समाचारं

अधुना नामाङ्कनं कुर्वन् ! शिजियाझुआङ्ग इत्यनेन ३६०० प्रशिक्षुपदानि मुक्ताः...

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युवानां कार्यानुभवं संचयितुं तेषां रोजगारस्य प्रचारार्थं च सहायतार्थं शिजियाझुआङ्ग् रोजगारसेवाकेन्द्रेण २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके नगरस्तरस्य ३,६०० युवानां रोजगारप्रशिक्षणपदानां विषये सूचनाः प्रकाशिताः सन्ति योग्याः कर्मचारिणः स्वेच्छया पञ्जीकरणं कर्तुं शक्नुवन्ति। पञ्जीकरणकालः अधुना १४ सितम्बर् दिनाङ्के १६:०० वादनपर्यन्तं भवति। आरम्भसमयस्य गणना २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य भविष्यति, तथा च इण्टर्न्शिप-कालः ३ मासाभ्यः न्यूनः न भविष्यति, १२ मासाभ्यः अपि अधिकः न भविष्यति ।
यदि भवान् निम्नलिखितशर्तानाम् एकं पूर्तिं करोति तर्हि भवान् रोजगारप्रशिक्षणार्थं पञ्जीकरणं कर्तुं शक्नोति:(१) स्नातकपदवीं प्राप्तस्य २ वर्षाणाम् अन्तः बेरोजगाराः महाविद्यालयस्नातकाः (साधारणमहाविद्यालयस्नातकाः, तकनीशियनमहाविद्यालयानाम् वरिष्ठ-इञ्जिनीयरिङ्ग-वर्गाणां स्नातकाः, तैयारी-तकनीकी-वर्गाणां, विशेष-शिक्षा-महाविद्यालयानाम् व्यावसायिक-शिक्षा-स्नातकाः, तथा च विदेशेषु प्रमाणित-राष्ट्रीय-शैक्षणिक-योग्यतायुक्ताः, ताइवान, हाङ्गकाङ्गः मकाओ च) ये चीनदेशं प्रत्यागत्य क्षेत्रे उच्चशिक्षां प्राप्तुं मुख्यभूमिं प्रत्यागताः) तथा च दरिद्रताग्रस्तेषु काउण्टीषु जातीयकाउण्टीषु च माध्यमिकव्यावसायिकविद्यालयानाम् (तकनीकीविद्यालयसहितस्य) स्नातकाः (उत्पत्तिस्थानानि निर्दिश्य)। of students) (स्नातकप्रमाणपत्रस्य तिथिः २०२२ तमस्य वर्षस्य अक्टोबर् २ दिनाङ्कात् वर्तमानपर्यन्तं अस्ति)। (2) 16-24 वर्षाणां बेरोजगारयुवकाः (2 अक्टोबर, 1999 तः 1 अक्टोबर, 2008 पर्यन्तं जन्म)।
इयं पञ्जीकरणप्रक्रिया "ऑनलाइनपञ्जीकरणं + अफलाइनयोग्यतासमीक्षा" इति रूपेण क्रियते, ये योग्यतासमीक्षां उत्तीर्णाः एव आधिकारिकतया इण्टर्नशिपे भागं ग्रहीतुं शक्नुवन्ति।ऑनलाइन पञ्जीकरणं : १.1 हेबेई मानवसंसाधनसामाजिकसुरक्षा एपीपी मध्ये लॉग इन कृत्वा "अधिकसेवाः" क्लिक् कुर्वन्तु, "रोजगारः उद्यमिता च - उद्यमिता सेवाः - इण्टर्नशिपपदार्थानाम् आवेदनम्" इति चिनोतु, स्वस्य अभिप्रेतस्य यूनिटस्य अथवा पदस्य पूर्णं नाम अन्वेष्टुम् आवेदनपत्रं भृत्वा प्रपत्रम् स्वस्य अभिप्रेतं यूनिटं वा पदं वा आवेदनपत्रं भृत्वा।
प्रत्येकं योग्यः व्यक्तिः द्वयोः पदयोः आवेदनं कर्तुं सीमितः भवति ।उपर्युक्तेषु कस्यापि पद्धत्या योग्यकर्मचारिणां प्रशिक्षुपदानां कृते ऑनलाइन आवेदनस्य अनन्तरं तत्सम्बद्धस्य प्रशिक्षु-एककस्य प्रभारी व्यक्तिः 19 सितम्बरतः पूर्वं आवेदकेन सह सम्पर्कं करिष्यति तथा च यथायोग्यं साक्षात्कारस्य आयोजनं करिष्यति यत् नियुक्तं कर्तव्यं वा इति निर्धारयिष्यति। अफलाइन योग्यतासमीक्षा येषां कृते रोजगारस्य पुष्टिः कृता अस्ति, तेषां नेतृत्वं नियुक्तसमये निर्दिष्टस्थाने अफलाइनयोग्यतासमीक्षायां उपस्थितुं नियुक्ति-एककस्य प्रभारी व्यक्तिना करणीयम्। योग्यतासमीक्षा : ये इण्टर्नशिपस्य शर्ताः पूरयन्ति ते स्थले एव रोजगारइण्टर्न्शिपसमझौते हस्ताक्षरं करिष्यन्ति, तथा च इण्टर्न्शिप-इकाई यूनिटस्य ऑनलाइन-आवेदन-प्रणाल्यां रोजगारं प्रस्तौति।
क्लिक् कुर्वन्तुशिजियाझुआंग सिटी युवा रोजगार इंटर्नशिप पंजीकरण घोषणा 2024 के चतुर्थ त्रैमासिक के लिए"।https://rsj.sjz.gov.cn/columns/93fc73c6-fc06-4503-add1-f1b488951ff2/202408/30/c8e63f91-a255-4a81-92e4-ac84adb0e565.html

उत्प्रेक्षाप्रशिक्षुपदेषु सम्बद्धाः विषयाः

प्रतिवेदन/प्रतिक्रिया