं कर्तुं न भवति।

केषाञ्चन स्टॉकव्यापारमित्राणां कृते अधुना महत्त्वपूर्णं कार्यं भवति यत् भवन्तः एकं ब्लोगरं चिन्वन्तु यः भवन्तं स्टॉकस्य व्यापारं कथं कर्तव्यमिति शिक्षयति। अहं मन्ये मया अतीव स्पष्टतया व्याख्यातं, परन्तु अन्ये स्पष्टतया व्याख्यातुम् न इच्छन्ति। कथं जगति जीवनरक्षकं तृणं भवेत्?

पतनम्‌! विपणः अतीव असामान्यः अस्ति

न जानाति किमर्थम् ? ते स्पष्टतया जानन्ति यत् xiaofan अस्मिन् क्षणे स्टॉक् क्रयणस्य अनुशंसा न करोति, ए-शेयरेषु तेषां आवंटनं सीमितं भवति, तेषां सर्वेषां स्टॉक्स्, अथवा सर्वेषां ए-शेयर्स् अपि स्वामित्वं वर्तते, परन्तु तेषां प्रतिदिनं पठितुं चयनं कर्तव्यं भवति, पठित्वा च , तेषां किञ्चित् मलिनं जलं क्षिप्तुं भवति।