समाचारं

भारतं "नाटो विशेषरूपेण आपूर्तिकृतानि" बन्दुकं जप्तं करोति, अमेरिकीसैन्यस्य अफगानिस्तानदेशात् निवृत्तेः अनन्तरं एतत् उपकरणं कालाबाजारे प्रवहति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीयपुलिसः अद्यैव भारत-पाकिस्तान-सीमाक्षेत्रे मूलतः नाटो-सैनिकानाम् उपयोगाय अभिप्रेतानि शस्त्राणि जप्तवती, येन दर्शितं यत् वैश्विक-शस्त्र-तस्करी-जालस्य माध्यमेन अमेरिकी-निर्मितानि शस्त्राणि भारतीय-उग्रवादिनः अपराधि-समूहानां च हस्तेषु प्रवहन्ति |.

"इण्डिया टुडे" इत्यस्य ४ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतीयपुलिसः क्रमेण ज्ञातवान् यत् पञ्जाब-देशे भारतीयनियन्त्रित-कश्मीरे च आपराधिक-सङ्गठनानां हस्ते अमेरिका-निर्मितानि शस्त्राणि प्रवहन्ति। अगस्तमासस्य २९ दिनाङ्के शेरोन्-निरीक्षणस्य समये पञ्जाब-पुलिसः आपराधिक-अभिलेख-युक्तयोः जनानां कृते चत्वारि ग्लोक्-१९-पिस्तौलानि जप्तवती, येषु एकस्मिन् "made for nato troops" इति शब्दः उत्कीर्णः आसीत् कारमध्ये चत्वारि पत्रिकाः, सप्त राउण्ड् सजीवगोलाबारूदः, ४८०,००० रुप्यकाणि (लगभग ४०,५१५ आरएमबी) हवाला (नोट्: वास्तविकस्थानांतरणं वा तारस्थानांतरणं वा विना निधिस्थापनं) धनं च प्राप्तम्

सफलप्रहारनिरीक्षणानन्तरं पञ्जाब-महान्यायिकः आरोपितवान् यत् संदिग्धस्य हरप्रीतसिंहस्य एकेन पाकिस्तानी-तस्करेण सह प्रत्यक्षसम्बन्धः अस्ति यः सीमापारं शस्त्र-मादक-द्रव्य-परिवहन-कार्य्ये सहायतार्थं ड्रोन्-इत्यस्य उपयोगं करोति स्म पञ्जाबस्य तरनतारनमण्डलस्य वरिष्ठपुलिसअधीक्षकः गौरव टूरा इत्ययं कथयति यत्, "अनुसन्धानेन एतदपि ज्ञातं यत् आरोपी हरप्रीतः अपराधिनां कृते बहुविधशस्त्रसमूहान् परिवहनं कृतवान्।

समाचारानुसारं भारतीयनियन्त्रितकश्मीरे सक्रियस्य आतङ्कवादिनः अपि भारतीयपुलिसः नाटो-श्रेणीयाः शस्त्राणि, उपरि उल्लिखितानां शस्त्राणां सदृशानि गोलाबारूदानि च जप्तवन्तः। भारतेन ज्ञातं यत् अस्मिन् क्षेत्रे सक्रियः आतङ्कवादिनः अफगानिस्तानदेशे नाटोसैनिकैः त्यक्ताः इस्पातकोरगोलिकाः, रात्रौ दृष्टिचक्षुषः च उपयोगं कुर्वन्ति । उग्रवादिनः भारतीयसुरक्षाबलयोः च संघर्षेषु अमेरिकनकवचभेदनगोलानां उपयोगः कृतः, भारतीयसैनिकानाम् शरीरकवचं विदारयति।

२०२३ तमस्य वर्षस्य जनवरीमासे राष्ट्रियप्रसारणनिगमेन (nbc) भारतीयाधिकारिणां उद्धृत्य उक्तं यत् भारतीयाधिकारिभिः चिह्निताः "आतङ्कवादिनः" एम ४ कार्बाइन, एम १६ अस्साल्ट् राइफल इत्यादिभिः अमेरिकानिर्मितैः शस्त्रैः गोलाबारूदैः च सुसज्जिताः इति ज्ञातम् २०२० तमे वर्षे एव कश्मीरे अमेरिकादेशे निर्मिताः एम ४, एम१६ च अग्निबाणाः प्रयुक्ताः दृश्यन्ते स्म ।

