समाचारं

स्थापनायाः ३ मासानां न्यूनकालानन्तरं ओपनएआइ इत्यस्य पूर्वमुख्यवैज्ञानिकस्य नूतनकम्पनीयाः वित्तपोषणार्थं १ अरब अमेरिकीडॉलर् प्राप्तम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थापनायाः मासत्रयात् अपि न्यूनकालानन्तरं इलिया इत्यस्याः नूतनकम्पनीयाः वित्तपोषणं १ अर्ब अमेरिकीडॉलर्-रूप्यकाणां कृते प्राप्तम् ।
४ सितम्बर् दिनाङ्के स्थानीयसमये ओपनएआइ-सहसंस्थापकेन पूर्वमुख्यवैज्ञानिकेन च इलिया सुत्स्केवरेन स्थापिता नूतना कम्पनी एसएसआई (सुरक्षितसुपरइंटेलिजेन्स्) इत्यनेन घोषितं यत् एनएफडीजी (संयुक्तस्वामित्वयुक्ता निवेशकम्पनी) सहितनिवेशकानां कृते १ अरब अमेरिकीडॉलर् वित्तपोषणं प्राप्तम् github इत्यस्य पूर्वसीईओ nat friedman तथा ssi सहसंस्थापकः daniel gross), a16z, sequoia capital, dst global तथा sv angel इति । तस्मिन् एव काले कम्पनीयाः मूल्याङ्कनं अपि ५ अर्ब अमेरिकीडॉलर् यावत् अभवत् ।
इलिया अपि वित्तपोषणवार्ता अग्रे प्रेषयित्वा लिखितवान् यत् "पर्वतः पुष्टिः अभवत्, आरोहणं आरभ्यत इति समयः अस्ति" इति ।
विदेशीयमाध्यमानां समाचारानुसारं एसएसआई इत्यस्य सम्प्रति १० कर्मचारीः सन्ति, तस्य वित्तपोषणस्य उपयोगेन कम्प्यूटिंगशक्तिक्रयणं शीर्षप्रतिभानां च नियुक्तिः कर्तुं योजना अस्ति
"अस्माकं कृते महत्त्वपूर्णं यत् अस्माकं निवेशकाः सन्ति ये सुरक्षितसुपरइन्टेलिजेन्से सम्यक् कूर्दितुं अस्माकं मिशनं अवगच्छन्ति, सम्मानयन्ति, समर्थनं च कुर्वन्ति, विशेषतः उत्पादं विपण्यं प्रति आनयितुं पूर्वं कतिपयवर्षं यावत् समयं गृह्णन्ति" इति ग्रॉस् अवदत्।
ग्रॉस् इत्यस्य मते एसएसआई अभ्यर्थीनां "उत्तमचरित्रस्य" परीक्षणार्थं घण्टाः व्ययति तथा च क्षेत्रे योग्यतायाः अनुभवस्य च अधिकं बलं न दत्त्वा असाधारणक्षमतायुक्तान् जनान् अन्वेषयति
एसएसआई इत्यनेन उक्तं यत् क्लाउड् प्रदातृभिः चिप् कम्पनीभिः सह सहकार्यं कर्तुं योजना अस्ति, परन्तु अद्यापि केषु कम्पनीभिः सह सहकार्यं कर्तव्यमिति निर्णयः न कृतः।
इलिया उक्तवान् यत् ओपनएआइ इत्यस्मात् भिन्नं स्केलिंग्-पद्धतिं प्रयोक्ष्यति, परन्तु विवरणं न प्रकटितवान् । "सर्वः केवलं स्केलिंग् अनुमानं वदति" इति सः अवदत् "किन्तु सर्वे पृच्छितुं उपेक्षन्ते, वयं किं स्केल कुर्मः?"
