समाचारं

पूर्वपुरुषबास्केटबॉलप्रशिक्षकस्य ली यागुआङ्गस्य वर्तमानस्थितिं दृष्ट्वा अहं अवगच्छामि यत् लियू गुओलियाङ्गः नूतनानां राष्ट्रियटेबलटेनिस्क्रीडकानां प्रशिक्षणं किमर्थं कर्तुम् इच्छति इति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक अन्वेषक सं 2

पूर्वपुरुषबास्केटबॉलप्रशिक्षकस्य ली यागुआङ्गस्य वर्तमानस्थितिं दृष्ट्वा अहं अवगच्छामि यत् लियू गुओलियाङ्गः किमर्थं उन्मत्तरूपेण नूतनानां राष्ट्रिय टेबलटेनिसक्रीडकानां संवर्धनं कर्तुम् इच्छति स्म।

01

ओलम्पिकक्रीडायाः समये अस्माकं देशः कुलम् ४० स्वर्णपदकानि प्राप्तवान्, अस्य उत्तमस्य परिणामस्य पृष्ठतः न केवलं क्रीडकानां परिश्रमः, अपितु तेषां पृष्ठतः प्रशिक्षकाणां श्रेयः अपि आसीत्

अन्यथा क्रीडकाः विजयानन्तरं सद्यः एव स्वप्रशिक्षकान् न आलिंगयन्ति स्म ।

क्रीडकानां कृते प्रशिक्षकः सः व्यक्तिः भवति यः तेषां सह दीर्घतमं समयं यापयति, निकटतमः अपि व्यक्तिः भवति ।

पूर्वमहिलाबास्केटबॉलप्रशिक्षिका ली यागुआङ्गः तदानीन्तनस्य क्रीडकानां हृदयेषु परिवारस्य सदस्यः इव आसीत्, परन्तु सः, यस्य स्पष्टतया पत्तेः महान् समुच्चयः अस्ति, सः एतादृशे दुःखदस्थितौ अन्ते गमिष्यति इति को चिन्तयिष्यति स्म

कदाचित् यदि सः तदा राष्ट्रियदलस्य उत्तमः प्रशिक्षकः भवितुम् अर्हति स्म तर्हि सः परवर्तीषु वर्षेषु अस्मिन् विषये न पतति स्म ।

प्रारम्भिकवर्षेषु ली यागुआङ्गः पुरुषबास्केटबॉलदले अत्यन्तं उत्कृष्टः क्रीडकः इति वक्तुं शक्यते सः पुरुषबास्केटबॉलदले प्रथमः आक्रामकः रक्षकः आसीत् तस्य व्यापककौशलं परिश्रमेण च परिपूर्णम् आसीत्

तस्मिन् समये सः "desperate saburo" इति वक्तुं शक्यते स्म ।

सैन्यपरिसरस्य जन्मनः सः बाल्यकालात् एव टेबलटेनिस्, वॉलीबॉल इत्यादयः क्रीडाः इत्यादयः विविधाः क्रीडाः अभ्यासं कृतवान्, परन्तु तस्य केवलं बास्केटबॉलक्रीडायाः विशेषा रुचिः अस्ति

बास्केटबॉल-क्रीडायाः अनुरागं दृष्ट्वा तस्य मातापितरौ स्वपुत्रं व्यावसायिकप्रशिक्षणदले प्रेषितवन्तौ ।

सः अल्पकाले एव उत्तमं भङ्गक्षमता विकसितवान्, उत्तमः आक्रामकः रक्षकः भवितुम् अपि कोणे एव अस्ति ।

पश्चात् १९ वर्षे सः प्रान्तीयदले प्रविष्टवान्, परन्तु तदानीन्तनस्य प्रान्तीयदलस्य परिणामाः वास्तवमेव लज्जाजनकाः आसन् तथापि यदा सः सम्मिलितवान् तदा आरभ्य दलस्य बलं तत्क्षणमेव वर्धितम्

सः यथार्थतया समर्थः इति दर्शयितुं पर्याप्तं यत् एतत् प्रबलं बलं चीनीयपुरुषबास्केटबॉलराष्ट्रीययुवादलस्य कृते सफलतया चयनं कृत्वा एशियाईयुवाप्रतियोगितायां उत्तमं परिणामं प्राप्तुं शक्नोति।

