समाचारं

"स्टार चेन" जहाजे अस्ति! अमेरिकी-नौसेना वाई-फाई-स्वतन्त्रतायाः उल्लेखं कर्तुं रोचते, परन्तु तस्य पृष्ठतः अन्तरिक्ष-शस्त्र-योजना अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी : अन्तर्जालयुगे जनानां दैनन्दिनजीवनं अन्तर्जालसङ्गणकेन सह निकटतया सम्बद्धं भवति, तथा च wifi संजालं पारिवारिकजीवनस्य कृते प्रायः आवश्यकी स्थितिः अस्ति समुद्रे भ्रमन्तः नौसैनिकनौकाः सीमितसञ्चारस्थित्याः कारणात् सुचारुजालसेवानां आनन्दं प्राप्तुं न शक्नुवन्ति । परन्तु विदेशीयमाध्यमानां समाचारानुसारं यूएसएस लिङ्कन् विमानवाहकं वस्तुतः विदेशेषु परिनियोजनकाले वाई-फाई-स्वतन्त्रतां प्राप्तवान्, टीवी-श्रृङ्खलां द्रष्टुं लाइव-प्रसारणं च द्रष्टुं च आरामेन अन्तर्जाल-सर्फं कर्तुं शक्नोति स्म, एतत् सर्वं च मस्क-महोदयस्य "स्टारलिङ्क्" इत्यस्य धन्यवादेन अभवत् " व्यवस्था...

२०२४ तमे वर्षे फेब्रुवरी-मासस्य ११ दिनाङ्के मुक्तसमुद्रे कार्याणि कुर्वन्तः यूएसएस-लिङ्कन्-विमानवाहक-पोते नाविकाः हङ्गर्-१, हैङ्गर्-३-इत्यत्र सर्वाणि विमानानि निक्षिप्तवन्तः, रिक्तं हैङ्गर्-२ च मनोरञ्जनस्थलं जातम् , पार्टी संगीतं शृणुत, सुपर बाउल् लाइव् पश्यन्तु च। अन्तर्जालसङ्गणकेन सह सम्बद्धेन प्रोजेक्टरेण सैन्फ्रांसिस्को ४९र्स् बनाम कान्सास् सिटी चीफ्स् इति क्रीडायाः प्रक्षेपणं ३०० इञ्च् वर्गाकारपर्दे प्रायः ८०० नाविकाः वास्तविकसमये एव एतादृशस्य नेटवर्क् स्ट्रीमिंग् इत्यस्य आनन्दं लब्धवन्तः, यत् पूर्वं तदा एव सम्भवम् आसीत् यदा युद्धपोताः मीडियासेवाः गोदीं कुर्वन्ति स्म . यदा लाइव प्रसारणं सुचारुतया प्रचलति स्म तदा प्रायः १८०० अधिकारिणः सैनिकाः च जहाजस्य वाईफाई-प्रणाल्या सह सम्बद्धाः आसन् । एते कर्तव्यनिष्ठाः चालकदलस्य सदस्याः अन्तर्जालस्य उपयोगं कृत्वा "लिङ्कन्" इत्यस्मिन् अद्भुतं बहिः जगत् ब्राउज् कुर्वन्ति, यत् सहस्राणि जनानां सह बन्दं समुद्रीयदुर्गं भवति, ज्ञातिभिः मित्रैः च सह संवादं कुर्वन्ति, बहुवर्षपर्यन्तं विदेशे एकान्ते भवितुं एकान्ततां च निवारयन्ति

■२०२४ ​​तमस्य वर्षस्य फरवरीमासे यूएसएस लिङ्कन् विमानवाहकस्य अधिकारिणः सैनिकाः च "सुपर बाउल्" इति फुटबॉलक्रीडायाः सजीवप्रसारणं हैंगरमध्ये दृष्टवन्तः ।

"लिङ्कन्" इत्यस्य आरम्भः एव अस्ति । अमेरिकी नौसेनासूचनायुद्धप्रणालीकमाण्डस्य प्रतिवेदनानुसारं अमेरिकीनौसेनायाः प्रत्येकं युद्धपोतं अन्तर्जालसङ्गणकेन सह सम्बद्धं भविष्यति, तदर्थं च प्रदत्तं तकनीकीसमर्थनं "स्टारलिङ्क्" इत्यनेन प्रतिनिधित्वं कृत्वा न्यूनकक्षायुक्ताः उपग्रहाः सन्ति

