समाचारं

"क्रीडा" ई-वाणिज्यस्य उपभोगस्य उष्णस्थानं जातम् अस्ति "ओलम्पिकज्वरः" संस्कृतिस्य, क्रीडायाः, व्यापारस्य, यात्रायाः च एकीकृतं उपभोगं चालितवान् अस्ति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य रसद-क्रयण-सङ्घः अगस्तमासस्य चीन-ई-वाणिज्य-रसद-सूचकाङ्कस्य घोषणां सितम्बर्-मासस्य ५ दिनाङ्के कृतवान् । सूचकाङ्कः दर्शयति यत् अगस्तमासे चीनस्य ई-वाणिज्य-रसद-सूचकाङ्कः पूर्वमासात् किञ्चित् पुनः उत्थितः, यत्र आपूर्ति-माङ्गयोः द्वयोः अन्तेषु निरन्तरं वृद्धिः अभवत्, तथा च निगम-व्यय-दबावेषु महत्त्वपूर्णः सुधारः अभवत्

अगस्तमासे चीनदेशस्य ई-वाणिज्य-रसद-सूचकाङ्कः ११४.२ अंकाः आसीत्, यत् पूर्वमासस्य अपेक्षया ०.१ अंकैः अधिकम् अस्ति । माङ्गपक्षतः "ओलम्पिकज्वरः" संस्कृतिस्य, क्रीडायाः, व्यापारस्य, यात्रायाः च एकीकृतं उपभोगं निरन्तरं तापयितुं प्रेरितवान्, तथा च ई-वाणिज्य-रसदस्य माङ्गलिका पुनः वृद्धि-मार्गे आगता

अगस्तमासे कुलव्यापारमात्रासूचकाङ्कः १३०.५ अंकाः आसीत्, यत् पूर्वमासस्य तुलने ०.३ अंकैः वृद्धिः अभवत् । "क्रीडा +" उपभोगेन चालिताः तैरणसाधनं, सायकलयानं, गेन्दक्रीडासाधनं च अगस्तमासे ई-वाणिज्यस्य उपभोगे उष्णविषयाः अभवन् । विद्यालयं प्रति गमनस्य ऋतुः समीपं गच्छति, येन उपभोक्तृविद्युत्सामग्रीणां विक्रयः अपि अभवत् ।

आपूर्तिपक्षतः रसदकम्पनीनां सेवाक्षमतासु निरन्तरं सुधारः अभवत्, तथा च रसदस्य समयसापेक्षता, पूर्तिदरः, सन्तुष्टिदरसूचकाङ्कः च पूर्वमासस्य तुलने सर्वे वर्धिताः सन्ति विशेषतः सन्तुष्टिसूचकाङ्कः षड्मासान् यावत् क्रमशः वर्धमानः अस्ति, सूचकाङ्कस्य प्रकाशनात् परं नूतनं उच्चतमं स्तरं प्राप्तवान् च यद्यपि कार्मिकसूचकाङ्कः, अधिवासदरसूचकाङ्कः च किञ्चित् न्यूनाः अभवन् तथापि ते उच्चे समृद्धे च परिधिषु एव आसन् ।

चीनस्य रसदसूचनाकेन्द्रस्य निदेशकः लियू युहाङ्गः अवदत् यत् रसदस्य माङ्गल्याः वृद्ध्या रसदव्यापारे तुल्यकालिकरूपेण उत्तमवृद्धिः अभवत्, रसदकम्पनीनां सेवाप्रदायक्षमता अपि क्रमेण पुनः स्वस्थतां प्राप्नोति, सुधारं च प्राप्नोति। तत्सह रसदकम्पनीनां परिचालनस्थितौ अपि निरन्तरं सुधारः भवति ।

परिष्कृततैलस्य मूल्येषु हाले एव न्यूनता, नूतनानां ऊर्जावितरणवाहनानां अद्यतनीकरणं च इत्यादिभिः सकारात्मककारकैः प्रभाविताः अगस्तमासे ई-वाणिज्य-रसद-कम्पनीनां व्ययेषु महती सुधारः अभवत्, यत्र पूर्वमासात् ३.१ बिन्दुभिः व्ययसूचकाङ्कः तीव्ररूपेण न्यूनः अभवत्, सः प्राप्तवान् विगतवर्षद्वये नूतनं न्यूनम्।

समग्रतया अगस्तमासे ई-वाणिज्य-रसद-सूचकाङ्कः क्रमेण स्थिरः अभवत्, उपयोक्तृसन्तुष्टिः निरन्तरं वर्धमानः, ई-वाणिज्य-रसद-बाजारे आपूर्ति-मागधा च स्थिरवृद्धिः अभवत्

प्रतिवेदन/प्रतिक्रिया