समाचारं

याङ्ग लिपिङ्ग् इत्यस्य बहुवर्षपर्यन्तं तलाकं दत्त्वा तस्याः पूर्वपतिः लियू चङ्किङ्ग् इत्यस्याः सन्तानं नासीत् चेदपि दृढतया स्वपक्षे प्रत्यागतवान् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवाहानन्तरं याङ्ग लिपिङ्ग् इत्यस्याः सन्तानं भविष्यति वा इति सर्वदा पृष्टम् आसीत् ।

झू जुन् इत्यनेन "कलाजीवनम्" इत्यत्र पृष्टं यत् नृत्यस्य कारणेन सा बालकान् न इच्छति वा? याङ्ग लिपिङ्ग् इत्यस्य उत्तरम् अस्ति यत् -

"केषाञ्चन जनानां जीवनं कुलवंशं पारयितुं, केषाञ्चन अनुभवाय, केषाञ्चन प्रेक्षणीयं च। अहं जीवनस्य प्रेक्षकः अस्मि। अहं केवलं वृक्षः कथं वर्धते, नदी कथं प्रवहति, कथं च इति द्रष्टुं अस्मिन् जगति आगतः।" श्वेतमेघाः प्लवन्ति।"

पश्चात् चाई जिङ्ग् इत्यनेन अपि तस्याः साक्षात्कारः कृतः यत् सा नृत्यमार्गे वन्ध्यात्वं बलिदानं मन्यते वा इति । याङ्ग लिपिङ्ग् इत्यपि चिन्तयति यत् -

सा तादृशी पीडिता नास्ति। सा स्वजीवने आनन्दितवती, सा जानाति यत् सा किं करोति, तस्याः जीवने कोऽपि पश्चातापः नास्ति ।

नृत्यकारणात् तलाकं प्राप्तम्

अधुना ६० वर्षीयायाः याङ्ग लिपिङ्ग् इत्यस्याः सामाजिकमञ्चेषु जनाः तस्याः कृते सन्देशान् त्यजन्ति ।

कियत् अपि उत्तमा स्त्री अपूर्णा यदि न प्रसवम् । स्त्रियाः बृहत्तमा असफलता प्रसवः न भवति।

याङ्ग लिपिङ्ग् इत्यस्य व्याख्यानात् पूर्वं सर्वदा अन्यैः शङ्कितः प्रश्नः च कर्तव्यः भवति । सा केवलं स्वस्य जीवनपद्धतिं चिनोति स्म, प्रियं कृत्वा, अन्यस्य कदापि हानिं न कृतवती ।

किमर्थं न कर्तुं शक्यते ?

याङ्ग लिपिङ्ग् इत्यस्य द्वौ महत्त्वपूर्णौ भावनात्मकौ अनुभवौ अभवत् ।

तस्याः प्रथमः पतिः तस्याः सहकर्मी आसीत् यद्यपि नृत्ये ताभ्यां प्रतिध्वनिः आसीत् तथापि जीवने तयोः व्यक्तित्वं न उपयुक्तम् आसीत् ।

याङ्ग लिपिङ्ग् स्वस्य सर्वाम् ऊर्जां नृत्ये स्थापयितुम् इच्छति स्म, अतः सा विच्छेदं कर्तुं चितवती ।

यदा सा लियू चुन्किङ्ग् इत्यनेन सह मिलितवती यस्य प्रति सा आकृष्टा आसीत् तदा ते तत् प्रहारं कृत्वा परस्परं आत्मसहचराः सिद्धजीवनसहभागिनः च अभवन्

सप्तवर्षेभ्यः विवाहितौ याङ्ग् लिपिङ्ग्, लियू चुन्किङ्ग् च स्वमातापितरौ द्रष्टुं गृहं गतवन्तौ ।

४७ वर्षीयायाः याङ्ग लिपिङ्ग इत्यस्याः आरम्भादेव एषः अभिप्रायः आसीत्, भर्त्रा सह बालकं प्रसवः दुष्टः न भविष्यति इति भासते स्म

परन्तु यदा ते तस्य सज्जतां कर्तुं आरब्धवन्तः तदा ते अवगच्छन् यत् एतत् कियत् कठिनम् अस्ति । यतः सा गर्भधारणं कर्तुं असमर्था आसीत्, तस्मात् सा शारीरिकपरीक्षायै चिकित्सालयं गता।

गर्भावस्थायाः सामान्यशरीरवसादरः २२% तः उपरि भवितुमर्हति, तथा च याङ्ग लिपिङ्ग् इत्यस्याः वर्षाणां नृत्यस्य शरीरप्रबन्धनस्य च कारणेन शरीरे मेदः सामग्री अतीव न्यूना भवति