विगत ३० वर्षेषु अमेरिकी-नौसेनायाः समुद्र-यानानां संचारः रक्षाविभागस्य सैन्यसञ्चार-उपग्रहेषु अवलम्बितम् अस्ति तथा उपग्रहाः पृथिव्याः परिधिवत् प्रायः दीर्घाः भवन्ति, तस्य परिणामतः विलम्बः ६०० मिलीसेकेण्ड् यावत् भवितुम् अर्हति ।

■भूस्थिरपृथिवीकक्षायाः अन्येषां निम्नकक्षाणां च मध्ये ऊर्ध्वताविपरीतता।

"स्टारलिङ्क्" "वनवेब्" इत्यादीनि प्रणाल्यानि भिन्नानि सन्ति तेषां उपग्रहाः पृथिव्याः केवलं ६०० तः १२०० किलोमीटर् दूरे सन्ति . अद्यत्वे संचारप्रौद्योगिक्याः तीव्रगत्या न्यूनकक्षायुक्तानां उपग्रहानां संकेतविलम्बः सैद्धान्तिकरूपेण स्थलीयप्रकाशतन्तुनां सदृशः भवितुम् अर्हति एकीकृत-मॉड्यूलर-निर्माणद्वारा उपग्रहानां व्ययः बहुधा न्यूनीकृतः, अपि च दशलाख-अमेरिकी-डॉलर्-तः न्यूनः अपि न्यूनीकर्तुं शक्यते । इदं सूचनासंरचना यत् पर्याप्तं सस्तो भवति तथा च बृहत्प्रमाणेन परिनियोजितुं शक्यते, तत् राष्ट्रियसीमानां पारं विश्वं आच्छादयितुं शक्नोति, सार्वभौमत्वं च प्रविशति यत् व्यक्तिगतनोडानां क्षतिः अथवा विफलता तया वहति अन्तर्जालसेवासु प्रभावं न करोति केमेटा इत्यस्य उपग्रह-अन्तेनाम् अन्ये च टर्मिनल्-उपकरणं "लिङ्कन्"-विमानवाहक-पोते प्राविधिकैः स्थापितानां अनन्तरं जहाजस्य अधिकारिणः सैनिकाः च न्यून-कक्षीय-उपग्रहैः आनयितस्य अन्तर्जालस्य सुखदसमयं आरब्धवन्तः

■केमेटा इत्यस्य उपग्रहः एंटीना यूएसएस लिङ्कन् विमानवाहके स्थापितः अस्ति, येन चालकदलेभ्यः सुचारुतया wifi संकेताः प्राप्यन्ते।

"स्टारलिङ्क" आख्यायिका

"स्टारलिङ्क्" इति एलोन् मस्कस्य स्पेसएक्स्-कम्पनीद्वारा प्रक्षेपितं निम्न-पृथिवी-कक्षा-सञ्चार-उपग्रह-प्रणाली अस्ति, या विश्वे उच्चगति-अन्तर्जाल-प्रवेश-सेवाः प्रदातुं शक्नोति अन्तरिक्षे अस्मिन् तन्त्रे भूमौ शतशः सहस्राणि वा किलोमीटर् ऊर्ध्वं कक्षायां उड्डीयन्ते सहस्राणि लघु उपग्रहाः सन्ति । २०० किलोग्रामात् किञ्चित् अधिकं भारं युक्ताः एते उपग्रहाः भू-अन्तस्थानकैः सह संवादं कर्तुं चरणबद्ध-सरण-सञ्चार-अन्तेना, अन्तर-उपग्रह-सञ्चारार्थं लेजर-ट्रांसपोण्डर्, सटीक-स्थाननिर्धारणाय च तारा-पट्टिका-सञ्चार-प्रणालीभिः सुसज्जिताः सन्ति उपग्रहः सौर-सरण्या चालितः अस्ति, ऊर्ध्वतां निर्वाहयितुम् कक्षां परिवर्तयितुं च क्रिप्टोन्-इन्धनेन चालितैः आयन-प्रक्षेपकैः अपि सुसज्जितः अस्ति ।

■निम्नपृथिवीकक्षायां कार्यं कुर्वतां "स्टारलिङ्क्" उपग्रहाणां संख्या ६,००० अतिक्रान्तवती अस्ति!

