समाचारं

रूसस्य वरिष्ठाधिकारिणः एकस्य प्रमुखस्य विषयस्य उल्लेखं कृतवन्तः यत् पश्चिमे असामान्यः संकेतः प्राप्तः यत् अस्मिन् समये पुटिन् गम्भीरः भवितुम् अर्हति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं रूसदेशः परमाणुशस्त्राणां प्रयोगस्य एकं पदं समीपे अस्ति ? युक्रेन-सेना पाश्चात्य-शस्त्राणां उपयोगेन रूस-मुख्यभूमिं प्रति आक्रमणं कृतवती, युक्रेन-देशस्य भूसैनिकाः सीमां लङ्घयित्वा रूसी-युक्रेन-युद्धक्षेत्रे तनावाः निरन्तरं वर्धन्ते स्म

पुटिन् गम्भीरः भवति, परमाणुशस्त्राणां पुनः उल्लेखः भवति

कुर्स्क-प्रदेशे युक्रेन-देशस्य आक्रमणं विश्वव्यापीं ध्यानं आकर्षितवान् अस्ति । रूसस्य कृते एतत् अस्वीकार्यं उत्तेजनम् अस्ति। एकस्मिन् महत्त्वपूर्णे क्षणे रूसीवरिष्ठाधिकारिणः "भारयुक्तं बम्बं" पातयित्वा मेजं पलटयितुं सज्जाः आसन्?

अधुना एव रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोवः सार्वजनिकरूपेण अवदत् यत्,क्रेमलिन् परमाणुशस्त्रस्य उपयोगविषये रणनीतिकसिद्धान्तस्य संशोधनस्य योजनां कुर्वन् अस्ति, रूस-युक्रेन-सङ्घर्षे पाश्चात्यदेशैः कृतानां विविधानां उत्तेजककार्याणां प्रतिक्रियारूपेण । अन्येषु शब्देषु, एकदा रूसदेशः मन्यते यत् पाश्चात्यदेशाः रक्तरेखां लङ्घितवन्तः तदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अन्तिमनिर्णयं कृत्वा परमाणुशस्त्राणि मेजस्य उपरि स्थापयिष्यति।

(रूसराष्ट्रपति पुटिन्) २.

रूसस्य वर्तमानपरमाणुनीतौ उल्लेखः अस्ति यत् यदा शत्रुदेशस्य परमाणुप्रहारस्य सम्मुखीभवति अथवा राष्ट्रियसुरक्षासंकटस्य सामना भवति तदा रूसीसैन्यं प्रतियुद्धार्थं परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति।