समाचारं

चीनीयबाजारस्य कृते ऑडी इत्यस्य नूतना कारयोजना: q6l ई-ट्रॉन् २०२५ तमस्य वर्षस्य मध्यभागे प्रक्षेपणं भविष्यति, तथा च "उत्तरं दक्षिणं च ऑडी" द्वयोः उत्पादनयोः a5 इति उत्पादनं भविष्यति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् ऑडी इत्यनेन अद्य चीनीयबाजारस्य कृते अधिकानि नवीनकारनियोजनसूचनाः प्रकाशिताः २०२५ तमस्य वर्षस्य मध्यभागात् आरभ्य प्रथमवारं पीपीई लग्जरी शुद्धविद्युत्मञ्चे आधारितं स्थानीयतया निर्मितं ऑडी क्यू६एल ई-ट्रॉन् मॉडल् श्रृङ्खलां प्रारभ्यते। आगामिवर्षद्वये ऑडी द्वयोः स्थानीयसाझेदारयोः (china faw तथा saic motor) सह कार्यं कृत्वा नूतनानि शुद्धविद्युत्माडलं ईंधनमाडलं च प्रक्षेपयिष्यति ।

२०२५ तमस्य वर्षस्य मध्यभागात् आरभ्य ऑडी चीन faw इत्यनेन सह मिलित्वा चीनीयबाजारस्य कृते विशेषरूपेण डिजाइनं कृतस्य पीपीई-मञ्चस्य आधारेण शुद्धविद्युत्-माडलं प्रक्षेपयिष्यति । तदतिरिक्तं पीपीसी (प्रीमियम प्लेटफॉर्म कम्बशन) विलासिता ईंधनवाहनमञ्चे आधारितस्य स्थानीयमाडलस्य नूतनपीढीयाः अपि अनावरणं भविष्यति, यत्र नूतनः ऑडी ए५ परिवारः अपि अस्ति ऑडी ए५ परिवारस्य उत्पादनं चीनदेशे ऑडी इत्यस्य प्रमुखसाझेदारद्वयेन चीन faw तथा saic इत्यनेन संयुक्तरूपेण भविष्यति, तथा च भिन्नाः शरीरशैल्याः प्रदास्यन्ति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् ऑडी २०२४ तः आरभ्य स्वस्य वैश्विकरूपेण विमोचितानाम् वाहनानां नामकरणपद्धतिं समायोजयिष्यति।माडलनामेषु स्थापिताः सङ्ख्याः विद्युत्माडलानाम् ईंधनमाडलात् च भेदं कर्तुं प्रतीकं भविष्यन्ति। इतः परं समसङ्ख्याः विद्युत्माडलस्य प्रतिनिधित्वं करिष्यन्ति, यथा audi q6 e-tron इति विषमसङ्ख्याः ईंधनमाडलस्य प्रतिनिधित्वं करिष्यन्ति, यथा audi a5; audi q6 e-tron इति प्रथमं मॉडलं यत् एतत् नूतनं वाहननामकरणपरम्पराम् अङ्गीकृतवान् ।

वैश्विकवाहननामकरणनियमान् कार्यान्वन् चीनस्य उच्चस्तरीयकारविपण्ये सफलतमेषु मॉडलेषु अन्यतमः ऑडी ए६एलः स्वस्य विद्यमानं नाम धारयिष्यति