भूमौ "स्टारलिङ्क्"-प्रणाल्यां भू-स्थानकानि, उपयोक्तृ-अन्तस्थानानि च सन्ति । भू-स्थानकं आकाशे स्थितान् उपग्रहान् अन्तर्जाल-सङ्गणकेन सह संयोजयति, उपयोक्तृ-अन्तस्थानं च पिज्जा-पेटिकायाः ​​आकारस्य, कतिपयानां किलोग्राम-भारस्य च डिश-अथवा सपाट-पटल-अन्तेना भवति, यत् अन्तरिक्षे निम्न-पृथिवी-कक्षायाः उपग्रहेभ्यः सूचनां प्रसारयति यावत् सामान्यप्रयोक्तृणां मोबाईलफोनाः अन्ये वा उपकरणाः "स्टारलिङ्क्" उपयोक्तृटर्मिनले (विशेषतः, एंटीना सह सम्बद्धः स्टारलिङ्क् रूटरः) सह सम्बद्धाः सन्ति, तावत् ते गृहे wifi इत्यनेन सह सम्बद्धाः इव अन्तर्जालस्य आनन्दं लब्धुं शक्नुवन्ति

■आङ्गणे स्थापितः "starlink" टर्मिनल् एंटीना हल्कः, पोर्टेबलः, उपयोगाय च सुलभः अस्ति ।

■"स्टारलिङ्क्" प्रणाल्याः टोपोलॉजी विश्वे बहूनां निम्नपृथिवीकक्षा उपग्रहानां माध्यमेन उच्चगतियुक्तं अन्तर्जालसंयोजनं सक्षमं करोति।

"स्टारलिङ्क्" उपग्रहाणां न्यूनव्ययः, न्यूनलाभप्रक्षेपणवाहनेषु स्पेसएक्स् इत्यस्य तकनीकीलाभैः सह मिलित्वा, प्रत्येकस्य उपग्रहस्य मूल्यं प्लस् प्रक्षेपणव्ययः केवलं ५,००,००० अमेरिकीडॉलर् भवति, येन "स्टारलिङ्क्" उपग्रहाणां गहनप्रक्षेपणं सम्भवं भवति यथा, २०२१ तमस्य वर्षस्य जनवरीमासे स्पेसएक्स् इत्यनेन अमेरिकादेशस्य फ्लोरिडा-देशस्य केप् कानावेराल्-नगरे "फाल्कन् ९"-प्रक्षेपणवाहनद्वारा १४३ "स्टारलिङ्क्" उपग्रहाः कक्षायां प्रक्षेपिताः । सम्प्रति अन्तरिक्षे ६,३५९ "स्टारलिङ्क्" उपग्रहाः उड्डीयन्ते ।

■२०१९ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्के "फाल्कन ९" इति रॉकेट् ६० "स्टारलिङ्क्" उपग्रहान् वहन् केप कानावेराल्-नगरात् प्रक्षेपितः ।

नागरिकः सैन्यः वा ?

अस्य लेखस्य आरम्भे उल्लिखितः "लिङ्कन्" विमानवाहकः "स्टारलिङ्क्" इति टर्मिनल् स्थापितवान् नाविकाः लाइव्-फुटबॉल-क्रीडां द्रष्टुं टीवी-नाटकानि, ट्विट्टर् च ब्राउज् कर्तुं रोचन्ते परन्तु स्पष्टतया अस्य वार्ता-कार्यक्रमस्य केन्द्रबिन्दुः कथयितुं न भवति सैन्यजीवनस्य लाभस्य विषये कथा , तथा च "स्टारलिङ्क्" प्रणाल्याः सैन्यप्रयोगपरिदृश्यानि अपि प्रतिबिम्बयति ।