अन्ते च तस्य उत्कृष्टता दृष्टा इति कारणतः सः विशेषप्रशिक्षणार्थं अमेरिकादेशं प्रेषितः ।

तस्मिन् समये विदेशं गन्तुं शक्नुवन् अतीव गौरवस्य विषयः आसीत्, सः स्वयमेव एतत् दुर्लभं अवसरं न अपव्ययितवान् अमेरिकादेशे गम्भीरतापूर्वकं प्रशिक्षणं कृत्वा चीनदेशं प्रत्यागत्य सः राष्ट्रियदलस्य कृते चयनितः

१९८४ तमे वर्षे चीनदेशस्य पुरुषबास्केटबॉलदलेन प्रथमवारं ओलम्पिकक्रीडायां भागः गृहीतः, पुरुषबास्केटबॉलदले च ली यागुआङ्गस्य नाम आसीत् ।

तस्मिन् समये सः जनसमूहेन स्वीकृतः इति वक्तुं शक्यते यद्यपि पुरुषाणां बास्केटबॉल-दलः अन्तिमपक्षे प्रवेशं कर्तुं असफलः अभवत् तथापि प्रथमे क्रीडने शीर्षदशसु स्थानेषु प्रवेशः उत्तमः आसीत्

ओलम्पिकस्य अनन्तरं सः विश्वचैम्पियनशिप्स्-क्रीडायां भागं ग्रहीतुं अधिकं आत्मविश्वासं प्राप्तवान्, परन्तु अस्याः स्पर्धायाः विषये राष्ट्रियदलस्य बहु आशा नासीत् किन्तु तस्मिन् समये मुख्यबिन्दुः चोदितः आसीत्, तस्य स्थाने गोङ्ग लुमिङ्ग् इत्ययं १.६६ मीटर् यावत् आसीत् उन्नतः।

परन्तु क्षेत्रे एकः आश्चर्यजनकः दृश्यः प्रादुर्भूतः यत् ली यागुआङ्ग-गोङ्ग लुमिङ्ग्-योः साझेदारी वस्तुतः असीमितक्षमताम् अवाप्तवती ।

तयोः चालितः सम्पूर्णं दलं पुनर्जन्मम् अभवत् इव, अन्ततः नवमस्थानं प्राप्तवान्, तस्मिन् समये अभिलेखं भङ्गं कृतवान् ।

तस्मिन् समये सः मीडियाद्वारा "सर्वश्रेष्ठः आक्रामकः रक्षकः" इति नामाङ्कितः ।

यदा एव प्रशंसकाः तस्य क्रीडावृत्तेः अन्यत् पदं अग्रे गन्तुं द्रष्टुम् इच्छन्ति स्म तदा एव एकः दुर्घटना अभवत् ।

02

प्रारम्भिकेषु वर्षेषु सः स्वस्य करियरस्य कृते परिश्रमं कुर्वन् आसीत्, प्रेम्णः चिन्तां कर्तुं तस्य अभिप्रायः नासीत् पश्चात् बास्केटबॉलजगति केचन परिणामाः प्राप्त्वा अन्यैः सह संवादं कर्तुं समयः प्राप्तः

२९ वर्षे सः बैडमिण्टनक्रीडकः लिआङ्ग यू इत्यनेन सह प्रमाणपत्रं प्राप्तवान् ।

मया मूलतः चिन्तितम् यत् ली यागुआङ्गः एकस्मिन् एव झटके चॅम्पियनशिपं जिगीषति, परन्तु पुरुषाणां बास्केटबॉल-दलं केवलं ११ स्थानं प्राप्त्वा पुनः आगतं इति को चिन्तयिष्यति स्म, यत् वास्तवतः स्वीकारं कर्तुं कठिनम् आसीत्

यतः तस्याः पुत्री आसीत्, तस्मात् लिआङ्ग यू आधिकारिकतया निवृत्तः भूत्वा सिचुआन् प्रान्तीयदलस्य प्रशिक्षकत्वेन पुनः आगतः ।