एतदपि कारणम् आसीत् यत् सा सफलतया गर्भधारणं कर्तुं न शक्नोति स्म ।

यदि भवन्तः गर्भधारणं कर्तुम् इच्छन्ति तर्हि भवन्तः स्वशरीरे केचन परिवर्तनानि कर्तुं अर्हन्ति । परन्तु यदि एतत् भवति तर्हि याङ्ग लिपिङ्ग् नृत्ये स्वस्य लाघवं नष्टं करिष्यति इति अर्थः ।

सा एतादृशं परिवर्तनं स्वीकुर्वितुं न शक्नोति स्म यदि द्वयोः मध्ये एकं चिन्वितुं भवति स्म तर्हि अपि सा नृत्यं चिन्वति स्म ।

तस्याः कृते नृत्यं आजीवनं कार्यं यत् सा त्यक्तुं न शक्नोति ।

परन्तु यदि सा एतादृशं मार्गं चिनोति स्म तर्हि तत् लियू चुन्किङ्ग् इत्यस्याः सन्तानस्य अधिकारं वंचितं करिष्यति अतः अत्यन्तं उलझने, वेदनायाश्च अधीनं याङ्ग लिपिङ्ग् लियू चुन्किङ्ग् इत्यनेन सह विच्छेदं कृतवान् ।

तदनन्तरं लियू चुन्किङ्ग् इत्यस्याः सामना असमञ्जसः अभवत्, सा केवलं दुःखेन स्वस्य गृहनगरं ताइवानं प्रति प्रत्यागन्तुं शक्नोति स्म ।

पूर्वपतिः पुनः आगच्छति

विच्छेदानन्तरं याङ्ग लिपिङ्ग् युन्नान्-नगरं प्रत्यागत्य नृत्य-वृत्तिम् अकुर्वत् । युन्नानस्य अद्वितीयनृत्यस्य उत्तमकौशलस्य च संरक्षणार्थं सा युन्नानस्य पारिस्थितिकगीतं नृत्यसङ्ग्रहं च निर्मातुं मनः कृतवती - "युन्नानस्य प्रतिबिम्बम्"

अस्मिन् काले सा नृत्यदलस्य कृते परिश्रमं कृतवती, अभिनेतानां वेतनं दातुं संघर्षं कृतवती, स्वस्य नृत्यदलस्य समर्थनार्थं विविधानि वाणिज्यिकप्रदर्शनानि विज्ञापनसमर्थनानि च स्वीकृतवती

तस्मिन् एव काले ताइवानदेशस्य लियू चुनकिङ्ग् इत्यस्याः याङ्ग लिपिङ्ग् इत्यस्याः स्मरणं भवति, यः तया सह दिवारात्रौ निवसति, स्वतन्त्रः आत्मा च अस्ति, तया सह सम्पर्कं च करोति । याङ्ग लिपिङ्ग् यदा कदा तस्मै ताइवानदेशस्य युन्नानस्य केचन छायाचित्राणि प्रेषयति स्म ।

किमर्थं ते सत्याम् आत्मसहचराः इति कथ्यन्ते यतः लियू चुन्किङ्ग् याङ्ग लिपिङ्ग् इत्यस्य एतानि छायाचित्राणि अवगन्तुं शक्नोति।

तस्य कृते फोटोमध्ये याङ्ग लिपिङ्ग् इत्यस्याः सुन्दरं नृत्यमुद्रां दर्शयन्त्याः मयूर इव स्वतन्त्रतया नृत्यं कुर्वती अस्ति ।

मनुष्यस्य आत्मा लौकिकसमाजस्य अनुशासनेषु पञ्जरेषु च सीमितः न भवेत् यावत् सा इच्छति तावत् कारणं तस्याः शृङ्खला न भवेत् ।

लियू चङ्किङ्ग् अपि याङ्ग लिपिङ्ग् इत्यस्य नृत्यविषये अनन्तं प्रेम्णः विश्वासं च अवगच्छति स्म ।

अतः यदा याङ्ग लिपिङ्ग् "इमेज आफ् युन्नान्" इत्यस्य निर्माणकाले कष्टानि प्राप्नोत् तदा सः अविचलितरूपेण याङ्ग लिपिङ्ग् इत्यस्य समीपं प्रत्यागतवान् ।

तस्य अवगमनस्य समर्थनस्य च कारणात् याङ्ग लिपिङ्ग् इत्यस्य दलम् अपि अनेकानि कष्टानि अतिक्रम्य अन्ततः विश्वमञ्चे पदानि स्थापयित्वा अधिकजनानाम् प्रेम्णः प्रशंसा च प्राप्तवती

लियू चुन्किङ्ग्, याङ्ग लिपिङ्ग् च पुनः एकत्र निवसतः सन्ति, सम्भवतः लियू चुन्किङ्ग् इत्यनेन ज्ञातं यत् तस्य बालकाः सन्ति वा न वा, तस्य कृते महत्त्वपूर्णं नास्ति याङ्ग् लिपिङ्ग्, या स्वस्य सम्बन्धस्य अनुसरणं करोति।

यावत् तस्याः एव, अन्ते तत् कुशलम्।