समाचारं

स्वदेशीयरूपेण उत्पादितानां क्रूज-जहाजानां, स्वदेशीय-उत्पादितानां बृहत्-विमानानां च संयुक्तं संकुलं "बृहत्-देश-शस्त्र-"द्वयस्य अनुभवाय एकां यात्रां उन्नयनं करोति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, सितम्बर् ६ (रिपोर्टरः ली जियाजिया) यदि भवान् चीनदेशे निर्मितस्य विशालस्य क्रूजजहाजस्य टिकटं क्रीणाति तर्हि चीनदेशे निर्मितस्य बृहत्विमानस्य निःशुल्कं टिकटं प्राप्स्यति, तथा च "बृहत्देशशस्त्रद्वयं" अनुभविष्यति एकं यात्रा। ५ दिनाङ्के ऐडा क्रूज् इत्यनेन घोषितं यत् चीन ईस्टर्न् एयरलाइन्स् इत्यनेन सह मिलित्वा प्रथमस्य घरेलुबृहत्-परिमाणस्य क्रूज्-जहाजस्य "एडा मैजिक सिटी" + चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य घरेलुबृहत् विमानस्य c919 इत्यस्य संयुक्तं संकुलं प्रारभ्यते इति

यदा भवान् स्वदेशीयरूपेण उत्पादितस्य विशालस्य क्रूज-जहाजस्य टिकटं क्रीणाति तदा भवान् स्वदेशीय-उत्पादितस्य बृहत्-विमानस्य निःशुल्कं टिकटं प्राप्स्यति - एतत् "वायु-समुद्र-संयुक्तम्" उत्पादम् अस्ति यत् चीन ईस्टर्न् एयरलाइन्स् इत्यनेन प्रक्षेपितम्, यत् विश्वस्य प्रथमः c919, 2019 इत्यस्य उपयोक्ता अस्ति । प्रथमेन स्वदेशोत्पादितेन बृहत् क्रूज-जहाजेन सह संयोजनेन । छायाचित्रं चीनपूर्वीयविमानसेवायाः सौजन्येन

समाचारानुसारं शङ्घाई-अन्तर्राष्ट्रीय-क्रूज-महोत्सवस्य समये एतत् संयुक्तं संकुलं प्रारब्धम् आसीत्, ये उपभोक्तारः ७ सितम्बर् तः २४ अक्टोबर् पर्यन्तं "ऐडा·मोडु" यात्रायां निर्दिष्टाः केबिनानि क्रियन्ते, तेषां कृते you will receive 2 "enjoy oriental·aida संयुक्त" विमानटिकटटिकटम् ।

पूर्वं चाइना ईस्टर्न् एयरलाइन्स् तथा "एडा·मोडु" इत्यनेन संयुक्तविपणनक्रियाकलापाः कृताः चीन ईस्टर्न् एयरलाइन्स् इत्यस्य c919 टाइम् कार्ड् उत्पादानाम् विक्रयः 15 अगस्त दिनाङ्के 10,000 अतिक्रान्तवान्, येन उपभोक्तृणां "मेड इन चाइना" इत्यस्य प्रबलः उत्साहः प्रसारितः। अस्मिन् उन्नयन-मध्ये "संयुक्तसमुद्र-वायु"-उत्पादस्य आरम्भेण चीन-पूर्वीय-विमानसेवायाः सहकार-मार्गस्य व्याप्तिः c919-मार्गस्य आधारेण वर्धिता, तथा च ऐडा-सहकार्यमार्गाणां विस्तारः सर्वेषु शाङ्घाई-हाङ्गकाङ्ग-मार्गेषु अपि कृतः

चीनस्य नूतनगुणवत्ता उत्पादकतायां प्रमुखा उपलब्धिरूपेण "अडा·मोडु" तथा c919 विमानं चीनस्य बुद्धिमान् निर्माणस्य शीर्षस्तरस्य प्रतिनिधित्वं करोति "ऐडा·मैजिक सिटी" इत्यस्य दीर्घता ३२३.६ मीटर् अस्ति, यस्य कुलभारः १३६,२०० टन अस्ति । २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने प्रथमव्यापारयात्रायाः अनन्तरं चीनदेशात् विश्वस्य च प्रायः २५०,००० अतिथिभ्यः समुद्रीयावकाशस्य अनुभवं प्राप्य ५७ यात्राः सफलतया सम्पादितवन्तः गतवर्षे व्यावसायिकसञ्चालनात् आरभ्य आन्तरिकरूपेण निर्मितं बृहत् विमानं १०,००० तः अधिकानि सुरक्षितविमानघण्टाः सञ्चितवान्, ५,००,००० तः अधिकान् यात्रिकान् च वहति, येन यात्रिकाणां अतीव प्रियं जातम् (उपरि)