यद्यपि मस्कः "स्टारलिङ्क्" इत्यस्य कृते "नागरिक" पात्राणां निर्माणं कुर्वन् अस्ति तथापि अस्य महत्त्वाकांक्षिणः अन्तरिक्षकार्यक्रमस्य "सैन्यसामग्री" सर्वदा जनमतस्य केन्द्रबिन्दुः अस्ति, ततः परं २०२२ तमे वर्षे रूस-युक्रेन-युद्धस्य आरम्भस्य अनन्तरं "स्टारलिङ्क्" इति मुक्तगुप्तं यत् व्यवस्था युद्धे युक्रेनसेनायाः समर्थनं करोति। स्पेसएक्स् इत्यनेन युक्रेनदेशस्य परितः पोलैण्ड्, तुर्की, लिथुआनिया, रोमानिया इत्यादिषु देशेषु भूद्वारस्थानकानि नियोजितानि, युक्रेनदेशाय अन्तरिक्ष-आधारित-अन्तर्जाल-सेवाः प्रदातुं २०,००० तः अधिकाः "स्टारलिङ्क्" भू-टर्मिनल्-स्थानानि प्रदत्तानि

■एकः युक्रेनदेशस्य सैनिकः "स्टारलिङ्क्" टर्मिनल् एंटीना स्थापयति यत् "स्टारलिङ्क्" युक्रेनियनसेनायाः संचारसमर्थनं प्रदाति।

२०२२ तमस्य वर्षस्य मे-मासस्य १९ दिनाङ्के रूसी-रक्षा-मन्त्रालयेन सह सम्बद्धेन रेड-स्टार-टीवी-स्थानकेन ज्ञापितं यत् गृहीतः युक्रेन-देशस्य समुद्री-सेनायाः प्रमुखः ३६-ब्रिगेड्-केर्मेन्कोवः स्वीकृतवान् यत् यूक्रेन-सेना अश्शूर-इस्पात-संयंत्रे युक्रेन-सैनिकैः सह संवादं कर्तुं "स्टारलिङ्क्"-इत्यस्य उपयोगं कृतवती . युक्रेनदेशस्य रक्षामन्त्रालयेन अपि २०२२ तमस्य वर्षस्य जूनमासस्य ११ दिनाङ्के ट्वीट् कृत्वा उक्तं यत् स्पेसएक्स् इत्यनेन "स्टारलिङ्क्" इति भू-टर्मिनल्-उपकरणं युक्रेन-गुप्तचर-संस्थायाः कृते स्थानान्तरितम् इति

वर्षद्वयाधिकं यावत् चलितस्य रूस-युक्रेन-युद्धे "स्टारलिङ्क्" युक्रेन-सेनायाः महतीं साहाय्यं कृतवान्, विशेषतः रूसी-कृष्णसागर-बेडायाः भृशं क्षतिं जनयति स्म इति कार्याणां श्रृङ्खलायां "स्टारलिङ्क्" युक्रेन-सेनायाः महतीं योगदानं कृतवान् मानवरहितप्रहारमञ्चेषु आक्रमणस्य क्षमता दूरनियन्त्रणम् अपरिहार्यम् अस्ति। सामान्यतया ड्रोन्-यानानां अथवा मानवरहित-नौकानां क्रियाकलापानाम् व्याप्तिः भू-स्थानकानाम् संचार-क्षमतायाः कारणेन सीमितः अस्ति परन्तु यदि भूस्थानकं अन्तरिक्षे "स्टार लिङ्क्" इत्यस्य माध्यमेन मानवरहितमञ्चस्य आज्ञां नियन्त्रणं च साक्षात्करोति तर्हि तस्य युद्धत्रिज्या बहु वर्धिता भविष्यति, यत् रूसदेशस्य सेवास्टोपोल् इत्यादिषु सैन्यबन्दरगाहेषु आक्रमणं कर्तुं पर्याप्तम् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्के युक्रेनदेशेन "स्टारलिङ्क्" इत्यस्य साहाय्येन रूसी-बृहत् अवतरण-जहाजं "कैसर कुनिकोव्" इति डुबयितुं मगुरावी५ मानवरहितं नौका प्रेषितम्, यत् सफलं उदाहरणम् अस्ति

■१९४३ तमे वर्षे फरवरीमासे १४ दिनाङ्के सोवियत-नौसेना-अधिकारी कैसर-कुनिकोव-इत्यस्य कार्ये एव मृत्युः अभवत्, तस्य नामधेयेन अवतरण-जहाजः २०२४ तमस्य वर्षस्य फरवरी-मासस्य १४ दिनाङ्के डुबत्, यथा वैलेण्टाइन-दिवसस्य दैवयोग्यः संयोगः आसीत्