यद्यपि ली यागुआङ्गः अस्मिन् समये स्वस्य बास्केटबॉल-क्रीडां निरन्तरं कर्तुम् इच्छति स्म तथापि यथा यथा सः वृद्धः जातः तथा तथा पुरुष-बास्केटबॉल-दले कार्मिक-परिवर्तनं जातम् तथापि तस्य निवृत्ति-विचारः अपि आसीत्

अतः १९९० तमे वर्षे अन्ते सः चीनदेशस्य महिलानां बास्केटबॉलदलस्य मुख्यप्रशिक्षकरूपेण कार्यं कृतवान् ।

कथ्यते यत् नूतनः अधिकारी कार्यभारं स्वीकृत्य त्रीणि कार्याणि कर्तव्यानि सन्ति।

तस्मिन् समये महिलानां बास्केटबॉल-दले झेङ्ग् हैक्सिया इत्यस्याः उत्कृष्टक्षमतायाः कारणात् अङ्कणे अधिकांशं स्कोरिंग् तस्याः उपरि अवलम्बितम् आसीत् ।

परन्तु ली एतत् न अनुमन्यते यत् एकः व्यक्तिः सर्वं कर्तुं न शक्नोति।

न केवलं तस्य प्रशिक्षणविधयः तीव्रता च अत्यन्तं उच्चा आसीत्, येन क्रीडकाः अविरामं शिकायतुं प्रवृत्ताः आसन्, केचन एतत् प्रशिक्षणप्रतिरूपं स्वीकुर्वितुं अपि कष्टं अनुभवन्ति स्म, तेषां परित्यागस्य विचारः अपि आसीत्

यदा कश्चन दलं त्यक्तुं पृच्छति तदा सः तस्य मतेन चिन्तां न करोति यत् यथार्थतया बलिष्ठः दलः कस्यचित् विना किमपि कर्तुं शक्नोति, कोऽपि विशेषः भवितुम् न अर्हति

न समर्थनस्य स्तम्भः अपि, झेङ्ग हैक्सिया।

तस्मिन् समये झेङ्ग् हैक्सिया प्रशिक्षकस्य मार्गदर्शनेन विशेषतया असन्तुष्टः अभवत्, अन्ततः प्रत्यक्षतया राष्ट्रियदलं त्यक्तवान् । परन्तु अल्पकालानन्तरं सा आविष्कृतवती यत् महिलानां बास्केटबॉलदलः अद्यापि स्वस्य विना अङ्कणे उत्तमं परिणामं प्राप्तुं शक्नोति इति भाति

एतस्मिन् समये सा प्रशिक्षकं ली पूर्णतया अवगच्छति स्म, प्रतिद्वन्द्वस्य रणनीतिः कोऽपि समस्या नास्ति इति जानाति स्म, अतः पूर्वविग्रहाणां समाधानार्थं प्रशिक्षकं अन्वेष्टुं सा उपक्रमं कृतवती

ली यागुआङ्गस्य प्रशिक्षकः अपि अतीव सफलः अभवत् इति द्रष्टुं शक्यते ।

तथ्यैः सिद्धं जातं यत् एतत् खलु तदनन्तरं ओलम्पिकक्रीडायां महिलानां बास्केटबॉलदलेन रजतपदकं सफलतया प्राप्तम् यद्यपि अद्यापि प्रशिक्षकली इत्यस्य लक्ष्यात् किञ्चित् न्यूनम् आसीत् तथापि एतत् परिणामं स्पष्टतया अतीव उत्तमम् आसीत्

यदि सः केवलं स्वस्य अग्रतां अनुसृत्य आसीत् तर्हि अद्यापि तस्य उत्तमः प्रशिक्षकः, क्रीडकः च इति प्रसिद्धिः स्यात्, परन्तु दुर्भाग्येन तत् न भवति ।

03

पश्चात् सः आधिकारिकतया सिचुआन् क्रीडाआयोगस्य उपनिदेशकः अभवत्, यत्र सः मुख्यतया शूटिंग्, जलक्रीडा इत्यादीनां परियोजनानां दायित्वं स्वीकृतवान् ।

