समाचारं

रिपोर्ट्-पत्रेषु उक्तं यत् ओपेक्-सङ्घः उत्पादनवृद्धिं स्थगयितुं सहमतः, अमेरिकी-कच्चे तैलस्य भण्डारः जनवरी-मासस्य न्यूनतम-स्तरं यावत् तीव्ररूपेण न्यूनीभूतः, तैलस्य मूल्यानि च वृद्धेः अनन्तरं न्यूनानि अभवन्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे रायटर्-पत्रिकायाः ​​एकस्य प्रतिनिधिस्य उद्धृत्य उक्तं यत् ओपेक्+-संस्था तैलस्य आपूर्तिं वर्धयितुं योजनायाः कार्यान्वयनं मासद्वयेन स्थगयितुं सहमतिम् अवाप्तवान्।

ओपेक्+ अक्टोबर्-मासस्य उत्पादनवृद्धिं मासद्वयं यावत् स्थगयितुं सहमतः इति वार्तायाः अनन्तरं एकदा डब्ल्यूटीआई-कच्चे तैलस्य वायदा प्रायः १ डॉलरं वर्धित्वा प्रतिबैरल् ७०.४० डॉलरात् उपरि अभवत्, दिने समग्रवृद्धिः १.३% अतिक्रान्तवती

एतत् बुधवासरस्य प्रतिवेदनस्य सदृशं, केवलं एकं पदं यावत्। कालः एकादशाधिकमाध्यमेन ओपेक्+ उत्पादनवृद्धौ विलम्बं कर्तुं विचारयति इति ज्ञापितम्। बुधवासरे अन्तर्राष्ट्रीयकच्चे तैलस्य वायदा अल्पकालीनरूपेण वृद्धिः अभवत्, एकदा १% अधिकं वर्धिता, परन्तु ततः परं तैलस्य मूल्यं पुनः पतितम्, अमेरिकीतैलस्य मूल्येषु एकदा २ अधिकं न्यूनता अभवत् % ।

अस्मिन् सप्ताहे ओपेक्+-संस्थायाः वृत्तान्तः गतशुक्रवासरात् विशालविपर्ययस्य प्रतिनिधित्वं करोति । गतशुक्रवासरे रायटर्स् इत्यनेन अपि ज्ञापितं यत् ओपेक्+ इत्यनेन अस्मिन् वर्षे चतुर्थे त्रैमासिके पूर्वं प्रस्तावितां उत्पादनवृद्धियोजनां प्रवर्तयितुं योजना कृता अस्ति। अस्मिन् वर्षे जूनमासे ओपेक+-द्वारा अन्तिमरूपेण निर्धारितस्य मूलयोजनायाः अनुसारं अक्टोबर्-मासात् आरभ्य सऊदी अरब-रूसयोः नेतृत्वे ओपेक+-सम्झौता-देशाः क्रमेण तैलस्य उत्पादनं पुनः आरभन्ते, अष्टानां सम्झौत-देशानां स्वैच्छिक-उत्पादन-कटाहं क्रमेण रद्दं करिष्यन्ति, यत् प्रतिदिनं कुलम् २२ लक्षं बैरल् भवति . अक्टोबर् मासे ओपेक्+ प्रतिदिनं १८०,००० बैरल् उत्पादनं वर्धयिष्यति ।

गतशुक्रवासरे ओपेक्+-सङ्घस्य उत्पादनं निरन्तरं वर्धयितुं शक्यते इति वार्तायां तस्मिन् दिने तैलस्य मूल्येषु क्षयः अभवत् । मंगलवासरे लीबियादेशस्य सामान्यतैलस्य उत्पादनं निर्यातं च पुनः आरभ्य आशाः महतीं वृद्धिं प्राप्तवन्तः, येन तैलस्य मूल्यं अधिकं दुर्गतिम् अभवत्। अस्मिन् सप्ताहे अमेरिकीतैलं गतवर्षस्य डिसेम्बरमासात् प्रथमवारं ७० डॉलरस्य अङ्कात् अधः बन्दं जातम्, ब्रेण्ट्-तैलं च गतवर्षस्य जूनमासात् आरभ्य नूतनं समापननिम्नतमं स्तरं प्राप्तवान् ।

ओपेक+ इत्यस्य वृत्तिः अल्पकाले एव तीव्ररूपेण परिवर्तिता, यदा एव दुर्बलवैश्विक-आर्थिक-आँकडानां कारणेन माङ्ग-चिन्ता उत्पन्ना अस्ति तथा च तैलस्य मूल्यानि अत्यन्तं अवसादित-स्थितौ सन्ति |. संस्थायाः बहुवारं बोधः अस्ति यत् यदि आवश्यकं भवति तर्हि उत्पादनवृद्धियोजनां स्थगितुं शक्नोति, अथवा कार्यं विपर्यस्तं कृत्वा उत्पादनस्य न्यूनीकरणं निरन्तरं कर्तुं शक्नोति।

केचन विपण्यपर्यवेक्षकाः चिन्तयन्ति यत् २०२५ तमस्य वर्षस्य प्रथमार्धे वैश्विककच्चे तेलस्य भण्डारः वर्धते इति । परन्तु अस्मिन् सप्ताहे सूचीदत्तांशतः न्याय्यं चेत्,अमेरिकी-कच्चे तैलस्य सूचीः पूर्वं अधोगतिप्रवृत्तिं निरन्तरं कृतवती अस्ति, अस्मिन् वर्षे जनवरीमासे यावत् न्यूनतमस्तरं यावत् पतिता अस्ति ।