जुलैमासे ट्रिब्यून्-पत्रिकायाः ​​समाचारः आसीत् यत् नाटो-संस्थायाः अफगानिस्तान-देशात् स्वसैनिकानाम् निष्कासनस्य वर्षत्रयानन्तरं नाटो-संस्थायाः अवशिष्टानि अधिकाधिकानि शस्त्राणि अफगानिस्तान-देशस्य भारतीयनियन्त्रितक्षेत्रेषु प्रवहन्ति स्म एकः वरिष्ठः भारतीयसुरक्षाधिकारी ट्रिब्यून्-पत्रिकायाः ​​समीपे अवदत् यत् - "अफगानिस्तान-नाटो-युद्धस्य केचन अवशिष्टानि शस्त्राणि अस्मिन् क्षेत्रे प्रवहन्ति" इति "इण्डिया टुडे" इति वृत्तान्तः अस्ति यत् २०२१ तमे वर्षे अमेरिका-देशः अफगानिस्तान-देशात् सैनिकानाम् निष्कासनानन्तरं तस्य मूल्यं विरासतां त्यक्ष्यति इति ७.१२ अरब डॉलर सैन्यसाधनम् । अमेरिकी रक्षाविभागस्य सूचना अस्ति यत् अस्य विरासतां उपकरणानां अधिकांशं अफगानिस्तानस्य तालिबान्-सङ्घटनेन जप्तम् ।

एतानि शस्त्राणि न केवलं तालिबान्-सङ्घस्य सशस्त्रशक्तिं सुदृढां कुर्वन्ति, अपितु वैश्विकसशस्त्रसङ्गठनानां, आतङ्कवादीनां संस्थानां अपि उन्नतशस्त्रप्राप्त्यर्थं मार्गः अपि भवन्ति तालिबान्-सङ्घः शस्त्रविक्रयात् राजस्वं प्राप्तुं शक्नोति इति समाचाराः सन्ति । भारतेन आरोपः कृतः यत् अफगानिस्तानदेशात् केचन उपकरणानि "भारतविरुद्धेषु आक्रमणेषु" उपयोगाय "पाकिस्तानसमर्थितसङ्गठनेषु" प्रवहन्ति। परन्तु एतत् पाकिस्तानेन न स्वीकृतम् । अमेरिकादेशः गतवर्षस्य डिसेम्बरमासे दावान् अकरोत् यत् अमेरिकादेशः अफगानिस्तानदेशस्य स्थानीयसशस्त्रसेनानां कृते "कोऽपि शस्त्रं न त्यक्तवान्" इति ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे अमेरिकीवक्तव्यस्य प्रतिक्रियारूपेण पाकिस्तानस्य तत्कालीनः परिचर्याकर्ता प्रधानमन्त्री काकरः उग्रवादिनः अमेरिकादेशे निर्मिताः शस्त्राणि प्राप्तवन्तः इति बोधयति स्म, पाकिस्तानदेशः अपि एतेषां उग्रवादिनः "आतङ्कवादीक्रियाकलापानाम्" शिकारः अस्ति इति तस्मिन् समये ककरः अवदत् यत् न केवलं पाकिस्ताने अपितु परितः क्षेत्रेषु अपि च खाड़ीदेशेषु अपि अमेरिकीनिर्मितानि शस्त्राणि कृष्णविपण्ये विक्रीयन्ते इति। सामाजिकमञ्चेषु प्रसारितेषु भिडियोषु हमास-उग्रवादिनः एम ४ राइफलं धारयन्तः दृश्यन्ते, येन एतानि शस्त्राणि विश्वे प्रसृतानि इति अधिकं सूचयति ।

अधुना तुल्यकालिकरूपेण नूतनाः उपकरणाः "चिपचिपाः बम्बाः" अपि काश्मीरे प्रवहन्ति । मेमासे भारतीयनियन्त्रितक्षेत्रे हिन्दुतीर्थयात्रिकान् वहन्त्याः बसयानस्य उपरि "चिपचिपा बम्बः" इति शङ्कितेन बम्बेन आक्रमणं कृतम्, यत्र ४ जनाः मृताः, २४ जनाः च घातिताः "ड्यूचे वेले" (dw) इति वृत्तान्तेन भारतस्य राष्ट्रिय अन्वेषणसंस्थायाः (nia) अन्वेषणं आरब्धम् यत् आक्रमणकारिणः आक्रमणानन्तरं "चिपचिपा बम्बस्य" उपयोगं कुर्वन्ति वा इति। २०२१ तमस्य वर्षस्य अगस्तमासे अमेरिकीनेतृत्वेन गठबन्धनस्य अफगानिस्तानदेशात् निवृत्तेः पूर्वं अफगानिस्तानदेशे आतङ्कवादिनः नाटोसैनिकानाम् उपरि आक्रमणं कुर्वन्तः प्रायः "चिपचिपा बम्बस्य" उपयोगं कुर्वन्ति स्म ।