पश्चात् सिचुआन् क्रीडादलेन अष्टमराष्ट्रियक्रीडायाः समये षट् स्वर्णपदकानि प्राप्तानि ।

उपनिदेशकस्य कृते एतादृशाः राजनैतिकसाधनाः अत्यन्तं उत्कृष्टाः सन्ति, अपि च सः अधिकारीरूपेण वर्षेषु बहु व्यावहारिककार्यं अपि कृतवान्

परन्तु को चिन्तयिष्यति स्म यत् निवृत्तेः पञ्चवर्षेभ्यः अनन्तरं सः अधिकारीरूपेण वर्षेषु बहवः त्रुटयः कृतवान्, पूर्वमेव स्वस्य मूल-अभिप्रायस्य, मिशनस्य च उल्लङ्घनं कृतवान् इति प्रकाशितम्

न केवलं सः दलात् निष्कासितः, अपितु तस्य निवृत्तिपश्चात् सर्वे लाभाः अपि पुनः गृहीताः ।

एकस्याः पीढीयाः आख्यायिका वेदीतः आकर्षिता, परन्तु यदा तस्य वर्तमानस्थितिः उजागरिता तदा इदं प्रतीयते स्म यत् सः अवगच्छत् यत् लियू गुओलियाङ्गः किमर्थं नूतनान् क्रीडकान् प्रशिक्षयितुम् इच्छति इति।

यदा ली यागुआङ्गः प्रशिक्षकः आसीत् तदा सः सर्वदा वकालतम् अकरोत् यत् सर्वेषां क्रीडकानां स्वकौशलं वर्धयितव्यं, दलात् कोऽपि अभावः भवतु, ते सामान्यतया स्पर्धां कर्तुं शक्नुवन्ति इति सुनिश्चितं कुर्वन्तु इति

राष्ट्रिय-टेबल-टेनिस्-दलस्य अपि तथैव भवति, अन्तिमेषु वर्षेषु अनेकेषां राष्ट्रिय-टेबल-टेनिस्-दलस्य क्रीडकानां मेरुदण्डं सर्वे जानन्ति, परन्तु यथा यथा एते क्रीडकाः वृद्धाः भवन्ति तथा तथा भविष्ये तेषु अधिकांशः निवृत्तः भविष्यति

तस्मिन् समये राष्ट्रिय-टेबल-टेनिस्-दलस्य कृते नूतनानां क्रीडकानां आवश्यकता आसीत्, अतः नूतनानां क्रीडकानां कृते राष्ट्रिय-टेबल-टेनिस्-दलस्य प्रशिक्षणं, समायोजनं च आसीत्

विभिन्नस्पर्धाभ्यः नूतनानां क्रीडकानां क्षमतां मानसिकतां च पश्यन्तु किन्तु कस्यचित् क्रीडकस्य प्रशिक्षणस्य निश्चितस्तरं प्राप्तस्य अनन्तरं परीक्षा व्यक्तिगतक्षमता न भवति, अपितु मानसिकता स्थिरं भवति वा इति।

अधुना राष्ट्रिय-टेबलटेनिस्-क्रीडायां नूतनाः बलाः उद्भूताः, तदनन्तरं मकाऊ-डब्ल्यूटीटी-स्पर्धायां तेषां प्रदर्शनं द्रष्टुं शक्यते ।

अस्मिन् विषये लियू गुओलियाङ्गः ली यागुआङ्गः च समानौ स्तः किन्तु क्षेत्रे किमपि भवितुम् अर्हति ।

स्पर्धायां डिङ्ग् निङ्ग् इत्यस्य पृष्ठे सहसा चोटः अभवत्, अतः सन यिङ्ग्शा इत्यस्मै अस्थायीरूपेण क्रीडितुं कथितम् ।

परन्तु तत् उक्त्वा निवृत्तेः अनन्तरं क्रीडकानां जीवने बहु विवादः उत्पन्नः अस्ति, परन्तु केचन क्रीडकाः तस्य कारणेन पतिताः।

अद्यापि भवता महत् निर्णयं कर्तुं पूर्वं सम्यक् चिन्तनीयम्।