समाचारं

यदा के वेन्झे निरुद्धः अभवत् तदा निरोधकेन्द्रेण निर्मितं रात्रिभोजनं ब्रेज्ड् शूकरस्य ट्रॉटर्, ब्रेज्ड् मत्स्यगोलकं, ऋतुशाकानि, लघुमत्स्यमिसोसूपं च आसीत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य यूनाइटेड् न्यूज नेटवर्क् इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् जिंगहुआ सिटी फ्लोर एरिया रेशियो धोखाधड़ी प्रकरणं निरन्तरं प्रसरति यत् ताइपे सिटी इत्यस्य पूर्वमेयरस्य के वेन्झे इत्यस्य अन्वेषणं अभियोजकैः कृतम् यत् सः भ्रष्टाचार-अपराध-अध्यादेशस्य अनुसारं स्वकर्तव्यस्य उल्लङ्घनेन स्वस्य कर्तव्यस्य उल्लङ्घनं कृतवान्। and was banned from seeing him तथा अद्यतननिर्णयार्थं पुनः प्रेषितवान्। अद्य सायं ५ वादने ताइपे-जिल्लान्यायालयेन निर्णयः कृतः यत् के वेन्झे इत्यस्याः अनुमतिं विना निरोधः करणीयः इति।

के वेन्झे सायं ६ वादने कारागारस्य कारं आरुह्य एकान्ते "विशेषकारं" गृहीत्वा ताइपे निरोधकेन्द्रं प्रति गतः । को वेन्झे इत्यस्य समर्थकानां समागमं निवारयितुं न्यू ताइपे-नगरस्य तुचेङ्ग-पुलिसविभागेन अद्य सायंकाले ताइपे-निरोधकेन्द्रस्य परितः पूर्वनियोजनाय ९० पुलिस-अधिकारिणः त्वरितरूपेण प्रेषिताः येन “लघुतृणाः” निरोधकेन्द्रस्य बहिः एकत्रिताः न भवेयुः |.

डोङ्गसेन् न्यूज इत्यस्य अनुसारं ताइपे-निरोधकेन्द्रे ये रात्रिभोजनस्य व्यञ्जनानि तस्य अभिवादनं कृतवन्तः ते ब्रेज्ड् पोर्क ट्रॉटर्, ब्रेज्ड् फिशबॉल्स्, ऋतुकाले शाकानि, लघुमत्स्यमिसो सूपं च आसन् परन्तु भोजनसेवासमयः (१८:००) व्यतीतः इति कारणतः के वेन्झे इत्यस्य केवलं द्वौ विकल्पौ आस्ताम् : तण्डुलगोलः, रोटिका च ।