समाचारं

gem इत्यस्मिन् द्वितीयः उद्यमः असफलः अभवत्! ग्रीन बायो इत्यस्य ipo निवृत्तेः अनन्तरं "रक्तपूरणयोजनायाः" किं कर्तव्यम्?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य वृत्तपत्रस्य (chinatimes.net.cn) संवाददाता क्षिया गाओकिन् नानजिङ्गतः वृत्तान्तं ददाति

सुगन्धोत्पादनिर्मातृणां ग्रीन बायोटेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "ग्रीन बायो" इति उच्यते) इत्यस्य gem ipo असफलः अभवत् ।

अद्यतने शेन्झेन् स्टॉक एक्सचेंजस्य निर्गमनस्य सूचीकरणसमीक्षायाः च सूचनाप्रकटीकरणजालस्थले ग्रीन बायो इत्यस्य आईपीओ समीक्षायाः नवीनतमप्रगतिः अद्यतनं कृतवती यतः ग्रीन बायो तथा तस्य प्रायोजकाः स्वस्य निर्गमनस्य सूचीकरणस्य च आवेदनपत्राणि निवृत्तवन्तः, शेन्झेन् स्टॉक एक्सचेंजेन तदनुसारं स्वस्य निर्गमनं सूचीकरणसमीक्षां च समाप्तुं निर्णयः कृतः नियमैः सह । ज्ञातव्यं यत् ग्रीन बायोटेक्नोलॉजी इत्यस्य gem ipo इत्यस्मिन् द्वितीयवारं असफलता अभवत्।

२०२१ तमे वर्षे ग्रीन बायोटेक् इत्यनेन स्थलनिरीक्षणानन्तरं स्वस्य जीईएम आईपीओ आवेदनपत्रं निवृत्तम् । नवीनतमप्रोस्पेक्टस्-आँकडानां अनुसारं ग्रीन बायोटेक्-संस्थायाः कार्यप्रदर्शनस्य क्षयस्य खतरे मुक्तिः अभवत्, तथा च कम्पनीयाः प्रदर्शने २०२१ तः २०२३ पर्यन्तं निरन्तरं वृद्धिः प्राप्ता अस्ति तथापि "चाइना टाइम्स्" इति संवाददाता अवलोकितवान् यत् ग्रीन बायोटेक् इत्यस्य नकदप्रवाहः तस्य कालखण्डे कठिनः आसीत् रिपोर्टिंग् अवधिः, तथा च मौद्रिकनिधिः अल्पकालीनऋणस्य आच्छादनं कठिनं जातम्। अस्मिन् समये सूचीकरणार्थम् आवेदनं कुर्वन् ग्रीन बायोटेक् ३७५ मिलियन युआन्-रूप्यकाणि संग्रहीतुं योजनां करोति, यस्य उपयोगः मुख्यतया उत्पादनक्षमतायाः विस्तारस्य अतिरिक्तं स्वस्य नकदप्रवाहस्य पूरकत्वेन भविष्यति

अधुना ग्रीन बायोटेक् इत्यनेन पुनः निर्गमनार्थं सूचीकरणार्थं च स्वस्य आवेदनपत्रं निवृत्तं कर्तुं चयनं कृतम् अस्य आईपीओ-सम्बद्धानां विषयाणां विषये तथा च कम्पनीयाः अनुवर्तनव्यवस्थानां विषये संवाददातारः ग्रीन बायोटेक् इत्यस्मै अनेकवारं फ़ोनं कृतवन्तः, परन्तु प्रतिक्रियां न प्राप्तवन्तः।