समाचारं

इन्टेल् इत्यनेन पेनाङ्ग् नूतनचिप् कारखाना परियोजना आंशिकरूपेण स्थगितवती, २००० तः अधिकाः जनाः बेरोजगारीम् अनुभवन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूत्रेषु उक्तं यत् इन्टेल् इत्यनेन मलेशियादेशस्य पेनाङ्ग-नगरे स्वस्य नूतनचिप्-पैकेजिंग्-परीक्षण-परियोजना आंशिकरूपेण स्थगितवती, यत् वर्षत्रयपूर्वं घोषितस्य ७ अरब अमेरिकी-डॉलर् (प्रायः ५० अरब आरएमबी) निवेशस्य भागः अस्ति

नगदप्रवाहसमस्यानां मध्यं एतत् कदमः कृतः यत् इन्टेल् इत्यनेन स्वस्य लाभांशं स्थगितम्, वैश्विकरूपेण कर्मचारिणां परिच्छेदनं च आरब्धम्। आंशिकनिरोधः केवलं इन्टेल्-संस्थायाः नूतनानां कारखानानां प्रभावं कर्तुं शक्नोति न तु तस्य विद्यमानकार्याणि ।

इन्टेल् इत्यस्य प्रायः १४,००० कर्मचारीः सन्ति, वैश्विकयोजनानुसारं प्रायः १५% कर्मचारिणः परिच्छेदं करिष्यति । अस्य अर्थः अस्ति यत् मलेशियादेशे २००० तः अधिकाः इन्टेल्-कर्मचारिणः कार्यक्षयस्य जोखिमे सन्ति । चिप्निर्माता अवदत् यत् २०२४ तमस्य वर्षस्य अन्ते अधिकांशः परिच्छेदः सम्पन्नः भविष्यति।

केवलं सप्ताहत्रयपूर्वं पेनाङ्गस्य मुख्यमन्त्री चाउ कोन् येओ इत्यनेन उक्तं यत् इन्टेल् पेनाङ्गनगरे विस्तारयोजनां निरन्तरं करिष्यति। इदं अस्पष्टं यत् इन्टेल् इत्यस्य १० अरब डॉलरस्य व्यय-कटन-योजना पेनाङ्ग-नगरं कथं प्रभावितं करिष्यति, परन्तु तया संकेतः दत्तः यत् टेक्-विशालकायः कर्मचारिणः परिच्छेदं न कर्तुं शक्नोति इति।

सूत्रेषु उक्तं यत् इन्टेल् मलेशियासहितस्य विश्वस्य विभिन्नेषु क्षेत्रेषु नूतननिवेशानां पुनर्विचारं कुर्वन् अस्ति।

स्रोतः विस्तरेण अवदत् यत् परियोजना "आंशिकरूपेण स्थगिता" अस्ति, यत् पेनाङ्ग-नगरस्य बयान-लेपास्-नगरे इन्टेल्-संस्थायाः नूतन-चिप्-कारखानस्य निर्माणम् अद्यापि प्रचलति परन्तु श्रमिकाणां संख्या न्यूनीकृता अस्ति

सूत्रेषु उक्तं यत्, "पूर्वं ते उपकरणानि तेषु क्षेत्रेषु स्थानान्तरयन्ति स्म यत्र समाप्तिः सम्पन्नं भवति स्म। परन्तु अधुना, उपकरणानां स्थानान्तरणं स्थगितम् अस्ति। प्रबन्धनं वैश्विकरूपेण काः परियोजनाः निरन्तरं करणीयाः इति निर्णयार्थं रणनीतिं निर्माति। अपेक्षा अस्ति यत् अन्ते यावत् of september, ba लिउबाईनगरे नूतनः कारखानः निरन्तरं भविष्यति वा स्थगितः भविष्यति वा इति निर्धारितं भविष्यति।"

अस्य उन्नतचिप्-कारखानस्य निर्माणस्य घोषणा २०२१ तमे वर्षे अभवत्, यत्र इन्टेल् १० वर्षेषु ७ अरब अमेरिकी-डॉलर्-निवेशं कर्तुं प्रतिबद्धवान् । तस्मिन् समये सूचना अभवत् यत् एतेन निवेशेन देशे ४,००० तः अधिकाः इन्टेल्-कार्यस्थानानि, ५,००० तः अधिकाः निर्माणकार्यस्थानानि च सृज्यन्ते ।

अवगम्यते यत् परिच्छेदप्रक्रिया पूर्वमेव आरब्धा अस्ति, कर्मचारिणः च सम्मिलितुं शक्नुवन्ति। "येषां कर्मचारिणां कृते ये इन्टेल्-सङ्गठने बहुवर्षेभ्यः सन्ति, तेषां कृते सेवानिवृत्तियोजना विकल्पः अस्ति। अन्यः विकल्पः स्वैच्छिकपृथक्करणम् अस्ति। प्रबन्धनम् विकल्पं कुर्वतां कर्मचारिणां संख्यायाः मूल्याङ्कनं करिष्यति। तदा एव सः निर्णयं करिष्यति यत् अतिरिक्तं अनैच्छिकपृथक्करणं कर्तव्यम् इति।

अगस्तमासस्य अन्ते ज्ञातं यत् इन्टेल् हानिं कटयितुं विकल्पान् तौलयति, यत्र स्वस्य फाउण्ड्री-एककस्य सम्भाव्यं पृथक्करणं वा विक्रयणं वा अपि अस्ति । इन्टेल् निवेशबैङ्करैः सह विकल्पानां विषये चर्चां कुर्वन् अस्ति इति कथ्यते, यत्र स्वस्य उत्पादस्य डिजाइनं, निर्माणसञ्चालनं च स्पिनं कृत्वा काः कारखानापरियोजनानि त्यक्तुं शक्यन्ते इति च।

इन्टेल्-कार्यकारीणां सेप्टेम्बरमासे स्वव्यापाररणनीतिं घोषयिष्यन्ति इति अपेक्षा अस्ति, यत्र मलेशियादेशः प्रमुखः क्षेत्रः अस्ति ।

अमेरिकादेशात् बहिः इन्टेल्-संस्थायाः बृहत्तमस्य विदेशेषु कारखानस्य स्थानम् अस्ति मलेशिया-देशे । इन्टेल मलेशिया इत्यत्र असेंबली-परीक्षणनिर्माणं, डिजाइनं विकासं च, वैश्विकसाझासेवाः, क्षेत्रीयविक्रयविपणनम् इत्यादीनां विविधक्षेत्राणां व्यावसायिकाः नियोजिताः सन्ति, यस्य कार्यबलस्य ९८% भागः मलेशियादेशीयः अस्ति

इन्टेल् मलेशिया इत्यस्य जालपुटस्य अनुसारं देशस्य वार्षिकविद्युत्-इलेक्ट्रॉनिक-उत्पादानाम् निर्याते एषा कम्पनी प्रायः २०% योगदानं ददाति । १९७२ तमे वर्षात् मलेशियादेशे इन्टेल्-संस्थायाः प्रायः ३२ अरब-रूप्यकाणां निवेशः कृतः । इन्टेल् १९७० तमे दशके आरम्भे पेनाङ्ग्-नगरे प्रवेशं कृतवती प्रथमासु बहुराष्ट्रीयकम्पनीषु अन्यतमम् आसीत्, येन पेनाङ्ग्-इत्यस्य इलेक्ट्रॉनिक्स-अर्धचालकयोः क्षेत्रीयकेन्द्रं भवितुं आधारः स्थापितः