समाचारं

ज़िगोङ्ग फुशुन् : गृहं प्रत्यागच्छन्तीनां सेवानिवृत्तानां सैनिकानाम् सेवां प्रदातुं सर्वप्रयत्नाः कुर्वन्तु

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सिचुआनसमाचारः, सितम्बर् ५ (लियू गैङ्गः लियू रुई च) "गृहे स्वागतम्, मार्गे भवतः परिश्रमस्य कृते धन्यवादः!" सैन्यकर्मचारिणः २०२४ तमे वर्षे शरदऋतौ फुशुन् उच्चगतिरेलस्थानके । तस्मिन् एव दिने एकस्मिन् एव समूहे गृहं प्रत्यागताः १० अधिकाः सैनिकाः सेवानिवृत्तसैन्यस्वयंसेविकानां मार्गदर्शनेन स्टेशनात् बहिः गत्वा स्वगृहनगरं प्रत्यागतवन्तः
घटनास्थले फोटोग्राफं ग्रहीतुं स्वागतम्। फोटो fushun media इत्यस्य सौजन्येन
संक्षिप्तविश्रामानन्तरं कर्मचारिणः पुनरागच्छन्तीनां सैनिकानाम् कृते रक्तपुष्पाणि धारयित्वा पट्टिकाः व्यवस्थापितवन्तः, सम्मानेन गृहं प्रत्यागच्छन्तीनां जनसैनिकानाम् उष्णस्वागतं, सम्मानं च प्रकटयितुं सरलं किन्तु भव्यं स्वागतसमारोहं कृतवन्तः तस्मिन् एव काले फुशुन् काउण्टी दिग्गजकार्याणां विभागस्य प्रभारी सम्बन्धितः व्यक्तिः स्वमिशनं सम्पन्नं कृत्वा सम्मानेन प्रत्यागतानां सैनिकानाम् हार्दिकं अभिनन्दनं कृतवान्, राष्ट्ररक्षायां सैन्यनिर्माणे च तेषां योगदानस्य कृते कृतज्ञतां प्रकटितवान्।
समाचारानुसारं पिकअप-सेवाम् "निर्विघ्नं" कर्तुं कर्मचारिणः पूर्वमेव व्यवस्थां सम्पर्कं च कृतवन्तः, प्रत्यागच्छन्तीभ्यः सैनिकेभ्यः "प्रथमवारं" तेषां "प्रसवपरिवारेभ्यः" उष्णसेवाः प्रदातुं सर्वप्रयत्नाः कृतवन्तः । . तदतिरिक्तं एतत् कार्यं विस्तरेण कर्तुं कर्मचारिणः स्वयंसेवकाः च पूर्वमेव स्वागतक्षेत्रं स्थापयित्वा पेर्गोला निर्मितवन्तः, प्रत्यागच्छन्तीनां सैनिकानाम् गृहं प्रत्यागन्तुं स्वागतमेजस्य उपरि पिकअप-वस्तूनि, गृहं प्रत्यागन्तुं पञ्जीकरण-पुस्तिकाः च स्थापयन्ति स्म .भवन्तः सम्मानस्य, स्वामित्वस्य च भावः अनुभवितुं शक्नुवन्ति।
स्टेशने तं गृहीतुं आगतस्य एकस्य सेवानिवृत्तस्य सैनिकस्य बन्धुः किन् महोदयः अपि सेवानिवृत्तः सैनिकः आसीत्, सः अवदत् यत्, "सेवा इदानीं सुदृढा भवति। सर्वकारः अतीव विचारशीलः अस्ति, सेवा च अधिका सटीका अस्ति।" .सैनिकाः अधिकं सम्मानिताः इति अहं अनुभवामि!"
ज्ञातं यत् अग्रिमे चरणे फुशुन् काउण्टी दिग्गजकार्यविभागः उच्चगतिरेलस्थानकेषु, बसस्थानकेषु अन्येषु स्थानेषु च पिकअपसेवाप्रदानाय कर्मचारिणां व्यवस्थां निरन्तरं करिष्यति, तथा च एकत्रैव पञ्जीकरणं, रोजगारं, उद्यमशीलतां च, व्यावसायिकं च प्रदास्यति पुनरागच्छन्तीनां दिग्गजानां कृते कौशलप्रशिक्षणं सेवानिवृत्तसैनिकानाम् समाजस्य अनुकूलतायै यथाशीघ्रं सहायतां कुर्वन्तु तथा च स्वगृहनगरस्य सामाजिक-आर्थिकविकासे योगदानं निरन्तरं कुर्वन्तु। (उपरि)
प्रतिवेदन/प्रतिक्रिया