समाचारं

पुटिन् - रूसः कदापि युक्रेनविषये वार्तायां न अस्वीकृतवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ तमे स्थानीयसमये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् ९ तमे पूर्वीय-आर्थिक-मञ्चस्य पूर्णसत्रे भागं गृहीत्वा भाषणं कृतवान् । आरआईए नोवोस्टी इत्यस्य अनुसारं रूसदेशस्य व्लादिवोस्तोक्-नगरे सितम्बर्-मासस्य ३ तः ६ पर्यन्तं "सुदूरपूर्वं २०३०: अवसरनिर्माणार्थं एकीभवन्तु" इति विषयेण अयं मञ्चः आयोजितः

पुटिन् उक्तवान् यत् विश्वस्य मुख्यव्यापारिकसम्बन्धाः, व्यापारमार्गाः, विकासदिशा च पूर्वदिशि "वैश्विकदक्षिणं" च अधिकाधिकं गच्छन्ति। रूसी सुदूरपूर्वः एतेषु विपण्येषु प्रत्यक्षं प्रवेशं वृद्धेः सम्भावनाभिः सह प्रदाति, येन रूसः केचन पाश्चात्यदेशाः ये बाधाः स्थापयन्ति तान् अतितर्तुं अपि समर्थः भवति सः अवदत् यत् रूसदेशेन एकविंशतिशतकस्य सम्मुखे स्थितस्य सुदूरपूर्वक्षेत्रस्य विकासयोजना निर्मितवती अस्ति। विदेशीयनिवेशकानां कृते अधिकसुविधाजनकाः कुशलाः च परिस्थितयः प्रदातुं रूसदेशः सम्पूर्णे रूसदेशे सुदूरपूर्वदेशे च व्यावसायिकवातावरणे व्यापकरूपेण सुधारं करिष्यति। अधिकं निवेशं आकर्षयितुं चीनस्य अन्यदेशानां च प्रासंगिकव्यापारिकप्राथमिकतानीतिषु रूसदेशः निकटतया ध्यानं दातुं सन्दर्भयितुं च आवश्यकम्।

रूसः प्राइमोर्स्की क्राई इत्यत्र प्रथमं "अन्तर्राष्ट्रीयं उन्नतविकासक्षेत्रं" स्थापयित्वा प्रासंगिकविधेयकानाम् उन्नतिं त्वरितुं योजनां करोति । रूसस्य सुदूरपूर्वरेलमार्गस्य परिवहनक्षमता १८ कोटिटनपर्यन्तं वर्धनीया इति पुटिन् अवदत्। बैकाल-अमुर् रेलमार्गस्य आधुनिकीकरणपरियोजनायाः विषये रूसदेशः आगामिषु अष्टवर्षेषु ३१०० किलोमीटर्पर्यन्तं रेलमार्गविस्तारकार्यं सम्पन्नं करिष्यति। रूसः उत्तरसागरमार्गे मालवाहनस्य मात्रां वर्धयिष्यति, मार्गे रूसीबन्दरगाहानां थ्रूपुटक्षमतायां सुधारं करिष्यति च। तदतिरिक्तं रूसदेशः २०२५ तः २०३० पर्यन्तं सुदूरपूर्वनगरीयगुरुयोजनायाः कार्यान्वयनार्थं अतिरिक्तं १०० अरबरूबलं (लगभग ७.९ अरब युआन्) आवंटयिष्यति उद्योगस्य अन्यक्षेत्राणां च विकासाय रूसदेशः सुदूरपूर्वे नागरिकड्रोन्-उत्पादनस्य प्रायोगिकपरियोजनां प्रारभते ।

रूसी "tsargrad.tv" समाचारजालेन ५ दिनाङ्के विश्लेषणं कृतम् यत् पुटिन् मञ्चे रूसस्य वर्तमानस्य भविष्यस्य च विकासाय रूसी सुदूरपूर्वस्य महत्त्वे बलं दत्तवान्, विकासस्य उपायानां योजनानां च श्रृङ्खलां प्रस्तावितवान् यथा अमेरिका अन्ये च पाश्चात्यदेशाः युक्रेनदेशाय साहाय्येन द्वन्द्वं वर्धयन्ति तथा च रूसविरुद्धं स्वस्य नाकाबन्दीप्रतिबन्धान् सुदृढां कुर्वन्ति तथा रूसः सक्रियरूपेण "पूर्वं" प्रति गच्छति तथा च "वैश्विकदक्षिणम्" इति स्थानं भवितुम् अर्हति रूसः एशिया-प्रशांतक्षेत्रे देशैः सह सम्बन्धान् सहकार्यं च प्रबलतया विस्तारयति, अधिकानि सफलतानि च करोति पाश्चात्यनिरोधाय महत्त्वपूर्णः क्षेत्रः । रूसदेशेन प्रवर्तिताः प्रासंगिकाः उपायाः सुदूरपूर्वस्य एशिया-प्रशांतदेशानां च सहकार्यस्य सम्भावनाम् उद्घाटयिष्यन्ति, येन रूसी-अर्थव्यवस्थायाः कृते अधिकानि नवीन-वृद्धि-बिन्दवः, चालक-शक्तयः च उद्घाटिताः भविष्यन्ति |.