यद्यपि मीडिया इत्यनेन अपि उक्तं यत् मस्क इत्यनेन युक्रेनदेशस्य सेनायाः कृष्णसागरस्य बेडानां उपरि आक्रमणं न कर्तुं प्रासंगिकक्षेत्रेषु "स्टारलिङ्क्" सेवां जानी-बुझकर निरुद्धा, तथापि स्पेसएक्स् इत्यनेन अपि आक्रोशितम् यत् युक्रेनदेशाय "स्टारलिङ्क्" सेवां निःशुल्कं दातुं न शक्नोति इति forever, but "starlink" युद्धक्षेत्रे युक्रेन-सेनायाः महतीं साहाय्यं कृतवती इति न संशयः ।

युक्रेन-युद्धक्षेत्रे "स्टारलिङ्क्" इत्यस्य तेजस्वी तारा निश्चितरूपेण प्रौद्योगिकी-प्रयोगाय युक्रेन-सेनायाः प्रेरणा नास्ति प्लस् भवन्ति।

अमेरिकीवायुसेना २०१८ तमे वर्षे सैन्यटैंकर/परिवहनविमानमञ्चेषु "स्टारलिङ्क्" परीक्षणं कर्तुं आरब्धवती, येन सिद्धं जातं यत् एसी-१३० "वायुबन्दूकपोत" "स्टारलिङ्क्" इत्यनेन सह सम्बद्धं कर्तुं शक्यते २०२२ तमे वर्षे मार्चमासे अमेरिकादेशस्य यूटा-नगरस्य हिल्-वायुसेनास्थानके ३८८ तमे युद्धविमानेन एफ-३५ए-विमानस्य अग्रपङ्क्तिचपलनियोजनाय उच्चगतिसञ्चारपरीक्षणं कृतम् अस्य कुञ्जी "स्टारलिङ्क्" उपग्रहः आसीत् "स्टारलिङ्क्" उपग्रहैः प्राप्तः सूचनासञ्चारवेगः पूर्वसैन्यउपग्रहैः प्राप्तस्य अपेक्षया ३० गुणाधिकः भवति, यः १६०mbyte यावत् भवति । अमेरिकीसेना "स्टारलिङ्क्" उपग्रहानां पार-जाल-दत्तांश-सञ्चार-क्षमतायाः विषये त्रिवर्षीयं सहकारी-अनुसन्धान-विकास-परीक्षणं २०२० तमस्य वर्षस्य मे-मासे आरब्धवती । अमेरिकादेशः तस्य मित्रराष्ट्राणि च २०२२ तमे वर्षे पुर्तगालस्य तटस्य समीपे सैन्यअभ्यासे "स्टारलिङ्क्" इत्यस्य माध्यमेन प्रायः १२० ड्रोन्, मानवरहितनौकाः, मानवरहिताः जलान्तरवाहनानि च एकस्मिन् जालपुटे एकीकृत्य स्थापयिष्यन्ति

■एकः समुद्री सैनिकः अभियानात्मके चल आधारजहाजे uss louis puller इत्यस्मिन् starlink टर्मिनल् एंटीना स्थापयति।

"लिङ्कन" विमानवाहके "स्टारलिङ्क्" सेवायाः आरम्भस्य विषये पूर्वोक्तवार्तासु पुनः गत्वा उच्चगतियुक्तं अन्तर्जालं न केवलं "सुपर बाउल्" इत्यस्य उत्साहं नाविकानां कृते आनयति, अपितु युद्धपोतानां मध्ये युद्धसमागमाय महतीं सुविधां अपि आनयति तथा मैत्रीपूर्णसैनिकाः उदाहरणार्थं यूएसएस लिङ्कन् इत्यस्मिन् युद्धव्यवस्थाधिकारी केविन् व्हाइट् इत्यनेन इटालियनविमानवाहकपोते uss cavour इत्यस्मिन् स्वसहकारिभिः सह द्वयोः जहाजयोः मध्ये द्विपक्षीयव्यायामानां विषये चर्चा कृता केचन वर्गीकृताः सामरिकाः अनुप्रयोगाः "स्टारलिङ्क्" सूचनाराजमार्गे अपि सवारीं कुर्वन्ति उदाहरणार्थं, flank speed ​​edge इति अनुप्रयोगः मेघात् विमानवाहकस्य सङ्गणकप्रणाल्यां टेराबाइट्-दत्तांशं स्थानान्तरयितुं शक्नोति, येन "lincoln" जहाजस्य समर्थनविभागः कर्तुं शक्नोति स्पेयर पार्ट्स् तथा ईंधनम् अधिककुशलतया आदेशयन्तु तथा च विविधानि आपूर्तिः अधिकसुलभतया प्रबन्धयन्तु। अवश्यं, "स्टारलिङ्क्" इत्यस्य नागरिकस्वभावः सर्वथा अस्ति इति तथ्यं विचार्य "लिङ्कन्" इत्यस्य विषये उच्चवर्गीयसूचना अद्यापि अस्याः प्रणाल्याः माध्यमेन प्रसारयितुं न शक्यते