अस्मिन् वर्षे मेमासे इलिया ओपनएआइ-संस्थायाः राजीनामाम् अददात् । २० जून दिनाङ्के सः एसएसआइ इति नूतनकम्पनीयाः स्थापनायाः घोषणां कृतवान् यत् नूतना कम्पनी सुरक्षितासुगुप्तचरस्य अनुसरणं कर्तुं प्रतिबद्धा भविष्यति, "केवलं एकेन ध्यानेन, एकेन लक्ष्येन, एकेन उत्पादेन च। वयं लघुस्य समर्थस्य च माध्यमेन क्रान्तिकारी सफलतां प्राप्नुमः" इति team, thereby एतत् लक्ष्यं प्राप्तुं ग्रोस्, डैनियल लेवी च सह इलिया इत्यनेन कम्पनी स्थापिता । ग्रॉस् एप्पल्-संस्थायाः पूर्वकार्यकारी, y-combinator-साझेदारः च अस्ति, लेवी च पूर्वं openai-संशोधकः अस्ति ।
उल्लेखनीयं यत् openai इत्यस्य मूल्याङ्कनं us$1 अरबं यावत् भवति इति अद्यैव प्रकाशितम् अस्ति निवेशकानां मध्ये thrive capital, microsoft, apple, nvidia च सन्ति।
तदतिरिक्तं openai इत्यस्य “strawberry” परियोजना अपि अस्मिन् शरदऋतौ एव प्रारम्भः भविष्यति इति प्रकाशितम् अस्ति । "स्ट्रॉबेरी" परियोजनायाः पूर्वं "q*" इति उच्यते स्म, यत् ओपनएआइ इत्यस्य "अदालतयुद्धस्य" कारणं आसीत्, मुख्यकार्यकारी सैम आल्ट्मैन् इत्यस्य आकस्मिकं निष्कासनस्य च कारणम् आसीत् । अन्ततः अल्ट्रामैन् कम्पनीं प्रति प्रत्यागत्य संचालकमण्डलस्य पुनर्गठनं कृत्वा एषा घटना समाप्तवती, इलिया अपि संचालकमण्डलात् अन्तर्धानं जातम्
तस्मिन् समये सूत्रेषु उक्तं यत् मुलाटी इत्यनेन कर्मचारिभ्यः उक्तं यत् q* (उच्चारणं q-star) ai इत्यस्य सफलतायाः विषये एकं पत्रं बोर्डं कार्यवाही कर्तुं प्रेरितवान्।
q* इत्यस्य विषये openai इत्यस्य प्रगतेः कारणेन केचन कम्पनी-अन्तःस्थाः विश्वासं कृतवन्तः यत् "सुपर इन्टेलिजेन्स (agi)" इति अन्वेषणे एषा तेषां सफलता भवितुम् अर्हति । openai इत्यनेन agi इत्यस्य परिभाषा अस्ति यत् “ai प्रणालीः ये मनुष्याणाम् अपेक्षया चतुराः सन्ति” इति ।
इलिया वास्तवमेव q* दृष्टवान् वा इति सर्वदा जनानां ध्यानस्य केन्द्रं भवति स्म, सार्वजनिकसाक्षात्कारेषु अपि बहुवारं पृष्टः अस्ति, सः च बहुवारं इलिया प्रति स्वस्य प्रेम्णः सम्मानं च प्रकटितवान् अस्ति।
इलिया openai त्यक्त्वा पुनः ai सुरक्षाविषये जनानां चिन्तनं प्रेरितवान् । ततः परं ओपनएआइ इत्यत्र अपि कार्मिकपरिवर्तनस्य अनुभवः अभवत् । अगस्तमासे ओपनएआइ-अध्यक्षः ग्रेग् ब्रॉकमैन् इत्यनेन उक्तं यत् सः वर्षस्य अन्ते यावत् अवकाशं गृह्णीयात्, सहसंस्थापकः जॉन् शुल्मैन् प्रतिद्वन्द्वी एन्थ्रोपिक् इत्यस्मै जहाजं कूर्दितवान्, तथा च चैट्जीपीटी-प्रमुखः पीटर डेङ्गः अपि राजीनामा दत्तवान् इति प्रकाशितम्
द पेपर रिपोर्टर किन् शेङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया