समाचारं

वीथिकायां कारमध्ये मृतः पुरुषः, पुलिस: बाह्यक्षतिः न प्राप्ता

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग एन्बो इत्यनेन निर्मितम्

अवलोकन समाचार संवाददाता झांग एन्बो

४ सितम्बर् दिनाङ्के सायं एकः नेटिजनः एकं भिडियो स्थापितवान् यत् झेजियांङ्ग-प्रान्तस्य वेन्झोउ-नगरस्य रुइयन्-नगरे वीथिकायां कारमध्ये एकः व्यक्तिः मृतः अभवत् ५ सितम्बर् दिनाङ्के प्रातःकाले ज़ोङ्गवाङ्ग न्यूज इत्यस्य एकः संवाददाता रुइयन् नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य डोङ्गशान् पुलिस स्टेशनं फ़ोनं कृतवान् यत् न्यायिकपरिचयानन्तरं मृतस्य उपरि कोऽपि बाह्यः चोटः न प्राप्तः ruled out इति मृतः अन्त्येष्टिगृहं प्रेषितः अस्ति।

सितम्बर्-मासस्य चतुर्थे दिने सायंकाले एकः नेटिजनः एकं भिडियो स्थापितवान् यत् झेजियाङ्ग-प्रान्तस्य रुइयन्-नगरे एकः व्यक्तिः वीथिकायां कारमध्ये मृतः दृश्यते इति। (स्रोतः/वीडियो स्क्रीनशॉट्)

नेटिजनेन स्थापिते भिडियोमध्ये भवन्तः द्रष्टुं शक्नुवन्ति यत् १२० एम्बुलेन्सः घटनास्थले आगतः, वर्दीधारिणः कर्मचारीः चेतावनीपट्टिकाभिः दृश्यं अवरुद्धयन्ति। ज़ोङ्गवाङ्ग न्यूज इत्यस्य एकः संवाददाता नेटिजन इत्यस्मै स्थितिविषये पृच्छितुं निजीसन्देशं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

विडियोमध्ये सूचनायाः माध्यमेन ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता ज्ञातवान् यत् विडियो शूटिंग् स्थानं झेजियांग प्रान्तस्य रुइयन् नगरे नेविगेशन रोड् युमेङ्ग रोड् इत्येतयोः चौराहस्य समीपे अस्ति।

५ सितम्बर् दिनाङ्के प्रातःकाले ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता रुइयन्-नगरस्य डोङ्गशान् उपजिल्लाकार्यालयं फ़ोनं कृतवान्, यत्र एषा घटना अभवत् एकः कर्मचारी अवदत् यत् ४ सितम्बर् दिनाङ्के सायं कश्चन पुलिसं फ़ोनं कृतवान् यत् कश्चन कारमध्ये मृतः इति, तथा च उपजिल्लाकार्यालयः कार्यरतः आसीत् सूचनां प्राप्य कर्मचारिणः घटनास्थले त्वरितम् आगतवन्तः। ज्ञायते यत् कारमध्ये एकः पुरुषः मृतः, पुलिसैः अन्वेषणं कृतम् अस्ति "न्यायिकवैद्यः घटनास्थले अस्ति। अहं श्रुतवान् यत् सः त्रयः दिवसाभ्यः अधिकं मृतः आसीत्।

तदनन्तरं ज़ोङ्गवाङ्ग न्यूजस्य संवाददातारः रुइयन् नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्मै फ़ोनं कृतवन्तः, ततः एकः कर्मचारी अवदत् यत् तेषां कृते वास्तवमेव अलार्मः प्राप्तः अस्ति तथा च एकः व्यक्तिः मृतः इति पुष्टिं कृतवान् विशिष्टविवरणार्थं तेषां न्यायक्षेत्रे स्थितं पुलिस स्टेशनं पृच्छितव्यम्।

ज़ोङ्गजियान न्यूजस्य संवाददाता तत्क्षणमेव रुइआन् नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य डोङ्गशानपुलिसस्थानकं फ़ोनं कृतवान् एकः कर्मचारी अवदत् यत् सितम्बर् ४ दिनाङ्के सायंकाले एकः पुरुषः वास्तवमेव कारमध्ये मृतः अभवत् न्यायिकपरीक्षायाः अनन्तरं मृतकस्य उपरि कोऽपि बाह्यः चोटः न प्राप्तः , तथा च हत्या प्रारम्भे निरस्तः आसीत्, अन्त्येष्टिगृहं नीतः अस्ति।