समाचारं

के वेन्झे जमानतं नकारयितुम् इच्छति? पार्षदः लान् इदं निरर्थकं मन्यते यत् यदि भवान् पर्दातः अन्तर्धानं भवति तर्हि भवान् लोकप्रियतां नष्टं करिष्यति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्लान्यायालयः (अतः परं "उत्तरन्यायालयः" इति उच्यते) अद्य (5th) निरोधन्यायालयं पुनः उद्घाटयिष्यति यस्य प्रकरणस्य कृते बीजिंग-नगरे कुओमिन्ताङ्ग-पार्टी-अध्यक्षः के वेन्झेः सम्मिलितः अस्ति यत् बहिः जगत् ध्यानं ददाति यत् के पोस्ट् कर्तुं नकारयितुं शक्नोति वा इति जमानत। कुओमिन्ताङ्ग ताइपे-नगरस्य पार्षदः लियू कैवेइ इत्यनेन प्रकटितं यत् केएमटी जमानतस्य अस्वीकारं कर्तुं अतीव दृढनिश्चयः अस्ति, परन्तु सा वास्तविकतां उत्थापितवती, के यिंग् इत्यनेन च आह्वानं कृतवती यत् सः स्वस्य भावनायाः सह युद्धस्य स्थाने युद्धं कर्तुं व्यावसायिककानूनीमुकदमरणनीतयः उपयुज्यताम्।

पूर्वं ज्ञातं यत् यदि सः निरुद्धः भवति तर्हि के वेन्झे जमानतं नकारयिष्यति इति जनपक्षस्य प्रतिनिधिः हुआङ्ग गुओचाङ्गः अवदत् यत् के वेन्झे सर्वोत्तमसमये स्वस्य निर्दोषतायाः रक्षणार्थं सर्वाधिकं उपयुक्तानि पद्धतीनि उपयुज्यते इति।

अस्मिन् विषये लियू कैवेइ इत्यनेन उक्तं यत् के वेन्झे इत्यनेन जमानतस्य अङ्गीकारः करणीयः वा इति सम्यक् चिन्तनीयम्। सा प्रकटितवती यत् जनदलस्य जनाः जमानतस्य अस्वीकारं कर्तुं अतीव दृढनिश्चयाः सन्ति, के वेन्झे एव अस्वीकारस्य प्रस्तावम् अकरोत् । तथापि लियू कैवेई इत्यस्य मतं यत् ताइवानस्य न्यायपालिका त्रुटिपूर्णा अस्ति तथा च आगत्य आगत्य को भावनायाः स्थाने युद्धं कर्तुं व्यावसायिककानूनीमुकदमरणनीतयः उपयोक्तव्याः।

तदतिरिक्तं लियू कैवेई इत्यनेन सूचितं यत् को वेन्झे एतया घटनायाः कारणेन विषादितः न भविष्यति, परन्तु तस्य प्रभावः खलु भविष्यति, यतः "लघुतृणानां" (जनपक्षस्य युवानां समर्थकानां) निष्ठा सघनतां प्राप्स्यति चेदपि न भविष्यति अधिकतृणं यावत् प्रसृतम्। लियू कैवेई इत्यनेन पुनः उक्तं यत् को वेन्झे इत्यस्य जमानतस्य अस्वीकारः निरर्थकः भविष्यति, यतः जनपक्षः एकव्यक्तिपक्षः अस्ति यदि को वेन्झे सर्वदा पर्दातः अन्तर्धानं भवति तर्हि जीवनस्य सर्वेषां वर्गानां चर्चाः अपि उत्साहं नष्टं करिष्यन्ति।(straits herald ताइवानस्य संवाददाता lin jingxian)