समाचारं

"पोस्ट-८० दशकस्य" निवेशबैङ्कस्य मुख्याधिकारी आयोजनस्थलात् अपहृतः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के सिक्योरिटीज टाइम्स्·ब्रोकरेज चाइना इत्यस्य संवाददातृभिः विशेषतया ज्ञातं यत् शेनवान् होङ्गयुआन् सिक्योरिटीज अण्डरराइटिङ्ग् एण्ड् स्पॉन्सरिंग् कम्पनी लिमिटेड् इत्यस्य कार्यकारी महाप्रबन्धकः वाङ्ग झाओपिङ्ग् इत्ययं सम्बन्धितविभागैः आयोजनस्थलात् दूरं गृहीतः।

अधुना एव ब्रोकरेज् चाइना इत्यस्य एकः संवाददाता वाङ्ग झाओपिङ्ग् इत्यस्य सङ्ख्यां आहूतवान्, परन्तु सः कालः न प्राप्यते स्म ।

चीनप्रतिभूतिसङ्घस्य आधिकारिकजालस्थले सूचनानुसारं वाङ्ग झाओपिङ्गः २००९ तमे वर्षे शेनवान् होङ्गयुआन् प्रतिभूतिअण्डरराइटिंग् एण्ड् स्पॉन्सरिंग् कम्पनी लिमिटेड् (पूर्वं शेनिन् एण्ड् वाङ्गुओ सिक्योरिटीज कम्पनी लिमिटेड) इत्यत्र सम्मिलितः अभवत् तथा च अस्मिन् काले स्वस्य अभ्याससङ्गठने परिवर्तनं न कृतवान् कालांशः। तस्मिन् समये वाङ्ग झाओपिङ्ग् शेनयिन् वाङ्गुओ इत्यत्र सम्मिलितस्य अनन्तरं सः त्रि-बोर्ड-व्यापारे गभीररूपेण संलग्नः अस्ति, तथा च क्रमेण शेनवान् होङ्गयुआन् सिक्योरिटीज-अंडरराइटिङ्ग्-प्रायोजक-कम्पनीयाः नूतन-तृतीय-बोर्ड-व्यापारे, अनन्तरं बीजिंग-स्टॉक-एक्सचेंज-व्यापारे च नेता अभवत् सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग झाओपिङ्गस्य जन्म १९८० तमे वर्षे जूनमासे अभवत्, सः "८० तमस्य दशकस्य अनन्तरं पीढी" अस्ति ।

१२ जुलै दिनाङ्के बीजिंग-स्टॉक-एक्सचेंज तथा नेशनल् इक्विटीज-एक्सचेंज एण्ड् कोटेशन्स् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रतिभूति-कम्पनीनां अभ्यास-गुणवत्ता-मूल्यांकनस्य परिणामाः प्रकाशिताः शेन् वान होङ्गयुआन् इत्यस्य समग्रः स्कोरः पञ्चमस्थाने अस्ति ।

शेनवान होङ्गयुआन् इत्यनेन २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने प्रकटितं यत् बीजिंग-स्टॉक-एक्सचेंजस्य उद्घाटनात् आरभ्य कम्पनी बीजिंग-स्टॉक-एक्सचेंज-मध्ये २१ निर्गमन-सूची-परियोजनानि सम्पन्नवती (चयनित-स्तर-स्थानांतरण-बोर्ड्-सहिताः), ४ अरब-युआन्-रूप्यकाणि संग्रहितवती, तथा च कम्पनीनां संख्या तथा च संकलितधनस्य राशिः उभयम् अपि उद्योगे द्वितीयस्थाने एव तिष्ठति। neeq व्यवसायस्य दृष्ट्या, रिपोर्टिंग अवधिमध्ये, तया 15 अनुशंसितसूचीकरणं तथा दिशात्मकनिर्गमनपरियोजनानि सम्पन्नानि, उद्योगे 3 स्थाने कुलम् 850 सूचीकृतकम्पनयः अनुशंसिताः, सूचीकृतकम्पनीनां कृते कुल 931 दिशात्मकनिर्गमनस्य प्रावधानं कृतम्, तथा च क सूचीकृतकम्पनीनां कृते कुलम् ३७.७५२ अरबं इक्विटीवित्तपोषणं प्रदत्तम्, उभयम् अपि उद्योगे प्रथमस्थाने आसीत् ।