समाचारं

राष्ट्रियपदकक्रीडाप्रशिक्षकः : जापानदेशः न केवलं एशियादेशस्य शीर्षदलः, अपितु विश्वस्य शीर्षदलः अपि अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् ५ दिनाङ्कः : विश्वकपस्य प्रारम्भिकस्य एशियायाः शीर्ष-१८-क्रीडायाः प्रथम-परिक्रमे चीनीय-पुरुष-फुटबॉल-दलस्य जापानी-पुरुष-फुटबॉल-दलेन सह ०-७ इति दूरे पराजयः अभवत् क्रीडायाः अनन्तरं राष्ट्रिय-फुटबॉल-प्रशिक्षकः इवान्कोविच् पत्रकारसम्मेलने उपस्थितः आसीत् ।

इवान् प्रथमं जापानीदलस्य विजयाय अभिनन्दनं कृत्वा अवदत् यत् "एषः अतीव कठिनः क्रीडा अस्ति। जापानीदलः अतीव बलवान् अस्ति। जापानदेशः न केवलं एशियादेशस्य शीर्षदलः अस्ति, अपितु विश्वस्तरीयः दलः अपि अस्ति।

——रक्षात्मक प्रदर्शनस्य विश्लेषणं कुर्वन्तु

इवान्कोविच् - "अस्माभिः अग्रिमनवक्रीडाणां कृते यथार्थतया उत्तमः सारांशः करणीयः। पूर्वसज्जतासु वयं बहुधा रक्षात्मकं सज्जतां कृतवन्तः, परन्तु अद्य वयं बहु गोलानि स्वीकृतवन्तः येषां स्वीकारः न कर्तव्यः आसीत्। अस्माभिः तानि विश्लेषणं कर्तव्यम् सावधानतया क्रीडकैः सह यदा वयं गच्छामः तदा रक्षायां उत्पद्यमानानां समस्यानां समाधानं कुर्वन्तु।”

——उत्तरर्धे पञ्च रक्षकाणां कृते परिवर्तनम्

इवान्कोविच् - "अस्माकं कृते प्रथमार्धस्य प्रक्रिया विशेषतः अन्तिमपदे कन्दुकस्य हानिः अस्मान् समस्यां अनुभवति स्म । द्वितीयपर्यन्तं पृष्ठरेखायां जनानां संख्यां वयं शीघ्रं सुदृढं कर्तुं आशां वर्धयामः संक्रमणानि, परन्तु तस्मिन् स्थाने एकः समस्या आसीत् यस्याः विषये अधिकतया बलं दातव्यं यत् एतत् पश्चात् विश्लेषितं समाधानं च कर्तव्यम् युवानां कृते अतीव उत्तमं अनुभवं पाठं च आनयति” इति ।

——0-1 दक्षिणकोरिया 0-7 जापान

इवान्कोविच् - "अहं पूर्वं जापानस्य दृढबलस्य उपरि बलं ददामि स्म। वयं खलु पूर्वं बहु सज्जताः कृतवन्तः, क्रीडायाः कठिनतायाः पूर्वानुमानं कर्तुं शक्नुमः। अद्यापि अस्माभिः पश्चात् सज्जतां सुदृढां कर्तुं आवश्यकं, अन्तर्राष्ट्रीयक्रीडादिने अन्तरकालस्य उपयोगं कर्तुं च आवश्यकम् अधिकं पर्याप्तं सज्जताः " इति ।