समाचारं

चङ्गन् डीप् ब्लू जी३१८ अर्बन् एडिशन एसयूवी १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति, यस्य नकदमूल्यं १७५,९०० युआन् तः आरभ्यते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् चङ्गन् ऑटोमोबाइल इत्यनेन अद्य घोषितं यत् तस्य गहरे नीले g318 नगरीयसंस्करणं १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति।अधिकारिणा अद्यापि मॉडलस्य विशिष्टविनिर्देशाः न घोषिताः, परन्तु नामतः द्रष्टुं शक्यते यत् एतत् संस्करणम् अस्ति नगरीयप्रयोगाय लक्षितम्। तुलनायै वर्तमानस्य गहरे नीलवर्णीयस्य g318 इत्यस्य प्रारम्भः अस्मिन् वर्षे जूनमासे अभवत्, यस्य आधिकारिकमार्गदर्शकमूल्यं १७५,९००-३१८,००० युआन् इत्येव भवति ।

▲ वर्तमान गहरे नीले g318 मॉडल

विक्रयणार्थं मॉडलस्य मानकसंस्करणं पश्यन्, एतत् कारं 7 रङ्गैः उपलभ्यते तथा च समग्रतया तुल्यकालिकरूपेण कठिनं भवति -भूभागस्य टायराः वैकल्पिकाः सन्ति। तेषु चतुश्चक्रचालकसंस्करणं १.६-टन-योग्य-टो-हुक्-सहितं मानकरूपेण आगच्छति, तथा च शीर्षसंस्करणं (चतुश्चक्रचालकवायुनिलम्बनसंस्करणं) एरे-प्रकारस्य ओवरहेड्-स्पॉटलाइट्, विद्युत्-टेलगेट्, उन्नत-सामानं च सह मानकरूपेण आगच्छति रैक ।

काकपिट् इत्यस्य दृष्ट्या, कारः १२.३-इञ्च् इन्स्ट्रुमेण्ट् स्क्रीन + १४.६-इञ्च् केन्द्रीय-नियन्त्रण-पर्दे डिजाइनेन सुसज्जितः अस्ति ", यत्र ५ दैनिकगुणाः (आर्थिकः, आरामदायकः, क्रीडा, अनन्यः अनुकूलनम् ) तथा ५ भूभागविधयः (हिमः, पङ्कः, रेतः, उबड़-खाबडः डुबकी) च सन्ति ।

विनिर्देशानां दृष्ट्या आईटी हाउस् इत्यनेन ज्ञातं यत् वर्तमानस्य g318 मॉडलस्य आकारः 5010x1985x1960 mm, चक्रस्य आधारः 2880 mm, तथा च एतत् 1.5t एकल-मोटर-इञ्जिनेण निर्मितेन विस्तारित-परिधि-ड्राइव-प्रणाल्या सह मानकरूपेण आगच्छति मोटर संस्करणाः उपलभ्यन्ते क्रमशः १३१ किलोवाट्, १८५ किलोवाट् च, अग्रे पृष्ठे च चालनमोटरयोः शिखरटोर्क् क्रमशः २६२ एन·एम, ३१० एन·एम च भवति ।