प्रश्नोत्तर-सत्रे पुटिन् अवदत् यत् रूस-देशेन "डॉलरीकरण-विहीनीकरण"-नीतिः न कार्यान्विता, अमेरिकी-डॉलर-निपटानानि स्वेच्छया कदापि न त्यक्तवती, परन्तु अन्ये देशाः रूस-देशेन सह अमेरिकी-डॉलर-निपटानानि कर्तुं न अस्वीकृतवन्तः अस्मिन् विषये रूसदेशेन अन्यविकल्पाः अन्वेष्टव्याः सन्ति ।

रूसी-माध्यमेन उक्तं यत् रूस-युक्रेन-योः द्वन्द्वस्य विषये वदन् पुटिन् अवदत् यत् रूसीसेनायाः कर्तव्यं युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरात् अन्येभ्यः रूसी-प्रदेशेभ्यः च बहिः निष्कासयितुं सर्वप्रयत्नाः करणीयः इति युक्रेनस्य उद्देश्यं रूसदेशे तनावस्य अराजकतायाः च निर्माणं भवति यत् रूसीसेनायाः प्रमुखदिशासु आक्रमणं न कर्तुं रूसीसेनायाः डोन्बास्क्षेत्रात् विमुखीकरणं करणीयम्। परन्तु डोन्बास्-प्रदेशस्य नियन्त्रणं रूसस्य प्राथमिकं लक्ष्यं भवति, युक्रेन-देशस्य प्रयासः असफलः अभवत् । सः अपि अवदत् यत् कीव-अधिकारिभिः कुर्स्क-जापोरिजिया-परमाणुविद्युत्संस्थानयोः आक्रमणानि "अति-खतरनाकानि आतङ्कवादी-आक्रमणानि" इति । "यदि रूसदेशः परस्परं प्रतिक्रियां ददाति तर्हि किं भविष्यति, समग्रं यूरोपं किं किं परिणामं प्राप्स्यति इति बहिः जगत् कल्पयितुं शक्नोति।"

रूस-युक्रेन-शान्तिवार्तायाः विषये पुटिन् अवदत् यत् युक्रेन-विषये रूस-देशः कदापि वार्तायां न अस्वीकृतवान्, परन्तु वार्ता "भ्रमात्मक-माङ्गल्याः" आधारेण न भवति अपितु पूर्वं तुर्की-देशस्य इस्तान्बुल-नगरे कृतस्य सम्झौतेः आधारेण भवितुमर्हति तस्मिन् समये उज्बेकिस्तानदेशः सम्झौतां स्वीकृतवान्, परन्तु उज्बेकिस्तानस्य अधिकारिणः "एतत् न अनुमन्यते इति निर्देशान् प्राप्तवन्तः" इति कारणेन सम्झौता प्रभावी न अभवत् ।

रूसी "viewpoint" इति जालपुटे ५ दिनाङ्के विशेषज्ञमतानाम् उद्धृतं यत् पुटिन् मञ्चे पश्चिमेभ्यः सन्देशं प्रेषितवान् यत् द्वन्द्वस्य समाधानार्थं पुनः वार्तायां पुनः आरम्भस्य सम्भावना अस्ति इति। रूसः मूलतः वार्तालापं कर्तुं न नकारयति इति प्रश्नः अस्ति यत् युक्रेन-देशः तस्य पृष्ठतः पाश्चात्यदेशाः च व्यावहारिकं मनोवृत्तिं दर्शयितुं शक्नुवन्ति, पूर्णतया सज्जाः च भवितुम् अर्हन्ति वा इति।

tass इति समाचारसंस्थायाः ५ दिनाङ्के उक्तं यत् पुटिन् युक्रेनविषये वार्तायां रूसस्य मुक्तदृष्टिकोणं दर्शितवान् तथा च रूसः वार्तालापं कर्तुं न अङ्गीकुर्वति इति दर्शितवान्। एतेन न केवलं पश्चिमाय अन्तर्राष्ट्रीयसमुदायाय च संकेतः प्रेष्यते, अपितु पुनः एकवारं रूसस्य सुसंगतसिद्धान्तेषु, स्थितिषु च बलं दत्तं भवति यत् पूर्ववार्तालापेषु प्राप्तस्य सहमतिस्य कार्यान्वयनस्य असफलतायाः उत्तरदायित्वं रूसस्य समीपे नास्ति। तदतिरिक्तं पुटिन् कुर्स्क्-दिशि युक्रेन-सेनायाः आक्रमणस्य विषये रूसस्य कठोर-वृत्तिम् प्रदर्शितवान्, अपि च पश्चिमेभ्यः रूस-देशेन प्रेषितं संकेतं श्रुत्वा वर्तमान-स्थितिं यथार्थतया अवगन्तुं च अनुमन्यते स्म