समाचारं

शाण्डोङ्ग प्रान्तस्य जिनाननगरस्य लियुआन् विद्यालयः पारिस्थितिकश्रमशिक्षाव्यवहारस्य विशेषताविद्यालयस्य सम्मानं प्राप्तवान्!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शाण्डोङ्ग-प्रान्तस्य जिनान-नगरस्य लियुआन्-विद्यालयः एकवारं पुनः उज्ज्वलतया प्रकाशितः अभवत्, ततः "पारिस्थितिकी-श्रम-शिक्षा-अभ्यास-लक्षण-विद्यालयः" इति उपाधिः प्राप्तः ।
विद्यालये शिक्षकः ली शेङ्गली, निर्माणशिक्षकः हे जी च पारिस्थितिकश्रमशिक्षायाः उत्कृष्टयोगदानस्य दूरगामीप्रभावस्य च कारणेन "पारिस्थितिकीश्रमशिक्षायां राष्ट्रियउन्नतव्यक्तिः" इति सम्मानं प्राप्तवन्तौ एषा तेषां परिश्रमस्य सर्वोच्चप्रशंसा तथा च विद्यालयस्य सम्पूर्णस्य शिक्षकदलस्य अदम्यप्रयत्नस्य सर्वोत्तमसाक्ष्यम्!
लियुआन् विद्यालये परिसरे कचरावर्गीकरणात् आरभ्य परिसरात् बहिः पर्यावरणसंरक्षणप्रथानां यावत्, क्षेत्रेषु परिश्रमात् आरभ्य कक्षायां हरितज्ञानस्य अध्यापनपर्यन्तं प्रत्येकं छात्रः व्यवहारे श्रमस्य आकर्षणं अनुभवति, अनुभवद्वारा पारिस्थितिकीशास्त्रस्य महत्त्वं च अवगच्छति।
पारिस्थितिकश्रमशिक्षायाः गहनकार्यन्वयनस्य माध्यमेन लियुआन् छात्राः युगस्य नूतनाः जनाः भविष्यन्ति ये उत्तरदायी व्यावहारिकाः च सन्ति। ते व्यावहारिककार्यैः हरितविकासस्य अवधारणां कार्यान्विताः भविष्यन्ति तथा च सुन्दरस्य चीनस्य निर्माणे स्वशक्तिं योगदानं करिष्यन्ति!
प्रतिवेदन/प्रतिक्रिया