समाचारं

फेड, विलम्बं त्यजतु! मोर्गन स्टैन्ले अर्थशास्त्रज्ञाः अपि स्वस्य मनोवृत्तिम् परिवर्तयन्ति स्म : सेप्टेम्बरमासे बृहत् कदमः अवश्यं करणीयाः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 6 सितम्बर (सम्पादक झाओ हाओ)जेपी मॉर्गन चेस् इत्यस्य मुख्यः अमेरिकी अर्थशास्त्री माइकल फेरोली इत्यनेन अद्यैव उक्तं यत् फेडरल् रिजर्व् इत्यनेन सितम्बरमासस्य सत्रे व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तव्या।

गुरुवासरे (सितम्बर् ५) स्थानीयसमये फेरोली मीडियासहसाक्षात्कारे अवदत् यत्, "अस्माकं विश्वासः अस्ति यत् ते यथाशीघ्रं तटस्थव्याजदरे प्रत्यागन्तुं अर्हन्ति" इति सः अजोडत् यत् केन्द्रीयबैङ्कस्य तटस्थव्याजदरस्य सर्वोच्चबिन्दुः अस्ति about 4%. , वर्तमानस्तरात् 150 आधारबिन्दुः अधः, अतः "दरकटनस्य गतिं त्वरयितुं सशक्तः प्रकरणः अस्ति।"

cme group इत्यस्य "fed watch" इति साधनं दर्शयति यत् मार्केट् इत्यस्य अपेक्षा अस्ति यत् सप्ताहद्वये स्वस्य बैठक्यां ब्यान्क् व्याजदरेषु २५ आधारबिन्दुभिः अथवा ५० आधारबिन्दुभिः कटौतीं करिष्यति। सम्प्रति विकल्पद्वयं तुल्यकालिकरूपेण समीपस्थम् अस्ति, यत्र ५० आधारबिन्दुषु ६०% तः न्यूना, २५ आधारबिन्दुषु ४०% किञ्चित् अधिका च सम्भावना अस्ति

"यदि भवान् कार्यवाहीम् आरभ्य महङ्गानि पुनः २% यावत् प्रतीक्षन्ते तर्हि भवान् बहुकालं प्रतीक्षते स्यात्" इति फेरोली अवदत् स्तर।"

जूनमासे फेरोली-दलस्य आधाररेखा-पूर्वसूचना नवम्बर-मासे प्रथम-दर-कटाहस्य आसीत् । अस्मिन् विषये तस्य नवीनतमं व्याख्यानं यत् "सम्प्रति रोजगारः महङ्गानि च जोखिमानां सम्मुखीभवन्ति। यदि कश्चन जोखिमः प्रकटितुं आरभते तर्हि भवद्भिः नीतिदिशा विपर्ययितुं शक्यते।