समाचारं

अद्यतनम् ! युक्रेनदेशस्य उपप्रधानमन्त्री विदेशमन्त्री च औपचारिकरूपेण राजीनामा ददति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) मतदानं कृतवान् ।कुलेबा इत्यस्य विदेशमन्त्रीपदस्य त्यागपत्रस्य अनुमोदनम्

कुलेबा । चित्रस्य स्रोतः : cctv news client

तदनन्तरं युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) मतदानं कृतवान्युक्रेनस्य उपप्रधानमन्त्री वेलेशुकस्य राजीनामा अनुमोदनम्

४ सितम्बर् दिनाङ्के युक्रेनदेशस्य वर्खोव्ना राडा इत्यस्य अध्यक्षः स्टीफन्चुक् स्वस्य आधिकारिकसामाजिकमाध्यमेन घोषितवान् यत् युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यनेन युक्रेनदेशस्य संसदे स्वस्य राजीनामा प्रदत्तः। युक्रेन-संसदस्य नवीनतम-पूर्ण-सत्रे तस्य विषये विचारः भविष्यति इति स्टीफन्चुक् अवदत् ।

सितम्बर्-मासस्य ५ दिनाङ्के युक्रेनदेशस्य वर्खोव्ना-राडा-संस्थायाः कुलेबा-महोदयस्य विदेशमन्त्रीपदस्य त्यागपत्रस्य अनुमोदनार्थं मतदानार्थं सभा अभवत् । चित्रस्य स्रोतः : cctv news client

तदतिरिक्तं यूक्रेन-सर्वकारस्य अनेके वरिष्ठाः अधिकारिणः, यत्र उपप्रधानमन्त्री ओल्गा स्टेफानिशिना, सामरिक-उद्योगमन्त्री, न्यायमन्त्री, पर्यावरणमन्त्री च सन्ति, तेन तृतीये दिने स्वस्य राजीनामाः प्रदत्ताः यूक्रेन सरकार "समायोजन" भाग। युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) चतुर्थे दिनाङ्के उपर्युक्तानां कर्मचारिणां पदात् निष्कासनार्थं मतदानं कृतवान् ।

युक्रेनदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे पूर्वं राजीनामा दत्तैः अधिकारिभिः सहयुक्रेनदेशस्य सर्वकारीयमन्त्रिमण्डले प्रायः एकतृतीयभागः सम्प्रति रिक्तः अस्ति

युक्रेनदेशस्य सत्ताधारी दलस्य सेवण्ट् आफ् द पीपुल् इत्यस्य संसदीयसमूहस्य अध्यक्षः डेविड् अरहमिया सामाजिकमाध्यमेषु अवदत् यत्,अस्मिन् सप्ताहे सर्वकारे "बृहत् समायोजनं" भवितुं शक्नोति, यत्र मन्त्रिमण्डलस्य आर्धाधिकानां कर्मचारिणां परिवर्तनं भविष्यति इति अपेक्षा अस्ति

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-सर्वकारः "प्रमुखरक्तपरिवर्तनानां" अनेकपरिक्रमान् गतः । गतवर्षस्य सेप्टेम्बरमासे राष्ट्रपतिः जेलेन्स्की इत्यनेन रक्षामन्त्री रेज्निकोव इत्यस्य पदात् निष्कासनं कृतम् ।

स्रोतः सीसीटीवी न्यूज क्लाइंट