समाचारं

chrome इत्यस्य अप्रचलनस्य अनन्तरं google firefox ब्राउजर् कृते jpeg-xl decoder इत्यस्य विकासाय rust भाषायाः उपयोगं कर्तुं विचारयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन phoronix इत्यनेन कालमेव (सितम्बर् ४ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र गूगलः firefox ब्राउजर् कृते jpeg-xl इमेज डिकोडरं लिखितुं rust भाषायाः उपयोगं विचारयति इति ज्ञापयति।

मोजिल्ला-संस्थायाः फायरफॉक्स-मुख्यप्रौद्योगिकी-अधिकारी बब्बी होले-इत्यनेन कालमेव उक्तं यत् सः फायरफॉक्स-ब्राउजर्-कृते rust-आधारितस्य jpeg-xl-इमेज-डिकोडर-विकासस्य समर्थनं करोति

"firefox browser will consider jpeg-xl implemented in rust" इति शीर्षकेण स्वस्य pull request प्रस्तावे it house इत्यनेन तस्य अनुवादः निम्नलिखितरूपेण कृतः ।

विगतमासेषु वयं google research इत्यत्र jpeg-xl दलेन सह firefox ब्राउजर् मध्ये jpeg-xl इत्यस्य भविष्यस्य विषये उत्पादकवार्तालापं कृतवन्तः।

डिकोडरस्य बहु-थ्रेडेड् c++ कोडस्य 100,000 तः अधिकाः पङ्क्तयः सन्ति, अतः सन्दर्भ-डिकोडरस्य (वर्तमानं firefox nightly पूर्वावलोकनविकल्पे निर्मितस्य) आक्रमणपृष्ठस्य विषये अस्माकं दीर्घकालीनचिन्ता अस्ति

एतस्याः समस्यायाः समाधानार्थं गूगल-दलेन स्वविशेषज्ञतायाः उपयोगेन rust इत्यस्मिन् सुरक्षितं, उच्च-प्रदर्शनं, संकुचितं, संगतं च jpeg-xl डिकोडरं निर्मातुं तथा च डिकोडरं firefox मध्ये एकीकृत्य सहमतम्

यदि ते सफलतया एतादृशं कार्यान्वयनम् योगदानं ददति यत् एतानि विशेषतानि पूरयति अस्माकं सामान्यानि उत्पादन-आवश्यकतानि च पूरयति तर्हि वयं तत् विमोचयिष्यामः ।

समयः वक्ष्यति यत् एतत् प्रारूपं jpeg इत्यस्य सार्वत्रिकं प्रतिस्थापनं भवति वा यत् केचन आशां कुर्वन्ति यत् एतत् भविष्यति।

यदि एतत् स्यात् तर्हि असंख्य-अनुप्रयोगेषु सम्भाव्य-स्मृति-सुरक्षा-दुर्बलतां प्रवर्तयितुं अत्यन्तं दुर्भाग्यं स्यात्, येषां समर्थनस्य अन्ते तस्य आवश्यकता भविष्यति

मूलदलस्य सुरक्षितः, द्रुतगतिः, युद्धपरीक्षितः च rust डिकोडरः एतां सम्भावनां बहुधा न्यूनीकर्तुं शक्नोति, अतः वयम् अस्मिन् मोर्चे प्रगतिम् प्रोत्साहयितुं स्वप्रभावस्य उपयोगं कुर्मः

jpeg-xl इत्यस्य परिचयः

jpeg xl इति रॉयल्टी-मुक्तं बिटमैप् सञ्चिकास्वरूपं यत् हानियुक्तं हानिरहितं च संपीडनं समर्थयति । विद्यमानं बिटमैप् प्रारूपं अतिक्रम्य तेषां सार्वत्रिकं प्रतिस्थापनं भवितुं अभिप्रेतम् ।

गूगलेन २०२२ तमे वर्षे jpeg-xl इमेज प्रारूपस्य प्रयोगात्मकसमर्थनं निष्कासितम्, मुख्यकारणं "समग्रपारिस्थितिकीतन्त्रे jpeg-xl प्रारूपे रुचिः नास्ति, येन प्रयोगानां प्रचारं निरन्तरं कर्तुं कठिनं भवति" इत्यादयः कारकाः इति

यदि firefox इत्यत्र डिकोडरस्य rust संस्करणेन सह प्रयोगः सफलः भवति तर्हि सम्भवतः google chrome jpeg-xl इत्यस्य समर्थनस्य पुनर्विचारं करिष्यति ।