अमेरिकी ऊर्जासूचनाप्रशासनस्य (eia) गुरुवासरे तथ्याङ्केषु ज्ञातं यत् गतसप्ताहे अमेरिकी कच्चे तेलस्य भण्डारे ६८.७३ मिलियन बैरल् न्यूनता अभवत् इति विश्लेषकाः ३७८,७१० बैरल् न्यूनतां अनुभवन्ति पूर्वसप्ताहे बैरल् । अमेरिकी-कच्चे तैलस्य भण्डारः विगतदशसप्ताहेषु नवषु सप्ताहेषु न्यूनीकृतः अस्ति ।

अमेरिकनपेट्रोलियम इन्स्टिट्यूट् (एपीआई) इत्यस्य बुधवासरे घण्टानां पश्चात् कृतानां आँकडानां मध्ये ज्ञातं यत् अमेरिकी एपीआई कच्चे तेलस्य भण्डारः गतसप्ताहे ७४ लक्षं बैरल् इत्येव तीव्ररूपेण न्यूनीकृतः।

३० अगस्तसप्ताहस्य अमेरिकी-ईआईए-आँकडानां अन्ये महत्त्वपूर्णाः भागाः निम्नलिखितरूपेण सन्ति ।

  • कुशिंग् क्षेत्रे यत्र डब्ल्यूटीआई कच्चा तैलस्य वितरणं भवति तत्र कच्चे तैलस्य सूची ११.१४२ मिलियन बैरल् न्यूनीकृता, पूर्वं ६६८,००० बैरल् न्यूनता अभवत्

  • बाइडेन् प्रशासनेन रणनीतिकपेट्रोलियमभण्डारे (spr) १८ लक्षं बैरल् कच्चे तैलं योजितम्, यत् जून २०२० तः सर्वाधिकं वृद्धिः अभवत् ।

  • पेट्रोलस्य भण्डारः ८४८,००० बैरल् इत्येव वर्धितः, यत् ११.१ लक्षं बैरल् न्यूनतायाः अपेक्षायाः तुलने, पूर्वं मूल्यं २.२०३ मिलियन बैरल् न्यूनतायाः च तुलने पेट्रोलस्य सूचीषु सप्ताहत्रयस्य क्षयः विपर्यस्तः अभवत् ।

  • परिष्कृततैलस्य भण्डारः ३७१,००० बैरल् इत्येव न्यूनः अभवत्, यत् ४१०,००० बैरल् इत्यस्य वृद्धेः अपेक्षायाः तुलने, पूर्वं २७५,००० बैरल् इत्यस्य वृद्धिः च अभवत्

  • शोधनालयस्य उपकरणानां उपयोगे ०% परिवर्तनं जातम्, -०.८% इति अपेक्षितम्, पूर्वमूल्यं च १% आसीत् ।

  • अमेरिकी-कच्चे तैलस्य उत्पादनं सर्वकालिकं उच्चतमं स्तरं वर्तते, यद्यपि तैल-खातानां संख्या निरन्तरं न्यूनीभवति ।

यद्यपि उपर्युक्तेषु अधिकांशं सूचीदत्तांशं पेट्रोलस्य सूचीषु अप्रत्याशितवृद्धिं विहाय न्यूनतां गच्छति स्म, तथापि आँकडानां बहिः आगमनानन्तरं ओपेक+-संस्थायाः आपूर्तिवृद्धिं स्थगयितुं सहमतिः कृता ततः परं तैलस्य मूल्यानि वृद्धिं निर्वाहयितुं असफलाः अभवन्, लाभाः च पश्चात्तापं कृतवन्तः

गुरुवासरे डब्ल्यूटीआई अक्टोबर् कच्चे तेलस्य वायदा मूल्यं ०.०५ डॉलर अथवा ०.०७% न्यूनीकृत्य प्रति बैरल् ६९.१५ डॉलर इति मूल्यं प्राप्तम्, यत् जून २०२३ तः नूतनं समाप्तिनिम्नम् अस्ति । नवम्बरमासस्य ब्रेण्ट् कच्चे तेलस्य वायदा मूल्यं ०.०१ डॉलर अथवा ०.०१% न्यूनीकृत्य प्रति बैरल् ७२.६९ डॉलर इति मूल्ये समाप्तम् ।

वित्तीयब्लॉगः zerohedge टिप्पणीं कृतवान् यत् -

कुशिंग् इन्वेण्ट्री इत्यस्य निरन्तरं क्षयस्य अर्थः अस्ति यत् अस्य अधोगतिप्रवृत्तेः कतिपयानि सप्ताहाणि अपि सर्वे टङ्कतलस्य विषये चर्चां करिष्यन्ति। कुशिंग् इन्वेण्ट्री शीघ्रमेव २ कोटि बैरल् स्तरस्य समीपं गच्छति यत् बहवः टङ्कस्य तलम् इति मन्यन्ते ।

अमेरिकी-सूचीषु क्षीणतां प्राप्य अपि, कुशिंग्-सूचीषु टङ्क-तलीकरणस्य जोखिमस्य अभावेऽपि, ओपेक+-संस्थायाः उत्पादनं न वर्धयितुं निर्णयस्य अभावेऽपि, तैलस्य मूल्येषु पूर्वं न्यूनता निरन्तरं वर्तते यतः अधुना ऋक्षाः नियन्त्रणं गृह्णन्ति

तथापि, माङ्गं सपाटं वा वर्धमानं वा, अग्रे सूचीकमीकरणस्य सीमितं स्थानं वर्तते, यत् अन्ततः कागदमूल्यानां भौतिकमूल्यानां च मध्ये अपूर्वं द्वन्द्वं जनयिष्यति, तथा च पूर्णतया भौतिकतैलसंकटं जनयिष्यति यत् लघु cta व्यापारान् विपदि स्थापयिष्यति