समाचारं

स्टॉक मूल्यं दुर्घटनाम् अभवत्! अरबपतिः एआइ चिप् नेता "नकलीविशेषज्ञानाम्" क्रोधेन निन्दां करोति: प्रेरणा अज्ञाता अस्ति तथा च उत्तरदायित्वस्य अनुसरणस्य अधिकारः सुरक्षितः अस्ति! वर्षस्य प्रथमार्धे कम्पनीयाः राजस्वं ६४.७६ मिलियन युआन् आसीत्, यत्र ५३० मिलियन युआन् हानिः अभवत् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादनम्

५ सितम्बर् दिनाङ्के “नम्बर वन ए.आइ. चिप् स्टॉक” इत्यस्य कैम्ब्रियनस्य (६८८२५६.एसएच) स्टॉकमूल्यं सत्रस्य समये दुर्घटनाम् अभवत्, एकस्मिन् समये १४% अधिकं पतित्वा लेनदेनस्य राशिः अपि तीव्रगत्या वर्धिता, यत् सूचयति यत्... अल्पकाले एव धनं पलायितम् ।

समापनसमये कैम्ब्रियनस्य शेयरमूल्यं १३.४८% न्यूनीकृत्य २०६.९ युआन् इति कुलविपण्यमूल्यं ८६.३७२ अरब युआन् इति अभवत् । केवलं २ दिवसपूर्वं कैम्ब्रियनस्य विपण्यमूल्यं अद्यापि १०० अरब युआन् इत्यस्मात् अधिकं आसीत् ।

किमाभवत्‌?मार्केट्-वार्तानुसारं स्मार्ट-कम्प्यूटिङ्ग्-निविदानां स्थगनस्य, उत्पाद-मूल्यकर्तनस्य अफवाः च अस्य अर्थः अस्ति यत् अस्मिन् वर्षे केवलं १.१ अरब युआन् इक्विटी-प्रोत्साहन-आयः प्राप्तुं शक्यते, यत् केम्ब्रियन-क्षयस्य कारणं भवितुम् अर्हतिपश्चात् स्टॉकमूल्यानां पतनस्य प्रतिक्रियारूपेण कैम्ब्रियन् इत्यनेन उक्तं यत् कम्पनी सामान्यतया कार्यं कुर्वती अस्ति तथा च विपण्यां बहु सूचना अस्ति, परन्तु स्रोतः अनिश्चितः अस्ति।

कैम्ब्रियन् इत्यनेन “नकलीविशेषज्ञानाम्” निन्दां कृत्वा एकं वक्तव्यं प्रकाशितम् ।

५ सितम्बर् दिनाङ्के सायं कैम्ब्रियन इत्यनेन एकं वक्तव्यं प्रकाशितं यत् कम्पनी अवलोकितवती यत् अद्य प्रतिभूतिसंस्थानां रणनीतिसभायां कश्चन संस्थागतनिवेशकैः सह कम्पनीयाः उद्योगस्य च स्थितिविषये संवादं कर्तुं "कैम्ब्रियनविशेषज्ञः" इति नाम प्रयुक्तवान्, तत्सम्बद्धं च मिथ्या सूचना तदनन्तरं तस्य व्यापकरूपेण प्रसारणं जातम्, तस्य गम्भीराः नकारात्मकाः परिणामाः च अभवन् ।