■यूएसएस लिङ्कन् विमानवाहकपोते युद्धप्रणालीपदाधिकारी केविन् व्हाइट् इत्यनेन इटालियननौसेनायाः समकक्षेण सह स्टारलिङ्क् प्रणाल्याः माध्यमेन वीडियोकॉलः कृतः।

"स्टार शील्ड्" ऑनलाइन अस्ति

"स्टारलिङ्क्"-प्रणाल्याः श्रोडिङ्गर्-राज्यस्य विपरीतम्, यत् सैन्यं नागरिकं च भवति, स्पेसएक्स्-संस्थायाः "स्टारशील्ड्"-प्रकल्पे सैन्यप्रकृतिः अत्यन्तं स्पष्टा अस्ति २०२२ तमस्य वर्षस्य दिसम्बरमासे घोषिता "स्टार शील्ड्" परियोजना प्रत्यक्षतया अमेरिकीसैन्यस्य सेवां करोति, यत्र "स्टार लिङ्क्" प्रौद्योगिक्याः आधारेण पृथिवीनिरीक्षणं, सुरक्षितसञ्चारः, भारहोस्टिंग् इत्यादीनां सेवाः प्रदाति उपर्युक्तलक्ष्याणि प्राप्तुं "स्टार शील्ड्" उपग्रहः प्रक्षेपितस्य "स्टार लिङ्क्" उपग्रहस्य अपेक्षया बृहत्तरः, गुरुतरः, उन्नतः च भवितुमर्हति, यस्य संस्करणं २.० इति कथ्यते

■अन्तरिक्षे संचालितस्य "स्टार शील्ड" प्रणाली उपग्रहस्य एकं प्रतिपादनं "स्टार लिङ्क्" इत्यस्य सैन्यसंस्करणम् अस्ति ।

"स्टारलिङ्क्" उपग्रहैः अनेकाः संस्करणाः विकसिताः सन्ति :

v0.9 इति spacex इत्यस्य आदर्श उपग्रहः अस्ति, यस्य प्रथमवारं मे २०१९ तमे वर्षे प्रक्षेपणं कृतम् ।अस्य व्यक्तिगतरूपेण प्रायः २२६ किलोग्रामभारः अस्ति;

v1.0 उपग्रहः प्रथमवारं नवम्बर् २०१९ तमे वर्षे प्रक्षेपितः ।अयं चरणबद्धसरणिका एंटीना इत्यनेन सुसज्जितः अस्ति तथा च व्यक्तिगतरूपेण प्रायः २५८ किलोग्रामभारः अस्ति;

v1.5 उपग्रहः प्रथमवारं २०२१ तमस्य वर्षस्य सितम्बरमासे प्रक्षेपितः ।अस्मिन् उपग्रहान्तर-लेजर-सञ्चार-प्रणाल्याः सज्जता अस्ति, येन उपग्रहाः परस्परं प्रत्यक्षतया संवादं कर्तुं शक्नुवन्ति, प्रत्येकस्य उपग्रहस्य भारः प्रायः ३०६ किलोग्रामः भवति, प्रत्येकं उपग्रहः १८ तः २० जीबीपीएस।

v2.0 लघु उपग्रहः प्रथमवारं २०२३ तमस्य वर्षस्य फेब्रुवरीमासे प्रक्षेपितः ।अस्य भारः ८०० किलोग्रामः, सौरसरणपक्षक्षेत्रं v1.5 इत्यस्य चतुर्गुणाधिकं, संचारक्षमता च v1 इत्यस्य चतुर्गुणं भवति .5.

