समाचारं

volvo es90 teaser image released, आधिकारिकतया मार्च 2025 तमे वर्षे अनावरणं भविष्यति इति अपेक्षा अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार volvo es90 पूर्वावलोकनचित्रं विमोचितम् अस्ति, तस्य आधिकारिकरूपेण अनावरणं मार्च २०२५ तमे वर्षे भविष्यति इति अपेक्षा अस्ति । नूतनं कारं मध्यम-बृहत्-शुद्ध-विद्युत्-सेडान्-रूपेण स्थापितं अस्ति तथा च एतत् spa2-मञ्चे निर्मितम् अस्ति, एतत् न केवलं द्वय-मोटर-शक्ति-प्रणाल्या सह सुसज्जितम् अस्ति, अपितु अधिकतम-111 किलोवाट्-घण्टा-बैटरी-पैक्-सहितं अपि मेलनं भविष्यति तस्मिन् एव काले एतत् कारं नवीनतमं पारिवारिकशैल्याः डिजाइनशैलीं अपि स्वीकुर्यात्, तस्य लिडार्-प्रणाल्याः उपयोगः अपेक्षितः अस्ति । अवगम्यते यत् वोल्वो ईएस९० इत्यस्य उत्पादनं चीनीयकारखाने भविष्यति, भविष्ये तस्य प्रक्षेपणानन्तरं मर्सिडीज-बेन्ज् ईक्यूई, बीएमडब्ल्यू i5 इत्यादिभिः मॉडलैः सह स्पर्धां करिष्यति

अस्मिन् समये विमोचितस्य ट्रेलरस्य अनुसारं पूर्वं उजागरितैः रेण्डरिंग्-सहितं च वोल्वो es90 नवीनतमं पारिवारिकशैल्याः डिजाइनभाषां स्वीकुर्यात् तथा च समग्ररूपेण आकारः तुल्यकालिकरूपेण सरलः भविष्यति अग्रमुखे बन्दजालं तथा उभयतः प्रतिष्ठितं तीक्ष्णतरं च "थोर्स् हैमर" हेडलाइट्स् दृढं परिचयं जनयन्ति, यदा तु सुडौ हुडः, उद्धृतपसली च कृष्णवर्णीयेन निम्नजालेन सह डिजाइनं कृतम् अस्ति

(volvo es90 प्रतिपादनम्)

नूतनकारस्य पार्श्वाकारः तुल्यकालिकः सुडौलः स्निग्धः च अस्ति, किञ्चित् अधः प्रवणं छतरेखा पृष्ठभागं यावत् विस्तृता अस्ति, कारस्य पार्श्वे धावन्त्याः कटिरेखायाः सह मिलित्वा दृश्यानुभवः अधिकः सुरुचिपूर्णः अस्ति तदतिरिक्तं वोल्वो ईएस९० विस्तरेण अलङ्कारार्थं क्रोम-तत्त्वानि अपि योजयति, तथा च गुप्तद्वारहन्डल-डिजाइनं स्वीकुर्वति । कारस्य पृष्ठभागे रात्रौ प्रकाशितस्य सुडौ थ्रू-प्रकारस्य पुच्छप्रकाशाः अत्यन्तं ज्ञातुं शक्यन्ते ।

(volvo es90 प्रतिपादनम्)

अवगम्यते यत् वोल्वो ईएस९० इत्यस्य शरीरस्य लम्बता ४९९० मि.मी., वाहनस्य विस्तारः १९४५ मि.मी., वाहनस्य ऊर्ध्वता १५४७ मि.मी., चक्रस्य आधारः ३१०२ मि.मी. शक्तिस्य दृष्ट्या नूतनं कारं spa2 प्लेटफॉर्म आर्किटेक्चरस्य आधारेण निर्मितं भविष्यति, तत्र द्वय-मोटर-शक्ति-प्रणाल्याः, १११ किलोवाट्-घण्टापर्यन्तं बैटरी-पैक् च भवति ज्ञातव्यं यत् अस्य कारस्य लिडार-प्रणाल्याः अपि उपयोगः अपेक्षितः अस्ति, उच्चस्तरीयसहायक-चालन-प्रणालीभिः, कार्यैः च सुसज्जितः भवितुम् अर्हति

(प्रतिपादनस्रोतः: स्वविकासः)

(फोटो/पाठः झाङ्ग जिओयी द्वारा)