समाचारं

के वेन्झे निरोधकेन्द्रे प्रथमरात्रिः कथं व्यतीतवान्? आधिकारिकः - विशेषाधिकारः नास्ति, ३-व्यक्ति-कक्षे स्थातुं

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा जिंग्हुआ-नगरस्य काण्डः प्रसृतः, तथैव ताइपे-जिल्लान्यायालयेन ५ सितम्बर् दिनाङ्के निरोधन्यायालयः पुनः उद्घाटितः, अन्ततः "जमानतरहितं पुनरागमनम्" इति पूर्वनिर्णयं पलटयित्वा के वेन्झे "निरोधः कृतः, तस्य दर्शनार्थं प्रतिबन्धः च" इति घोषितम् तस्मिन् दिने सायं ६ वादने ६५ वर्षीयः के वेन्झे ताइपे-निरोधकेन्द्रं प्रेषितः । निरोधकेन्द्रे प्रवेशानन्तरं को वेन्झे इत्यस्य स्थितिः बहिः जगतः बहु ध्यानं आकर्षितवती अस्ति ताइपे निरोधकेन्द्रेण अपि जीवनस्य सर्वेषां वर्गानां प्रश्नानाम् उत्तरं दातुं सायंकाले जनसामान्यं प्रति व्याख्यानं जारीकृतम्।

झोङ्गशी न्यूज इत्यस्य ५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइपे निरोधकेन्द्रस्य उपनिदेशकः चेन् किसेन् इत्यनेन उक्तं यत् के वेन्झे इत्यस्य निरोधकेन्द्रे प्रवेशानन्तरं किमपि विशेषाधिकारं न प्राप्तम् तथा तान् अभिलेखितवान्। रात्रिभोजः अपवादः नास्ति तस्य उपयोगः करणीयः वा न वा इति निर्णयं कर्तुं ।

के वेन्झे इत्यस्य निरोधवातावरणस्य विषये चेन् किसेन् इत्यनेन प्रकटितं यत् सः त्रिजनीयकक्षे व्यवस्थापितः आसीत्, परन्तु सः स्वस्य कक्षसहचरस्य परिचयस्य विषये मौनम् अस्थापयत्, केवलं सर्वं प्रासंगिकनिरोधविनियमानाम् अनुसारं सम्पादितम् इति एव बोधयति स्म

कंटेनमेण्ट्-सङ्ख्यानां विषये उष्ण-विमर्शस्य प्रतिक्रियारूपेण चेन् किसेन् इत्यनेन उक्तं यत् अस्मिन् व्यक्तिगत-दत्तांश-संरक्षण-विनियमाः सन्ति, येन जनसामान्यं प्रति प्रकटितुं न शक्यते।