उपर्युक्तसंस्करणानाम् सर्वेषां प्रक्षेपण-अभिलेखाः सन्ति, परन्तु सर्वाधिकशक्तिशाली "स्टारलिङ्क्" उपग्रहः v2.0, यः ७ मीटर् दीर्घः १.२५ टनभारः च अस्ति, यावत् आवश्यकः वाहकः "स्टारशिप्" विकसितः न भवति तावत् यावत् नियोक्तुं न शक्यते तावत्पर्यन्तं "स्टार शील्ड्" उपग्रहाणां संख्या ३०,००० यावत् भविष्यति इति अपेक्षा अस्ति, ये ३२८ तः ६१४ किलोमीटर् यावत् ऊर्ध्वतायां निम्नपृथिवीकक्षायां वितरिताः सन्ति

■अधुना यावत् "स्टारलिङ्क्" उपग्रहानां प्रत्येकस्य संस्करणस्य प्रक्षेपणस्य संख्या, नवीनतमस्य v2 संस्करणस्य प्रक्षेपणस्य अभिलेखः नास्ति।

२०२१ तमे वर्षे स्पेसएक्स् इत्यनेन राष्ट्रिय-टोहीकार्यालयेन (nro) सह गोपनीयस्य पृथिवीनिरीक्षण-उपग्रह-नक्षत्रसमूहस्य निर्माणार्थं १.८ अर्ब-अमेरिकीय-डॉलर्-मूल्यकं अनुबन्धं कृतम् एजेन्सी) अन्तरिक्षे उड्डीयते"।

अमेरिकी रक्षाविभागस्य संयुक्तसर्व डोमेन कमाण्ड् एण्ड् कण्ट्रोल् (jadc2) परियोजना एकं लिङ्क् 16 डाटा लिङ्क् विकसितं करोति यत् संवेदकान्, शूटरान्, लक्ष्यान् च संयोजयति तथा च सेवां वैश्विकरूपेण संयोजयति, यत्र उपग्रहप्रणाल्याः अपि अनिवार्यं भूमिकां निर्वहति:

१) दृश्यपरिधितः परं गच्छन्तं लक्ष्यं लक्ष्यं कर्तुं, यथा शत्रुजहाजानां वा चलमिसाइलप्रक्षेपकस्य वा अग्निनियन्त्रणयोजनानि जनयितुं, अन्तरिक्षतः वास्तविकसमयपरिचयस्य अनुसरणस्य च आवश्यकता भवति

२) क्षेपणास्त्रादिविमानानाम् अन्वेषणं, पूर्वचेतावनी, अनुसरणं च, यथा शत्रुस्य बैलिस्टिकक्षेपणास्त्रप्रक्षेपणस्य समये अन्वेषणं, वायुमण्डलस्य अन्तः बहिश्च तेषां प्रक्षेपवक्रस्य अनुसरणं, पूर्वानुमानं च, अस्माकं स्वस्य क्षेपणास्त्रविरोधीशस्त्राणां लक्ष्यं प्रहारयितुं साहाय्यं च।

■अमेरिकनसेनाद्वारा विकसिता संयुक्तसर्वक्षेत्रकमाण्डनियन्त्रणव्यवस्थायाः सम्यक् संचालनार्थं कुशलस्य उपग्रहसञ्चारजालस्य आवश्यकता वर्तते।

"स्टार शील्ड"-प्रणाल्याः उद्भवः निःसंदेहं उपर्युक्तलक्ष्याणां साकारीकरणाय महतीं सहायतां दास्यति, विशेषतः यदा क्षेपणास्त्रविरोधी पेलोड्-इत्यनेन सुसज्जितं भवति, तदा सा वास्तविकसमये शत्रु-क्षेपणास्त्र-प्रक्षेपवक्रतां निरीक्षितुं शक्नोति, क्षेपणास्त्र-विरोधी-अवरोधस्य सम्भावना च भवति while providing early warning.अमेरिका-सैन्यस्य तथाकथितस्य “रक्षा-अन्तरिक्ष-वास्तुकला” इत्यस्य नूतन-पीढीयां अनुसरण-स्तर-कार्यस्य समर्थनं कुर्वन्तु । अमेरिकी-अन्तरिक्षसेना स्वस्य भावि-क्षेपणास्त्र-चेतावनी-प्रणाल्यां बृहत्-महत्त्वपूर्ण-भूसमकालिक-कक्षा-उपग्रहान् रद्दं कृत्वा न्यून-कक्षा-उपग्रह-विकासे ध्यानं दातुं योजनां करोति

