समाचारं

प्रशंसकः ज़ीयी - राष्ट्रियपदकक्रीडादलस्य आलोचनायाः कोऽपि अर्थः नास्ति कृपया स्वभावनाः नियन्त्रयन्तु।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयपदकक्रीडायाः अपरं कठिनरात्रिं व्यतीतम् ।

सेप्टेम्बर्-मासस्य ५ दिनाङ्के सायंकाले बीजिंग-समये चीन-देशस्य राष्ट्रिय-फुटबॉल-दलेन विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-प्रदेशस्य शीर्ष-१८-स्थानेषु यात्रा आरब्धा, प्रथमे क्रीडने ते जापान-देशेन सह ०-७ इति स्कोरेन पराजिताः अभवन् दलस्य इतिहासे बहुविधाः अभिलेखाः स्थापयित्वा: जापानविरुद्धं सर्वाधिकं हानिः;

पूर्वः अन्तर्राष्ट्रीयः फुटबॉलक्रीडकः फैन् ज़ीयी शोचति स्म यत् "अस्मिन् क्रीडने प्रतिद्वन्द्वीतः कन्दुकं प्राप्तुं एतावत् सुलभम् आसीत् । यदि इतः एतावत् दूरं न आसीत् तर्हि अहं वास्तवमेव हुआङ्गपु-नद्यां कूर्दितुं इच्छामि स्म । वयं भवतः हानिं स्वीकुर्वितुं शक्नुमः जापानीदलं, परन्तु प्रतिद्वन्द्वी एतावत् स्कोरं करोतु।" सुलभं, वास्तवं दुष्टम्।”

परन्तु क्रीडायाः अनन्तरं फैन् ज़ीयी इत्यनेन स्वस्य भावाः किञ्चित् शान्ताः अभवन् ततः परं तुल्यकालिकं तर्कसंगतं विश्लेषणं दत्तम् सः अवदत् यत्, "बलस्य अन्तरं वर्तते, हारः च स्वीकार्यः, परन्तु एतादृशं हारनं वास्तवमेव प्रशंसकानां कृते स्वीकारः कठिनः अस्ति। द national football team is now considering the world cup it’s too far, अतः अस्माकं असफलताभ्यः शिक्षित्वा परिश्रमं कुर्मः” इति ।

फैन् ज़ीयी इत्यनेन क्रीडाप्रक्रियायाः विश्लेषणमपि दत्तम्, "अस्माभिः १८ तमस्य वर्षस्य प्रथमपरिक्रमे जापानीदलेन सह क्रीडितम्। जापानीदलस्य द्वयोः विङ्गर्योः प्रबलं भङ्गक्षमता, अवसरान् ग्रहीतुं क्षमता च अस्ति। तदतिरिक्तं जापानीदलस्य कन्दुकनियन्त्रणशैली च of play , अस्माकं चीनीयदलस्य उपरि दबावः वास्तवमेव महत् अस्ति।”

"हृदयात् अहं चीनीयदलस्य प्रोत्साहनं न जानामि। यदि भवान् प्रतिहत्यायाः विषये वदति तर्हि अस्माकं किं लाभः? यदि भवान् दबावस्य विषये वदति तर्हि अस्माकं किं लाभः? अहं वक्तुं अपि न शक्नोमि।" इदम्‌।"

तदतिरिक्तं प्रशंसकान् अपि आकर्षितवान् यत् ताडनस्य कोऽपि अर्थः नास्ति इति आशासे सर्वे स्वभावनाः नियन्त्रयितुं शक्नुवन्ति, बलस्य अन्तरस्य सामना कर्तुं शक्नुवन्ति च।

"अहं यथार्थतया दुःखी अनुभवामि, परन्तु अस्माभिः क्रीडायाः माध्यमेन समस्याः अन्वेष्टव्याः, समाधानं च कर्तव्यम्। शीर्ष १८ अस्माकं अन्येषां च दलानाम् अन्तरं द्रष्टुं भवति।"

प्रशंसकः ज़ीयी इत्यनेन अपि उक्तं यत् यतः राष्ट्रियपदकक्रीडादलः शीर्ष १८ मध्ये प्रवेशं कर्तुं अतीव भाग्यशाली अस्ति, अतः अनुवर्तनचक्रस्य सज्जतायै योग्यवयसः अधिकान् क्रीडकान् व्यायामं कर्तुं अनुमतिः दातव्या।

स्रोतः - पत्रम्