■बैलिस्टिक-क्षेपणास्त्र-निरीक्षणार्थं भविष्यस्य न्यून-कक्षा-उपग्रह-प्रणालीनां कृते परिचालन-अवधारणा-चित्रम्।

बहुक्षेत्रयुद्धं, मोज़ेकयुद्धं, वितरितयुद्धं च इत्यादीनि नवीनयुद्धसंकल्पनाः विभिन्नेषु अमेरिकीसैन्यसेवासु क्रमेण गभीराः भवन्ति तेषु न्यूनकक्षायुक्तैः उपग्रहनक्षत्रैः युद्धक्षेत्रसञ्चारः, टोहीविधयः च योजिताः, भविष्ये च सम्भाव्यकार्यं भविष्यति यथा उपग्रहविरोधी इलेक्ट्रॉनिकजामिंग् च।

निगमन

"लिङ्कन" विमानवाहकस्य अधिकारिणः सैनिकाः च "सुपर बाउल्" इत्यस्य रोमाञ्चकारीं क्षणं दृष्टवन्तः यदा कान्सास् सिटी चीफ्स् इत्यनेन स्वविरोधिनां विपर्ययः कृत्वा "स्टारलिङ्क्" इत्यस्य माध्यमेन फुटबॉल-अन्तिम-क्रीडायां विजयः प्राप्तः तथापि "स्टारलिङ्क्" यत्र स्थितम् अस्ति तत् स्थानम् अस्ति अन्यत् अधिकं दर्शनीयं तीव्रं च प्रतियोगिताक्षेत्रम्। निम्न-पृथिवी-कक्षायां सर्वाधिकं चकाचौंधं जनयति इति नाम्ना "स्टारलिङ्क्"-प्रणाल्याः अन्तरिक्षक्षेत्रस्य सैन्यमहत्त्वं विश्वस्य कृते घोषितम् अस्ति, पूर्वस्य एकः विशालः देशः सहितः अनेके देशाः अपि अस्मिन् नूतने भेदं कर्तुं प्रयतन्ते track. यद्यपि "स्टारलिङ्क्" इत्यनेन स्पर्धायां अग्रता कृता तथापि अन्तिमपक्षः अद्यापि न आरब्धः अस्ति तथा च सर्वं अद्यापि चरैः परिपूर्णम् अस्ति । एकः विलम्बितः इति नाम्ना अस्माभिः "स्टारलिङ्क्" "स्टारशील्ड्" इत्येतयोः महत् सैन्यमहत्त्वं पूर्णतया अवगन्तुं, स्वं प्रथमस्थाने स्थापयितव्यं, सञ्चित-अनुभवं सञ्चितव्यं, अस्मिन् प्रौद्योगिकी-मार्गे ओवरटेकिंग्-करणं च प्राप्तव्यम् |.

लेखकस्य किमपि वक्तुं अस्ति : अस्माकं आधिकारिकलेखस्य अद्यतनीकरणात् एकमासः अभवत्, अस्मिन् मासे वयं मूलतः सप्ताहे षट् अद्यतनं प्राप्तवन्तः, अस्माकं प्रशंसकानां कृते उच्चगुणवत्तायुक्तानि कार्याणि प्रदातुं च यथाशक्ति प्रयत्नम् अकरोम पठनस्य मात्रा च प्रशंसकानां संख्या च वर्धमानं नग्ननेत्रेण दृश्यमानेन वेगेन वर्धते, तथा च पसन्दः टिप्पणी च अतीव सकारात्मकाः सन्ति अवश्यं, आलोचनाः प्रोत्साहनं च अपि सन्ति, यत् वयं मुक्तमनसा स्वीकुर्मः! प्रशंसकानां समर्थनार्थं मम हार्दिकं आभारं प्रकटयितुं इच्छामि! अद्यापि दूरं गन्तुं वर्तते, भवद्भिः सह पार्श्वे पार्श्वे गन्तुं अस्माकं गौरवम्! भवतः समर्थनस्य प्रशंसायाः च प्रतीक्षां कुर्मः!